2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनदेशे प्रथमः बृहत्-परिमाणस्य स्वास्थ्यविज्ञानस्य लोकप्रियीकरणस्य टीवी-वार्ता-प्रदर्शनस्य रूपेण "स्वास्थ्य-वार्ता-प्रदर्शनम्" २०२१ तमे वर्षे प्रसारणात् आरभ्य स्वस्य अद्वितीय-कार्यक्रम-अवधारणया, अभिनव-विज्ञान-लोकप्रियीकरण-विधिभिः च अन्तर्जाल-मध्ये २.८ अरब-जनानाम् ध्यानं आकर्षितवान् अस्ति ।अधुना अस्ति राष्ट्रिय-अडिशनस्य चतुर्थे सत्रे पुनः-क्रीडायाः प्रचार-सूची अपि प्रकाशिता अस्ति ।
यदि मनुष्याणां संज्ञाहरणं नष्टं भवति तर्हि शल्यक्रिया कीदृशी स्यात् ? याओ ले प्रेक्षकान् वधशाला इव शल्यक्रियादृश्यं "विसर्जनं" कर्तुं नेतवान् । "तदा शल्यक्रिया सर्वं हस्तवेगस्य विषये आसीत्, मन्दहस्ताः च व्यर्थाः आसन् - यदि हस्ताः मन्दतराः आसन् तर्हि रोगी मृतः स्यात्! संज्ञाहरणस्य उद्भवः मानवसभ्यतायाः कृते युगनिर्माणं कृतवान् आसीत् एंटीसेप्टिक-शल्यक्रियायाः जन्म, पेनिसिलिन्-आविष्कारः, एबीओ-रक्त-प्रकारस्य स्पष्टीकरणं, आधुनिक-रक्त-आधान-प्रौद्योगिक्याः समाप्तिः च ततः परं गम्भीर-संक्रमणानां, गम्भीर-संक्रमणानां च शल्यक्रियासु विजयस्य सम्भावना वर्तते | अभिघात।"
तस्मिन् एव काले चीनदेशे नित्यं सुदृढस्य आधुनिकशल्यक्रियायाः समीक्षायै अपि याओ ले प्रेक्षकान् नीतवान् । "१९४७ तमे वर्षे मम प्रपितामहः किउ फाजुः चीनदेशं प्रत्यागतवान् । सः 'क्यू-शैल्याः जादु-छुरी' इत्यनेन उत्तमं शल्यक्रियाम् अकरोत्, येन शिरः अङ्गुष्ठपर्यन्तं उद्घाटितम्! सः प्रतिभाप्रशिक्षणाय महत् महत्त्वं दत्तवान्, शल्यक्रिया-अभिजातवर्गस्य समूहं च पाठितवान् अस्माकं नूतने चीनदेशे, यत्र मम पितामहः कियान् युन्किङ्ग् अपि अस्ति, यत्र मम प्रपितामहः वु मेङ्गचाओ अपि अस्ति... विश्वचिकित्सायाः इतिहासे प्रथमं कटितहस्तस्य पुनः रोपणं, न्यू चीनदेशः विश्वस्य प्रथमः देशः आसीत् यः सफलतया विच्छिन्नहस्तं पुनः संलग्नवान् ... रुइजिन्-अस्पतालस्य प्रोफेसरः झेङ्ग मिन्हुआ चीनस्य न्यूनतम-आक्रामक-शल्यक्रियायाः प्रचारं आद्यतः एव कृतवान् वयं घातक-अर्बुदानां क्षेत्रं सौम्य-स्तरात् अन्तर्राष्ट्रीय-अग्रणी-स्तरं यावत् उन्नतयिष्यामः।”.
"आन्तरिकचिकित्सायाः शल्यक्रिया, न्यूनतमाक्रामकशल्यक्रिया, आणविकपरीक्षणं, आनुवंशिकनिदानं च" इति कारणेन चीनस्य शल्यक्रियायाः आख्यायिका निरन्तरं वर्तते, आधुनिकशल्यक्रियायाः विकासः च निरन्तरं भवति भविष्ये जीनचिप्स्, लक्षितपरिचयः च आणविकस्तरस्य प्रत्यारोपणं कर्तुं शक्यते अर्बुदः, सूक्ष्मदर्शकमरम्मतजीनानि, कर्करोगान् आनुवंशिकरोगान् च जित्वा। शल्यक्रियायाः भावना का अस्ति ? याओ ले अवदत्: "द्वौ शब्दौ: असन्तुष्टः!", ननु मध्ययुगे चिकित्सायाः शल्यचिकित्सायाः च "चतुर्हीराणां" आरभ्य - रक्तस्रावः, डायफोरेसिसः, वमनं, एनीमा च, आधुनिकशल्यक्रियायाः "नवीनचतुर्हीराणि" - संज्ञाहरणं च , कीटाणुशोधनं, एंटीबायोटिक्स्, रक्ताधानप्रौद्योगिकी च, वधशाला इव "शल्यक्रियादृश्यात्" अद्यत्वे दा विन्ची रोबोट् इत्यस्य दूरस्थसञ्चालनपर्यन्तं, शल्यक्रिया एकैकं पदं "प्रतिरोधस्य" शल्यक्रियाभावनायाः सह लिखिता अस्ति , तथा प्रत्येकं भङ्गः सर्वेषु "जीवनं प्रथमं" इति मानवतावादी परिचर्या अस्ति।
स्वास्थ्यविज्ञानस्य लोकप्रियीकरणे "मुख्यमोर्चा मुख्यबलं च" इति रूपेण चिकित्सास्वास्थ्यसंस्थानां चिकित्साकर्मचारिणां च भूमिकां अधिकं दातुं नगरस्वास्थ्यआयोगेन मार्गदर्शितं भवति तथा च नगरस्वास्थ्यसेवाकार्यालयेन, टोङ्गरेन्-अस्पतालेन प्रायोजितं भवति , शङ्घाई स्वास्थ्यचैनल, तथा नगरस्वास्थ्यप्रवर्धनकेन्द्रं, तथा च चङ्गनिङ्गजिल्लास्वास्थ्यसेवाकार्यालयेन देशे प्रथमस्य व्यक्तिगतस्वास्थ्यवार्ताप्रदर्शनस्य सह-आयोजकत्वं कृतम्। "शल्यक्रियायाः इतिहासस्य विषये मजाकं" इत्यस्य मुख्यनियोजकः, नगरस्वास्थ्यसेवाकार्यालयस्य उपनिदेशकः, नगरस्वास्थ्यआयोगस्य स्वास्थ्यप्रवर्धनविभागस्य निदेशकः च वाङ्ग टोङ्गः अवदत् यत्,
चिकित्साशास्त्रस्य इतिहासं वार्तालापप्रदर्शनरूपेण कथयितुं देशे विश्वे अपि नवीनता अस्ति "शल्यक्रियायाः इतिहासस्य विषये मजाकं करणं" बहिः हास्यकरं, परन्तु मूलतः गम्भीरम्: एतत् न केवलं अज्ञानं व्यक्तं करोति तथा च शल्यक्रियायाः आरम्भे व्यर्थता, तस्य विकासे कष्टानि कठिनताश्च, परन्तु एतत् अपि दर्शयति यत् मानवाः जीवनक्षेत्रे अन्वेषणस्य अदम्यभावना! चिकित्साविकासस्य कठिनताः जोखिमाः च अवगन्तुं जनसामान्यस्य कृते एतस्य महत् महत्त्वं वर्तते, येन चिकित्साशास्त्रस्य वैद्यस्य च अधिकं सम्मानः भवति । हसित्वा अहं जीवनं वैद्यं च अधिकं पोषयामि! "चीनीवैद्यदिवसस्य" पूर्वं अस्य आयोजनस्य आरम्भार्थम् अपि एषः एव विचारः ।