ओलम्पिकमहिलाफुटबॉलदलम् : अमेरिकादेशः ब्राजीलदेशं १-० इति स्कोरेन पराजय्य ३८ वर्षीयः ब्राजीलदेशस्य तारा मार्ता राष्ट्रियदलं त्यक्त्वा पश्चातापं करोति।
2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य ११ दिनाङ्के प्रातःकाले पेरिस्-ओलम्पिक-क्रीडायां महिलानां फुटबॉल-स्वर्णपदकस्य निर्णयः अभवत्, स्वान्सनस्य लक्ष्येण अमेरिकी-महिला-फुटबॉल-दलेन अन्तिमं हास्यं जातम्, ब्राजील-देशस्य महिला-फुटबॉल-दलं १:० इति स्कोरेन पराजयित्वा चॅम्पियनशिपं प्राप्तम् एतत् तेषां पञ्चमं ओलम्पिकविजेतृत्वम् अपि अस्ति, यत् दलं सर्वाधिकं उपाधिं प्राप्तवान् ।
अस्मिन् अभियाने ब्राजीलस्य तारा मार्टा निलम्बनात् प्रत्यागतवती ब्राजीलस्य दलम् अपि सम्पूर्णे क्रीडने अतीव उत्तमं प्रदर्शनं कृतवान् तथा च प्रथमार्धे अमेरिकीमहिलापदकक्रीडादलं पूर्णतया दमितवान् १६ तमे मिनिट् मध्ये लुड्मिला दण्डक्षेत्रं भग्नः भूत्वा लघुकोणात् वॉलीद्वारा गोलं कृतवान्, परन्तु रेफरी आफ्साइड् इति संकेतं दत्त्वा गोलः अमान्यः अभवत् तदनन्तरं द्वयोः पक्षयोः गोलस्य उत्तमाः अवसराः प्राप्ताः, परन्तु दुर्भाग्येन ते तान् ग्रहीतुं असफलाः अभवन् । द्वितीयपर्यन्तं कोफी स्वान्सनस्य सहायतां कृतवान् यत् सः मैदानस्य गतिरोधं भङ्गयति स्म, ततः मार्ता विकल्परूपेण आगता यद्यपि ब्राजील-दलेन स्वस्य आक्रमणं सुदृढं कृतम्, तथापि तत् गोलं कर्तुं असफलम् अभवत् । क्रीडायाः अन्ते अमेरिकी-महिला-फुटबॉल-दलेन ब्राजील्-देशं १:० इति स्कोरेन पराजितः, पेरिस्-ओलम्पिक-क्रीडायां महिला-फुटबॉल-क्रीडायां स्वर्णपदकं च प्राप्तम् ।
सांख्यिकी दर्शयति यत् अमेरिकी-महिला-फुटबॉल-दलेन पञ्च ओलम्पिक-विजेताः, चत्वारि विश्वकप-विजेताः च अभवन्, यदा तु विश्वस्य अन्येषां दलानाम् एतयोः स्पर्धायोः केवलं अष्ट-चैम्पियनशिप्-विजेताः प्राप्ताः यद्यपि ब्राजीलस्य दलं विश्वे एकः सशक्तः दलः अस्ति तथापि तेषां कृते कदापि ओलम्पिकं विश्वकपं वा स्वर्णपदकं न प्राप्तम्, तथा च ३८ वर्षीयः ब्राजीलस्य तारा मार्टा अपि अस्य क्रीडायाः अनन्तरं राष्ट्रियदलस्य विदां कृतवान्, येन एषः क्रीडायाः पूर्णता अभवत् ब्राजीलस्य दलस्य कृते उत्साहस्य एकः दुःखदः वर्णः। मार्ता स्वस्य करियर-जीवने २२ वर्षाणि यावत् ब्राजील्-देशस्य महिला-फुटबॉल-दलस्य कृते क्रीडति, कुलम् २०१ वारं क्रीडति, ११९ गोलानि च कृतवती । याङ्गजी इवनिंग न्यूज/Ziniu News इति संवाददाता झाङ्ग चेन्क्सुआन् तथा झाङ्ग हाओ
जू हेङ्ग द्वारा प्रूफरीड