समाचारं

रूसः - युक्रेनदेशस्य आक्रमणेन जापोरोझ्ये परमाणुविद्युत्संस्थानस्य गम्भीरः क्षतिः अभवत्! परमाणु आतङ्कवादस्य एकः कार्यः

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

TASS समाचारसंस्थायाः अनुसारं १२ तमे दिनाङ्के स्थानीयसमये रोसाटोम् इत्यनेन विज्ञप्तौ उक्तं यत् ११ दिनाङ्के सायं कालस्य २०१९ तमे वर्षे ।युक्रेन-सेनायाः आक्रमणेन जापोरोझ्ये-परमाणुविद्युत्संस्थाने एकं शीतलनगोपुरं भृशं क्षतिग्रस्तम् अभवत् ।


वक्तव्ये उक्तं यत् ११ तमे स्थानीयसमये सायं २०:००, २०:३२ वादने युक्रेनदेशस्य सैन्यड्रोन्-विमानैः जापोरोझ्ये-परमाणुविद्युत्संस्थानस्य शीतलनगोपुरद्वयेषु एकस्मिन् प्रत्यक्ष-आक्रमणौ कृतौ, येन सुविधायां अग्निः जातः .सायं २३:३० वादनात् पूर्वं अग्निः निष्प्रभः अभवत् ।
वक्तव्ये तत् सूचितम्शीतलनगोपुरस्य अन्तःभागस्य महती क्षतिः अभवत् ।
वक्तव्ये इदमपि उक्तं यत्, "यदा परिस्थितयः अनुमन्यन्ते तदा शीतलनगोपुरस्य पतनस्य खतरा अस्ति वा इति प्रासंगिकविशेषज्ञाः मूल्याङ्कनं करिष्यन्ति" इति।
रोसाटोम् इत्यनेन विज्ञप्तौ उक्तं यत्,युक्रेनसेनायाः जापोरोझ्ये परमाणुविद्युत्संस्थाने आक्रमणं "परमाणुआतङ्कवादस्य" कार्यम् इति लक्षणं कर्तुं शक्यते ।
युक्रेन-सशस्त्रसेनानां एतत् आक्रमणं युक्रेन-अधिकारिभिः कृतं परमाणु-आतङ्कवादस्य कार्यम् इति लक्षणीयं भवितुम् अर्हति इति वक्तव्ये उक्तम्

आरबीसी-युक्रेन समाचारसंस्थायाः अनुसारं युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन एतस्याः घटनायाः विषये उक्तं यत् युक्रेनदेशः अन्तर्राष्ट्रीयसमुदायस्य अन्तर्राष्ट्रीयपरमाणुऊर्जासंस्थायाः च प्रतिक्रियायाः प्रतीक्षां कुर्वन् अस्ति।

स्रोतः | china news network

प्रतिवेदन/प्रतिक्रिया