समाचारं

"८० तमस्य दशकस्य उत्तरस्य पीढी" इति लियू कुन् नगरपालिकदलसमितेः स्थायीसमितेः सदस्यत्वेन कार्यं करोति!

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग दैनिक ग्राहकवार्तानुसारं अगस्तमासस्य १२ दिनाङ्के पिंगगुजिल्लादलसमित्याः स्थायीसमित्या पिंगगुमण्डले जिलास्तरीयप्रमुखकार्यकर्तानां नियुक्तेः विषये नगरपालिकदलसमित्याः निर्णयस्य घोषणार्थं विस्तारिता सभा आयोजिता। नगरपालिकासमित्या निर्णयः कृतः यत् बीजिंगनगरे चीनस्य साम्यवादीदलस्य पिङ्गगुजिल्लासमितेः स्थायीसमितेः सदस्यत्वेन सहचरः लियू कुन् नियुक्तः भविष्यति।

लियू कुन् (दत्तांश मानचित्र) २.

सार्वजनिकजीवनवृत्तस्य अनुसारं लियू कुन्, पुरुषः, हानराष्ट्रीयता, जनवरी १९८३ तमे वर्षे जन्म प्राप्य, स्नातकस्य छात्रः, कानूनस्य स्नातकोत्तरः, चीनस्य साम्यवादीदलस्य सदस्यः, बीजिंगस्य पिंगगुमण्डलस्य जनसर्वकारस्य उपनिदेशकरूपेण कार्यं कृतवान्

३१ जुलै दिनाङ्के बीजिंगनगरपालिकासमितेः संगठनविभागेन नियुक्तिपूर्वसूचना जारीकृता, यस्मिन् दर्शितं यत् लियू कुन् जिलापक्षसमितेः स्थायीसमितेः सदस्यत्वेन प्रस्तावितः

"शाङ्गगुआन्हुई" इत्यनेन अवलोकितं यत् जुलैमासात् आरभ्य बीजिंग-नगरस्य मण्डलस्तरीयदलसमित्यासु, सर्वकारेषु च बहवः जनाः स्वनवीनपदं स्वीकृतवन्तः ।

वाङ्ग झोङ्गफेङ्गः क्षिचेङ्ग-जिल्लासमितेः स्थायीसमितेः सदस्यत्वेन, जिलासमितेः राजनैतिककानूनीकार्यसमितेः सचिवत्वेन च कार्यं करोति

बीजिंग ज़िचेङ्ग जिला जनसर्वकारस्य आधिकारिकजालस्थले "नेतृत्वविण्डो" स्तम्भे नवीनतमप्रदर्शनस्य अनुसारं वांग झोङ्गफेङ्गः चीनस्य साम्यवादीदलस्य शीचेङ्गजिल्लासमितेः स्थायीसमितेः सदस्यत्वेन नियुक्तः अस्ति, सचिवः जिलासमित्याः राजनैतिक-कानूनीकार्यसमितिः, जिलासमितिकार्यालयस्य निदेशकः, जिलासरकारीसंस्थानां कार्यसमितेः सचिवः च।

सार्वजनिक रिज्यूमे दर्शयति यत् वाङ्ग झोङ्गफेङ्गः, पुरुषः, हानराष्ट्रीयता, फरवरी १९८० तमे वर्षे जन्म प्राप्य विश्वविद्यालयः, लोकप्रशासनस्य मास्टरः, चीनस्य साम्यवादीदलस्य सदस्यः। नूतनपदं ग्रहीतुं पूर्वं सः बीजिंग-नगरस्य क्षिचेङ्ग-मण्डलस्य जनसर्वकारस्य उपजिल्लाप्रमुखत्वेन कार्यं कृतवान् । ३ जुलै दिनाङ्के बीजिंगनगरपालिकासमितेः संगठनविभागेन नियुक्तिपूर्वसूचना जारीकृता, वाङ्ग झोङ्गफेङ्ग् इत्यस्य जिलादलसमितेः स्थायीसमितेः सदस्यत्वेन प्रस्तावितः

फू किआङ्गः पिङ्गुमण्डलसर्वकारस्य पार्टीनेतृत्वसमूहस्य सदस्यत्वेन नियुक्तः अस्ति

बीजिंग-नगरस्य पिङ्गु-मण्डलस्य जनसर्वकारस्य आधिकारिकजालस्थले नवीनतमस्य "नेतृत्वसूचना" इति स्तम्भस्य अनुसारं फू किआङ्गः पिंगगुजिल्लासर्वकारस्य पार्टीनेतृत्वसमूहस्य सदस्यः, पार्टी नेतृत्वसमूहस्य सचिवः, निदेशकः च इति नियुक्तः अस्ति जिला विकास तथा सुधार आयोग, तथा बीजिंग-तियानजिन्-हेबेई क्षेत्रस्य समन्वितविकासस्य प्रवर्धनार्थं अग्रणीसमूहस्य कार्यालयस्य निदेशकः।

सार्वजनिकजीवनवृत्तस्य अनुसारं फू किआङ्गः, पुरुषः, हानराष्ट्रीयता, जुलाई १९७४ तमे वर्षे जन्म प्राप्य, कार्ये स्नातकस्य छात्रः, एमबीए, चीनस्य साम्यवादीदलस्य सदस्यः च अस्ति

स्वस्य नूतनपदं ग्रहीतुं पूर्वं सः बीजिंगस्य पिङ्गुमण्डलस्य विकाससुधारआयोगस्य दलसचिवः, निदेशकः, द्वितीयस्तरीयनिरीक्षकः च, तथा च मण्डलस्य समन्वितविकासस्य प्रवर्धनार्थं मण्डलस्य प्रमुखसमूहस्य कार्यालयस्य निदेशकः (समकालतया) च कार्यं कृतवान् बीजिंग-तियानजिन्-हेबेई। ३१ जुलै दिनाङ्के बीजिंगनगरपालिकदलसमितेः संगठनविभागेन नियुक्तिपूर्वसूचना जारीकृता, यत्र फू किआङ्ग् इत्यस्य मण्डलसर्वकारस्य उपजिल्लाप्रमुखत्वेन नामाङ्कनस्य योजना कृता

लिआङ्ग शुआङ्गः हुआइरोउ जिलासर्वकारस्य मेयररूपेण नियुक्तः अस्ति

WeChat सार्वजनिकलेखस्य "Huairou जनकाङ्ग्रेस" इत्यस्य अनुसारं, 30 जुलाई, 2024 दिनाङ्के, Huairou जिला, Beijing, Huairou मण्डलस्य षष्ठस्य जनकाङ्ग्रेसस्य पञ्चमसभायां निर्वाचनानन्तरं Huairou जिला जनसर्वकारस्य जिलाप्रमुखत्वेन Liang Shuang निर्वाचितः

सार्वजनिकसूचनाः दर्शयन्ति यत् लिआङ्ग शुआङ्गः, पुरुषः, हानराष्ट्रीयः, फरवरी १९८० तमे वर्षे किङ्ग्आन्, हेइलोङ्गजियाङ्ग-प्रान्तस्य जन्म प्राप्नोत् सः मे १९९९ तमे वर्षे चीनस्य साम्यवादीपक्षे सम्मिलितः अभवत्, २००३ तमे वर्षे जुलैमासे कार्यं आरब्धवान् ।सः चीनराजनीतिविज्ञानविश्वविद्यालयात् स्नातकपदवीं प्राप्तवान् तथा विधिशास्त्रे स्नातकपदवीं प्राप्य विधिशास्त्रम्।

जनवरी २०२० तमे वर्षे लिआङ्ग शुआङ्गः हैडियन-जिल्लासमितेः स्थायीसमितेः सदस्यत्वेन उपजिल्लाप्रमुखत्वेन च नियुक्तः, बीजिंगनगरे जिलासमितेः स्थायीसमितेः प्रथमः "८०-दशकस्य" सदस्यः अभवत्

२०२१ तमस्य वर्षस्य डिसेम्बर्-मासे सः हुआइरो-जिल्लासमितेः स्थायीसमितेः सदस्यः, बीजिंग-नगरस्य उपजिल्लामेयरः च अभवत्, अनन्तरं बीजिंग-हुआइरो-विज्ञाननगरस्य प्रबन्धनसमितेः उपनिदेशकरूपेण च कार्यं कृतवान् २०२३ तमस्य वर्षस्य मार्चमासात् आरभ्य लिआङ्ग् शुआङ्ग् हुआइरो-जिल्लादलसमितेः उपसचिवरूपेण कार्यं करिष्यति । अस्मिन् वर्षे जूनमासे सः मण्डलसर्वकारस्य मेयररूपेण नामाङ्कितः भविष्यति इति घोषितम् । जुलै-मासस्य ३ दिनाङ्के सः बीजिंग-नगरस्य हुआइरो-मण्डलस्य उपजिल्लाप्रमुखः, कार्यवाहकजिल्लाप्रमुखः च नियुक्तः ।

झेङ्ग लिगाङ्गः मियुन् जिलासर्वकारस्य उपमेयररूपेण नियुक्तः अस्ति

"मियुन् जनकाङ्ग्रेस" वीचैट् सार्वजनिकलेखानुसारं ३० जुलै दिनाङ्के प्रातःकाले बीजिंगनगरस्य मियुनमण्डलस्य तृतीयजनकाङ्ग्रेसस्य स्थायीसमित्याः २४ तमे बैठका अभवत् सभायां झेङ्ग लिगाङ्गं बीजिंग-नगरस्य मियुन्-मण्डलस्य जनसर्वकारस्य उपनिदेशकरूपेण नियुक्तुं निर्णयः कृतः ।

झेंग लिगाङ्ग, पुरुष, हान राष्ट्रीयता, मार्च १९७९ तमे वर्षे जन्म, विश्वविद्यालयः, अभियांत्रिकीशास्त्रे स्नातकोत्तरपदवी, चीनस्य साम्यवादीपक्षस्य सदस्यः, बीजिंगरेलपारगमननिर्माणप्रबन्धनकम्पनी लिमिटेडस्य चतुर्थपरियोजनाप्रबन्धनकेन्द्रस्य पूर्वसचिवः, उपसचिवः -होतानजिल्लाप्रशासनिककार्यालयस्य सामान्यः, तथा च पश्चात् पार्टीसमितेः बीजिंगसमर्थनसहकारसदस्यः तथा कार्यप्रमुखसमूहस्य झिन्जियाङ्गहोतानमुख्यालयस्य उपसेनापतिः (उपनिदेशकस्तरः) तथा च झिन्जियांगस्य होतानप्रान्तप्रशासनस्य उपायुक्तः इति रूपेण कार्यं कृतवान् उयगुर स्वायत्त क्षेत्र।

१२ जून दिनाङ्के बीजिंगनगरपालिकदलसमितेः संगठनविभागेन पञ्चसहचरानाम् नियुक्तिपूर्वघोषणा जारीकृता, येषु झेङ्गलिगाङ्गस्य मण्डलसर्वकारस्य उपजिल्लाप्रमुखत्वेन नामाङ्कनं प्रस्तावितं

बिंग हाओ ज़िचेङ्ग जिला सरकार के उपप्रमुख के रूप में नियुक्त

WeChat सार्वजनिकखाते "Xicheng People's Congress" इत्यस्य अनुसारं, 25 जुलाई दिनाङ्के Xicheng District, Beijing इत्यस्य 17th People's Congress इत्यस्य स्थायी समितिः 25 तमे बैठकं कृतवती। सभायां बिङ्ग् हाओ इत्यस्य बीजिंग-नगरस्य क्षिचेङ्ग-मण्डलस्य जनसर्वकारस्य उपजिल्लाप्रमुखत्वेन नियुक्तिः कृता ।

पूर्वं बिङ्ग् हाओ क्षिचेङ्ग-जिल्लाविकास-सुधार-आयोगस्य पार्टी-सचिवः, निदेशकः च अभवत् ।

सार्वजनिकसूचनाः दर्शयन्ति यत् बिंग हाओ, पुरुषः, सितम्बर १९८४ तमे वर्षे हानराष्ट्रीयतायाः, ताइन्, लिओनिङ्ग-प्रान्तस्य जन्म प्राप्नोत् सः जनवरी २०१३ तमे वर्षे कार्यं आरब्धवान्, डिसेम्बर् २००२ तमे वर्षे चीनस्य साम्यवादीपक्षे सम्मिलितवान् ।तस्य स्नातकोत्तरपदवी (सत्तायां मुख्यशिक्षणम्) अस्ति सिंघुआ विश्वविद्यालये अभियांत्रिकी तथा अभियांत्रिकी उष्मा भौतिकी , अभियांत्रिकी चिकित्सक, सहायक प्राध्यापक।

बिङ्ग् हाओ इत्यनेन क्रमशः सिंघुआ विश्वविद्यालयस्य लोकप्रशासनविद्यालये पोस्टडॉक्टरेल् फेलो, सिंघुआ विश्वविद्यालयस्य युवालीगसमितेः उपसचिवः, सिंघुआविश्वविद्यालयस्य युवालीगसमितेः सचिवः, पार्टीसमितेः छात्रविभागस्य उपनिदेशकः च इति कार्यं कृतम् अस्ति , छात्र मामलों कार्यालय के उपनिदेशक, ज़िचेंग जिला समिति के पश्चिम चांग'आन गली कार्यसमिति के उपसचिव, और ज़िचेंग जिला के पश्चिम चांग'आन जिला सरकार के उपजिला कार्यालय के निदेशक, उप सेनापति के the Xicheng District Harmonious and Livable Demonstration Zone Construction Headquarters, Xicheng District Committee West Chang'an Street Working Committee के सचिव, Xicheng जिला विकास एवं सुधार आयोग के पार्टी नेतृत्व समूह के सचिव एवं निदेशक, आदि।

ज़ौ हैताओ टोङ्गझौ जिलासर्वकारस्य उपनिदेशकः नियुक्तः अस्ति

२३ जुलै दिनाङ्के बीजिंग-नगरस्य टोङ्गझौ-मण्डलस्य सप्तम-जनकाङ्ग्रेसस्य स्थायी-समित्या २४-तमं समागमं कृत्वा ज़ौ-हाइताओ-इत्यस्य टोङ्गझौ-मण्डलस्य जनसर्वकारस्य उपनिदेशकत्वेन नियुक्तिः कृता

तस्य सार्वजनिकजीवनवृत्तस्य अनुसारं ज़ौ हैताओ, पुरुषः, हानराष्ट्रीयः, चीनस्य साम्यवादीदलस्य सदस्यः अस्ति । १९८१ तमे वर्षे मेमासे जन्म प्राप्य २००४ तमे वर्षे अगस्तमासे कार्यं आरब्धवान्, केन्द्रीयपक्षविद्यालयात् स्नातकोत्तरपदवीं प्राप्तवान् ।

स्वस्य नूतनपदं ग्रहीतुं पूर्वं सः दलसचिवः, बीजिंग-नगरस्य टोङ्गझौ-मण्डलस्य विकास-सुधार-आयोगस्य निदेशकः, जिलाधान्य-सामग्री-भण्डार-ब्यूरो-निदेशकः, प्रथमस्तरीयः शोधकः च इति कार्यं कृतवान् ३ जुलै दिनाङ्के बीजिंगनगरपालिकदलसमितेः संगठनविभागेन नियुक्तिपूर्वसूचना जारीकृता, ज़ौ हैताओ इत्यस्य मण्डलसर्वकारस्य उपजिल्लाप्रमुखत्वेन नामाङ्कनस्य योजना आसीत्

सन ले हुआइरोउ जिलासर्वकारस्य उपनिदेशकरूपेण नियुक्तः अस्ति

बीजिंग "हुआइरो जनकाङ्ग्रेस" वीचैट् सार्वजनिक खातेः अनुसारं जुलाई ३ दिनाङ्के हुआइरो मण्डलस्य षष्ठस्य जनकाङ्ग्रेसस्य स्थायी समितिः बीजिंगस्य २० तमे बैठकं कृतवती सभायां लिआङ्ग शुआङ्ग्, सन ले च बीजिंग-नगरस्य हुआइरो-मण्डलस्य जनसर्वकारस्य उपमेयररूपेण नियुक्तौ, ततः निर्णयः कृतः यत् लिआङ्ग-शुआङ्ग् बीजिंग-नगरस्य हुआइरो-मण्डलस्य जनसर्वकारस्य कार्यवाहकमेयरः भविष्यति इति

स्वस्य नूतनपदं ग्रहीतुं पूर्वं सन ले आन्तरिकमङ्गोलिया स्वायत्तक्षेत्रस्य टोङ्ग्लियाओनगरस्य उपमेयररूपेण कार्यं कृतवान् ।

सार्वजनिक रिज्यूमे अनुसारं सन ले, महिला, हुई राष्ट्रीयता, फरवरी १९८५ तमे वर्षे जन्म प्राप्य विधिस्नातकोत्तरः, मध्यवर्ती अर्थशास्त्री, विश्वविद्यालयस्य उपाधिः, चीनस्य साम्यवादीदलस्य सदस्यः, नवम्बर २००७ तमे वर्षे कार्यं आरब्धवान्

२०२१ तमस्य वर्षस्य सितम्बरमासे सन ले इत्ययं आन्तरिकमङ्गोलियादेशस्य टोङ्ग्लियाओनगरसर्वकारस्य दलसमूहस्य सदस्यत्वेन नियुक्तः अभवत्, तदनन्तरवर्षस्य फेब्रुवरीमासे सः उपमेयररूपेण निर्वाचितः अस्मिन् समये सः प्रान्तेषु नूतनं पदं स्वीकृतवान् अस्ति।

स्रोतः- शाङ्गगुआन्हे

प्रतिवेदन/प्रतिक्रिया