2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तरफलक समाचार संवाददाता |
योजनायाः अनुसारं अस्मिन् सप्ताहे ३८५ सूचीकृताः कम्पनयः स्वस्य अर्धवार्षिकप्रतिवेदनं प्रकटयिष्यन्ति, येषु प्रायः ३०% कम्पनीभिः पूर्वमेव कार्यप्रदर्शनस्य पूर्वानुमानं प्रकटितम् अस्ति
पूर्वानुमानं निर्गतानाम् १२७ कम्पनीनां मध्ये ७१ कम्पनीभिः वृद्धेः पूर्वानुमानं कृतम्, १६ कम्पनीभिः हानिः अपेक्षिता, १४ कम्पनीभिः कटौतीयाः पूर्वानुमानं कृतम्, २६ कम्पनीभिः हानिः पूर्वानुमानं कृतम् आशाजनकप्रदर्शनयुक्तानां कम्पनीनां (वृद्धिपूर्वं + हानि-परिवर्तनं) ७०% अधिकं भागः आसीत् ।
पूर्वं वर्धितप्रदर्शनयुक्तेषु कम्पनीषु ७ कम्पनयः सन्ति येषां शुद्धलाभवृद्धिः ५ गुणाधिका अधिका अस्ति, यथा Xinxiang Chemical Fiber (000949.SZ), Yongshan Lithium (603399.SH), ST Shengtun (600711.SH) , जुनेयाओ एयरलाइंस (603885) .SH), शंघाई हवाई अड्डा (600009.SH), किंग्लांग पाइप उद्योग (002457.SZ), दारी इलेक्ट्रॉनिक्स (300976.SZ).
ज़िन्क्सियाङ्ग केमिकल फाइबर इति मूलभूतरासायनिकउद्योगकम्पनी २०२४ तमस्य वर्षस्य प्रथमार्धे स्वस्य मूलकम्पन्योः कारणं १३ कोटितः १७ कोटियुआन्पर्यन्तं शुद्धलाभं प्राप्तुं शक्नोति, यत् वर्षे वर्षे १० तः १४ गुणान् वर्धते कम्पनीयाः प्रथमत्रिमासे शुद्धलाभः ६२.२३१४ मिलियन युआन् आसीत् अस्याः गणनायाः आधारेण द्वितीयत्रिमासे शुद्धलाभः ६७.७७ मिलियन युआन् तः १०८ मिलियन युआन् यावत् भविष्यति, यत् मासे मासे ९% तः ७३% यावत् वृद्धिः अभवत् कम्पनीयाः कार्यप्रदर्शनवृद्धेः कारणं अस्ति यत् जैवद्रव्यस्य सेल्युलोज-रेशानां माङ्गल्यं वर्धितम्, तथा च विक्रयः वर्षे वर्षे वर्धितः अस्ति तस्मिन् एव काले कच्चामालस्य ऊर्जायाः च मूल्येषु वर्षे वर्षे न्यूनतायाः कारणात् एककस्य न्यूनता अभवत् उत्पादस्य व्ययः, जैवद्रव्यस्य सेल्युलोज-रेशानां सकललाभमार्जिनं वर्धितम्, सकललाभं च महतीं वर्धितम् ।
लिथियम-लवण-बाजारे समग्र-मन्दतायाः पृष्ठभूमितः, योङ्गशान-लिथियमः (पूर्वं "जिक्सियाङ्ग-शेयर" इति नाम्ना प्रसिद्धः) कतिपयेषु सूचीकृतेषु लिथियम-कम्पनीषु अन्यतमः अस्ति, यया वर्षस्य प्रथमार्धे लाभप्रदतां प्राप्तवती, वृद्धिः च अपेक्षिता अस्ति कि अस्मिन् वर्षे प्रथमार्धे मूलकम्पन्योः कारणीभूतः शुद्धलाभः ५ कोटियुआन् तः ७५ मिलियन युआन् यावत् भविष्यति, यत् वर्षे वर्षे ४६०% तः ७४०% यावत् वृद्धिः भविष्यति। कारणानां विश्लेषणं कृत्वा उत्पादनक्षमतायाः उपयोगे कम्पनीयाः सुधारस्य कारणं भवितुम् अर्हति उत्पादमूल्यानां समग्ररूपेण न्यूनतायाः सन्दर्भे उत्पादनपरिमाणस्य विस्तारं कृत्वा व्ययस्य न्यूनीकरणं महत्त्वपूर्णं जातम्।
परन्तु योङ्गशान लिथियमस्य पूर्ववित्तीयप्रतिवेदनात् न्याय्यं चेत् २०१९ तः २०२३ पर्यन्तं पञ्चवर्षेषु शुद्धलाभानां हानिः अभवत्, यत् -२२६ मिलियन युआन्, -२६३ मिलियन युआन्, १६.४६१५ मिलियन युआन् आसीत् , ४९२ मिलियन युआन् तथा -३३७ मिलियन युआन् ।
एसटी शेङ्गटुन् अस्मिन् वर्षे प्रथमार्धे १.०६ अरबतः १.२६ अरब युआन् यावत् शुद्धलाभं प्राप्तुं शक्नोति, यत् गतवर्षस्य समानकालस्य तुलने ५४६% तः ६६८% यावत् वृद्धिः अभवत् कार्यप्रदर्शनवृद्धेः कारणं अस्ति यत् कम्पनीयाः मुख्योत्पादः ताम्रस्य मात्रायां मूल्ये च वृद्धिः अभवत् वर्षस्य प्रथमार्धे कम्पनीयाः ताम्रस्य उत्पादनं प्रायः ८०,००० टनम् आसीत्, यत् वर्षे वर्षे ७९% वृद्धिः अभवत् मुख्यधातुताम्रस्य विपण्यमूल्ये निरन्तरं सुधारः भवति, तथा च कम्पनीयाः मुख्यस्य उत्पादस्य कैथोडताम्रस्य मूल्यं गतवर्षस्य समानकालस्य तुलने वर्धितम् अस्ति
उल्लेखनीयं यत् बहुकालपूर्वं एसटी शेङ्गटुन् इत्यस्मै आर्थिकधोखाधडस्य कारणेन "अन्यजोखिमचेतावनी" जारीकृता आसीत् । "प्रशासनिकदण्डस्य अग्रिमसूचना" इत्यस्य अनुसारं, २०२१ तमस्य वर्षस्य डिसेम्बरमासात् २०२३ तमस्य वर्षस्य प्रथमार्धपर्यन्तं, प्रासंगिकग्राहकैः सह कोबाल्ट् जलविगलनस्य मध्यवर्ती-उत्पादानाम् कम्पनीयाः विक्रयव्यापारे, एतत् पुष्टिः अभवत् यत् यदा मालः आसीत् तदा नियन्त्रण-अधिकारः पर्याप्तरूपेण स्थानान्तरितः नासीत् प्रासंगिकग्राहकेभ्यः वितरितं राजस्वं अन्ये च व्यवहाराः कम्पनीयाः वित्तीयदत्तांशेषु त्रुटयः जनयन्ति। एतेन व्यवहारेण अन्याः जोखिमचेतावनीस्थितयः प्रेरिताः, कम्पनीयाः स्टॉकः २०२४ तमस्य वर्षस्य अगस्तमासस्य प्रथमदिनात् आरभ्य "टोपीयुक्तः" भविष्यति ।
विमाननविपण्ये माङ्गल्याः पुनरुत्थानेन वर्षस्य प्रथमार्धे जुनेयाओ विमानसेवायाः प्रदर्शनं सुवृद्धं जातम्, यत्र अनुमानतः ४५० मिलियनतः ५५ कोटि युआन् यावत् लाभः अभवत्, यत् वर्षे वर्षे ४६०% तः ५८४% यावत् वृद्धिः अभवत् । . कम्पनीयाः कथनमस्ति यत् वर्षस्य प्रथमार्धे वसन्तमहोत्सवस्य अन्येषु अवकाशदिनेषु च यात्रायाः माङ्गल्याः वृद्धेः लाभं प्राप्य, तथैव अन्तर्राष्ट्रीयमार्गस्य नूतनं उद्घाटनं पुनः आरम्भं च कृत्वा, घरेलु-अन्तर्राष्ट्रीय-यात्रिकाणां परिवर्तनं, यात्रिक-भार-कारकं च वर्षं वर्धितम् | -वर्षे, तथा च गतवर्षस्य समानकालस्य तुलने शुद्धलाभस्य महती वृद्धिः अभवत् ।
विमानस्थानकक्षेत्रेषु शङ्घाईविमानस्थानकं कार्यप्रदर्शनवृद्धौ अग्रणी अस्ति, वर्षस्य प्रथमार्धे ७१ कोटितः ८७ कोटियुआन्पर्यन्तं अनुमानितलाभः, गतवर्षस्य समानकालस्य अपेक्षया ४३६%तः ५५७%पर्यन्तं वृद्धिः कार्यप्रदर्शने अपेक्षितवृद्धिः मुख्यतया २०२४ तः शङ्घाईनगरे मुख्यव्यापारमात्राद्वयस्य त्वरितपुनरुत्थानस्य कारणेन अस्ति गैर-विमान व्यापारिक आय।
चॉयस् इत्यनेन संकलितानां ११ सूचीकृतानां विमानसेवानां विमानस्थानकानां च अर्धवार्षिकप्रदर्शनपूर्वसूचनानां आधारेण नागरिकविमानन-उद्योगस्य मौलिकतासु निरन्तरं सुधारः भवति जुनेयाओ एयरलाइन्स् इत्यस्य अतिरिक्तं स्प्रिंग एयरलाइन्स् (601021.SH) इत्यस्य शुद्धलाभस्य वृद्धिः अपेक्षिता अस्ति, तथा च चाइना एयरलाइन्स् (002928.SZ) इत्यस्य हानिः अभवत् यद्यपि चाइना साउथर्न एयरलाइन्स् (600029.SH), एयर चाइना (601111.SH ), चाइना ईस्टर्न् एयरलाइन्स् (600115.SH), एच्एनए होल्डिङ्ग्स् (600221.SH) अद्यापि लालवर्णे अस्ति, परन्तु वर्षे वर्षे हानिः न्यूनीकृता अस्ति । विमानस्थानकक्षेत्रे सर्वे खिलाडयः लाभप्रदाः सन्ति, शङ्घाई-विमानस्थानकं विहाय, बैयून-विमानस्थानकं (600004.SH), ज़ियामेन्-विमानस्थानकं (600897.SH) च सर्वेषां वृद्धिः अपेक्षिता अस्ति, शेन्झेन्-विमानस्थानकं (000089.SZ) च हानिः भविष्यति इति अपेक्षा अस्ति
सजावट-निर्माणसामग्री-उद्योगे किङ्ग्लोङ्ग-पाइप-उद्योगस्य अस्य वर्षस्य प्रथमार्धे ६५ मिलियनतः ९ कोटि-युआन्-पर्यन्तं लाभः भविष्यति इति अपेक्षा अस्ति, यत् वर्षे वर्षे ३७२% तः ५५४% यावत् वृद्धिः अभवत् अस्मिन् वर्षे प्रथमे त्रैमासिके कम्पनी अद्यापि हानिम् अवाप्तवती (शुद्धलाभः प्रायः -१.१३ मिलियन युआन् आसीत् , शुद्धलाभः १५.५६ मिलियन युआन् आसीत्, वर्षे वर्षे ३ तः ५ गुणान् यावत् वृद्धिः अभवत् । परन्तु किङ्ग्लाङ्ग-पाइप-उद्योगस्य प्रदर्शने अन्तिमेषु वर्षेषु बहुधा उतार-चढावः अभवत्, यत्र २०२१ तः २०२३ पर्यन्तं क्रमशः १४३ मिलियन युआन्, १६८ मिलियन युआन्, २४.८७१६ मिलियन युआन् च लाभः अभवत्
उपभोक्तृविद्युत्कम्पनी दारुई इलेक्ट्रॉनिक्स इत्यस्याः अपेक्षा अस्ति यत् अस्य वर्षस्य प्रथमार्धे ९३ मिलियनतः १११ मिलियन युआन् यावत् लाभः भविष्यति, यत् वर्षे वर्षे ४ तः ५ गुणान् यावत् वृद्धिः अभवत् कम्पनी व्याख्यातवती यत् उपभोक्तृविद्युत्साधनव्यापारस्य नूतनऊर्जाव्यापारस्य च आदेशवृद्ध्या कम्पनीयाः आन्तरिकव्ययनियन्त्रणेन सह व्ययस्य रक्षणं जातम्, कार्यप्रदर्शने वृद्धिः च अभवत् दारुई इलेक्ट्रॉनिक्स मुख्यतया संरचनात्मक-कार्यात्मक-उपकरणानाम् अनुसन्धानं विकासं च, उत्पादनं विक्रयं च कुर्वन् अस्ति, यत्र उपभोक्तृ-इलेक्ट्रॉनिक्सस्य नूतन-ऊर्जायाः च मुख्यक्षेत्रद्वयं कवरं करोति अस्मिन् वर्षे आरम्भात् उपभोक्तृविद्युत्-विद्युत्-विपण्ये पुनर्प्राप्तेः लक्षणं दृश्यते, उपभोक्तृ-विद्युत्-उद्योगे केषाञ्चन कम्पनीनां कार्याणि च पुनः प्राप्तानि
अस्मिन् सप्ताहे धनहानिः भवितुम् अर्हति इति २६ कम्पनीषु ५ कम्पनीषु १० कोटि युआन् अधिकं हानिः अस्ति, यथा *एसटी निंग्के (६००१६५.एसएच), एसटी झोङ्गताई (००२०९२.एसजेड्), हुबेई रेडियो एण्ड् टेलिविजन (०००६६५.एसजेड्), लोङ्गपैन् प्रौद्योगिकी (603906.SH), Tianrongxin (002212.SZ).
*एसटी निंग्के इत्यस्य हानिपूर्वस्य सर्वाधिकं राशिः अस्ति, यत्र प्रायः ४० कोटितः ५० कोटिपर्यन्तं युआन् यावत् हानिः भवति । कम्पनी व्याख्यातवती यत् हानिकारकं कारणं यत् यतः कम्पनीद्वारा Ningxia Yellow River Rural Commercial Bank Co., Ltd. इत्यस्मिन् धारिता इक्विटी इक्विटीविधिलेखाकरणं न पूरयति स्म, तस्मात् कम्पनी तत् व्यापारिकवित्तीयसम्पत्तौ समायोजितवती, यस्य परिणामः अभवत् -२५७ मिलियन युआन् इत्यस्य निवेशस्य आयः । तदतिरिक्तं, कम्पनीयाः महत्त्वपूर्णसहायककम्पनी Ningxia Zhongke Biotech New Materials Co., Ltd., वर्तमानकाले अस्थायीरूपेण निलम्बितम् अस्ति, परीक्षणस्य उत्पादनस्य उत्पादनं न्यूनं भवति, तथा च संचितस्य अवमूल्यनस्य अन्यस्य च निश्चितव्ययस्य वित्तीयव्ययस्य च प्रावधानेन हानिः ।
अस्मात् पूर्वं *एसटी निंग्के इत्यस्य कृते त्रयः वर्षाणि यावत् क्रमशः हानिः अभवत्, यत्र २०२१ तः २०२३ पर्यन्तं क्रमशः २२.९६ मिलियन युआन्, १४१ मिलियन युआन्, ४६६ मिलियन युआन् च शुद्धलाभहानिः अभवत् अस्मिन् वर्षे प्रथमार्धे हानिः अधिका विस्तारिता ।