समाचारं

स्वदेशीयनिर्मितकारस्य कस्य ब्राण्डस्य गुणवत्ता उत्तमः अस्ति ? SAIC Maxus "Everyone" श्रृङ्खलाया: सुपर हाइब्रिड् MPV एकं आश्चर्यजनकं पदार्पणं करोति

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नवीन ऊर्जावाहनसंकरस्य क्षेत्रे SAIC MAXUS इत्यस्य प्रमुखा ACIS स्मार्टपूर्णपरिदृश्यसुपरसंकरप्रौद्योगिक्या उद्योगस्य अग्रणी अभवत् । निरन्तरं नवीनतायाः ठोसप्रौद्योगिकी आधारः, मनोवृत्तिः च उपभोक्तृणां ध्यानं आकर्षितवती अस्ति । अद्यत्वे SAIC MAXUS इत्यस्य न केवलं गहनः विपण्यसञ्चयः अस्ति, अपितु नूतन ऊर्जायाः क्षेत्रे अपि उल्लेखनीयाः उपलब्धयः प्राप्ताः । सद्यः समाप्तस्य २०२४ तमस्य वर्षस्य बीजिंग-अन्तर्राष्ट्रीय-वाहन-प्रदर्शने एवर-हाइब्रिड्-माडलयोः प्रदर्शनं कृतम्, तेषां उत्तम-प्रदर्शनेन, अभिनव-प्रौद्योगिक्या च, तेषां एमपीवी-उत्पादानाम् विपण्य-मापदण्डः पुनः स्थापितः ये अर्थव्यवस्थायाः प्रति समानं ध्यानं ददति तथा उच्च गुणवत्ता।
स्वदेशीयनिर्मितकारस्य कस्य ब्राण्डस्य गुणवत्ता उत्तमः अस्ति ? SAIC MAXUS : प्रौद्योगिकी नवीनता स्वदेशीयरूपेण उत्पादितानां कारानाम् एकं नूतनं मानदण्डं परिभाषयति
उद्योगे एकः सुप्रसिद्धः "चीनी MPV परिवारः" इति नाम्ना SAIC MAXUS इत्यनेन विगतदशवर्षेषु विश्वे 300,000 तः अधिकानां मध्यतः उच्चस्तरीयानाम् उपयोक्तृणां कृते अनन्यं विभेदितं च यात्रीकारयात्रासमाधानं सफलतया निर्मितम्, यत् अवधारणायाः यथार्थतया व्याख्यां कृतवान् of " thousands of MPVs" सर्वेषां कृते नूतनः उच्चगुणवत्तायुक्तः, अनुकूलितः यात्रानुभवः।
सम्प्रति, SAIC MAXUS द्वारा विकसिता ACIS स्मार्ट-पूर्ण-परिदृश्य-अति-संकर-प्रौद्योगिकी तृतीय-पीढीयाः 1.5T अति-संकर-समर्पित-इञ्जिनं, अनन्य-DHT-संचरणं, उन्नत-उच्च-ऊर्जा-घनत्व-बैटरी च एकीकृत्य आधुनिक-परिवारेभ्यः कुशलं पर्यावरण-अनुकूलं च समाधानं प्रदाति ये आधुनिकपरिवारानाम् आवश्यकतां पूरयन्ति। अस्याः प्रौद्योगिक्याः कठोरपरीक्षणप्रक्रिया कृता अस्ति, यत्र ५५,००० घण्टानां प्रणालीस्थायित्वपरीक्षणं, ५,००,००० किलोमीटर् अधिकं संकरविशेषपरीक्षणं, कुलवाहनजीवनपरीक्षा च ५० लक्षकिलोमीटर् अधिकं भवति विद्युत् उत्पादनदक्षतायाः, मोटरशक्तिः, शुद्धविद्युत्चालनवेगपरिधिः, सीएलटीसी शुद्धविद्युत्क्रूजिंगपरिधिः च इति दृष्ट्या स्ववर्गे अग्रणीप्रदर्शनं प्रदर्शितवती अस्ति उच्चदक्षतायाः, ऊर्जाबचनस्य, हरितस्य, पर्यावरणसंरक्षणस्य च विपण्यमागधां प्रभावीरूपेण पूरयितुं।
स्वदेशीयनिर्मितकारस्य कस्य ब्राण्डस्य गुणवत्ता उत्तमः अस्ति ? SAIC MAXUS सर्वे ९ सुपर हाइब्रिड्: १.विलासितायाः स्मार्ट एमपीवी बैटरी जीवनस्य नूतनः राजा
विलासिता-स्मार्ट-एमपीवी-इत्यस्य नूतन-मापदण्डरूपेण SAIC MAXUS 9 सुपर-हाइब्रिड्-माडलः प्रत्यक्षतया उपयोक्तृणां वेदना-बिन्दून्-प्रहारं करोति, यत् गैसोलीन-विद्युत्-संकर-मोड्-मध्ये 1,309km-पर्यन्तं CLTC-व्यापक-क्रूजिंग्-परिधिस्य आश्चर्यजनक-आँकडैः सह
विलासपूर्णं अन्तरिक्षनिर्माणं, शीर्ष-स्तरीय-शांत-अनुभवं, उन्नत-बुद्धिमान्-अन्तर-संयोजनं, पञ्च-तारक-सुरक्षा-मानकानि च संयोजयित्वा भविष्यस्य यात्रायाः कृते एकं प्रमुखं प्रतिरूपं निर्माति प्रत्येकं विवरणात् आरभ्य उच्चस्तरीययात्रायाः उपयोक्तृणां परमकल्पनाम् अङ्गीकुर्वति । सम्प्रति JJ9 इत्यस्य दीर्घायुषः संस्करणस्य पूर्वादेशमूल्यं २५९,९०० युआन् तः ३३९,९०० युआन् यावत् अस्ति, अतिरिक्तदीर्घकालीनबैटरीजीवनसंस्करणस्य तु २६९,९०० युआन् तः ३४९,९०० युआन् यावत् अस्ति
स्वदेशीयनिर्मितकारस्य कस्य ब्राण्डस्य गुणवत्ता उत्तमः अस्ति ? SAIC MAXUS Everyone 7 Super Hybrid: विलासपूर्णं बैटरीजीवनं, चिन्तारहितं वाहनचालनं
प्रमुखमाडलस्य SAIC MAXUS 7 सुपर-हाइब्रिड् मॉडलस्य विषये, पेट्रोल-इलेक्ट्रिक-हाइब्रिड् मोड् इत्यस्मिन् CLTC व्यापकं क्रूजिंग्-परिधिः १,३२७ कि.मी. तस्मिन् एव काले, एतत् कारं CMS इलेक्ट्रॉनिक बाह्यदर्पणं, उच्च-अन्त-निलम्बन-प्रणालीं, सर्वतोमुखी-सुरक्षा-सहायताम् इत्यादीनि कार्याणि अपि एकीकृत्य, L2+ स्तरीय-स्वायत्त-वाहनचालनस्य मानवीय-बुद्धिमान-विन्यासस्य च सह मिलित्वा, उपयोक्तारः तस्य आनन्दं लब्धुं शक्नुवन्ति, भवेत् नगरे आवागमनं वा अथवा स्वपरिवारेण सह यात्रां कुर्वन्ति, जीवनस्य सीमां विस्तारयन्ति, यात्रायाः स्वतन्त्रतां च आनन्दयन्ति।
सम्प्रति 7 सुपर हाइब्रिड् दीर्घायुषः संस्करणस्य पूर्वादेशमूल्यं 199,900 युआन् तः 239,900 युआन् यावत् अस्ति, अल्ट्रा-दीर्घ बैटरी जीवनसंस्करणस्य च 209,900 युआन् तः 249,900 युआन् यावत् अस्ति
नवीन ऊर्जावाहनप्रौद्योगिक्याः क्रमिकपरिपक्वतायाः व्यापकलोकप्रियतायाः च सह, घरेलुकारब्राण्ड्-मध्ये, SAIC MAXUS स्वस्य गहनबाजारसञ्चयेन, अग्रे-दृष्टि-प्रौद्योगिकी-नवीनीकरण-क्षमतया च, तथैव बहुप्रतीक्षितेन ACIS-स्मार्ट-पूर्ण-परिदृश्येन च, विपण्यस्य प्रचारं निरन्तरं कुर्वन् अस्ति सुपर-हाइब्रिड् प्रौद्योगिकी विलासिता एमपीवी मार्केट् हरिततरं चतुरतरं च दिशि विकसितं भवति। अस्य सावधानीपूर्वकं निर्मिताः सुपर-हाइब्रिड् एमपीवी-श्रृङ्खला उच्चगुणवत्तायुक्तानां, उच्च-दक्षतायाः, पर्यावरण-अनुकूलानां च यात्रा-विधिनां बाजारस्य तत्कालीन-माङ्गं सटीकरूपेण गृह्णाति . वाहनप्रदर्शनस्य पर्यावरणसंरक्षणस्य च अवधारणानां अनुसरणं कुर्वतां बहवः उपभोक्तृणां कृते निःसंदेहं एषा मॉडलश्रृङ्खला आदर्शविकल्पं प्रदाति
प्रतिवेदन/प्रतिक्रिया