2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना एव BYD इत्यस्य नूतनस्य Qin PLUS इत्यस्य आन्तरिकस्य गुप्तचरचित्रस्य समुच्चयः अन्तर्जालमाध्यमेन प्रसारितः अस्ति, येन बहवः जनानां ध्यानं आकर्षितवन्तःअवगम्यते यत् एतत् नूतनं कारं रूपेण आन्तरिकं च किञ्चित् समायोजनं कर्तुं योजनां करोति, तथा च BYD इत्यस्य पञ्चमपीढीयाः DM-i प्लग-इन् संकरप्रणाल्याः सज्जः भवितुम् अर्हति नूतनं Qin PLUS अस्मिन् वर्षे चतुर्थे त्रैमासिके अथवा आगामिवर्षस्य प्रथमत्रिमासे उपभोक्तृभिः सह मिलितुं शक्नोति।
उजागरितगुप्तचरचित्रेभ्यः न्याय्यं चेत्, नूतनस्य Qin PLUS इत्यस्य समग्रस्य आन्तरिकस्य बहु परिवर्तनं न जातम्, तथा च केचन विवरणाः अनुकूलिताः उन्नयनं च कृतवन्तः । केन्द्रकन्सोल् सरलतरं डिजाइनभाषां स्वीकुर्वति, क्षैतिजरेखायाः उपयोगेन च, इदं सुचारुतरं दृग्गततया अधिकं विशालं च दृश्यते । तदतिरिक्तं वातानुकूलन-आउटलेट्, मोबाईल-फोन-भण्डारण-कक्षाः, हन्डल-शैल्याः इत्यादीनां विवरणानां समायोजनं कृतम् अस्ति, स्फटिक-हस्तकस्य, बहु-कार्य-बटनस्य च विन्यासे अपि किञ्चित् सुधारः कृतः अस्ति
रूपस्य दृष्ट्या यद्यपि गुप्तचरचित्रेषु दर्शिता सूचना सीमितं भवति तथापि द्रष्टुं शक्यते यत् नूतनस्य Qin PLUS इत्यस्य हेडलाइट्स् अधिकं संकीर्णाः लम्बाः च अभवन्, तथा च मध्ये अलङ्कारिकपट्टिकाभिः सह अधिकं निकटतया सम्बद्धाः सन्ति, येन ए समग्रतया बलिष्ठः भावः। वायुसेवनजालं, निम्नपरिवेशं च किञ्चित् समायोजितम् अस्ति, यत् अधिकं परिष्कृतं फैशनयुक्तं च दृश्यप्रभावं प्रस्तुतं करिष्यति इति अपेक्षा अस्ति कारस्य पृष्ठभागे पुच्छप्रकाशाः अपि अधिकं सुकुमाराः अभवन्, अग्रे मुखस्य डिजाइनपरिवर्तनस्य प्रतिध्वनिं कुर्वन्ति ।तदतिरिक्तं, पुच्छचिह्नं "BUILD YOUR DREAM" इत्यस्मात् "BYD" इति परिवर्तयितुं शक्यते ।
उपभोक्तृणां कृते नूतनस्य Qin PLUS इत्यस्य एकः बृहत्तमः चिन्ता विद्युत्प्रणाल्याः उन्नयनम् अस्ति ।वर्तमानवार्तानुसारं नूतनं Qin PLUS BYD इत्यस्य नवीनतमेन DM5.0 संकरप्रौद्योगिक्या सह सुसज्जितः भवितुम् अर्हति एषा प्रणाली पूर्वमेवकिन एल(पैरामीटर्丨चित्र) प्रयुक्तं कृत्वा उत्तमं विपण्यप्रतिक्रिया प्राप्तवती अस्ति।किन् एल इत्यस्य पैरामीटर् इत्यस्य सन्दर्भे नूतनस्य किन् प्लस् इत्यस्य शुद्धविद्युत्वाहनपरिधिस्य द्वौ संस्करणौ भवितुं शक्यते : ८० किलोमीटर् १२० किलोमीटर् च एतादृशः सहनशक्तिः दैनिकयात्रायाः अल्पदूरयात्रायाः च आवश्यकतां पूर्णतया पूरयितुं शक्नोति। इञ्जिनस्य दृष्ट्या अपेक्षा अस्ति यत् नूतनं Qin PLUS 1.5L प्राकृतिकरूपेण आस्पिरेड् इञ्जिनस्य उपयोगं निरन्तरं करिष्यति एतत् इञ्जिनं स्वस्य स्थिरतायाः, विश्वसनीयतायाः, उत्तमस्य ईंधनस्य अर्थव्यवस्थायाः च कृते प्रसिद्धम् अस्ति सुचारु वाहनचालनस्य अनुभवः।
संगृहीतं नवम्BYD किन्PLUS इत्यस्य उन्नयनं BYD इत्यस्य निष्कपटतां दर्शयति भवेत् तत् उत्तमं फैशनयुक्तं च रूपं, आन्तरिकबनावटस्य सुधारः, नूतनस्य DM5.0 संकरप्रणाल्याः योजनं च, अस्य कारस्य उत्पादबलं अधिकं वर्धितम् अस्ति।Qin PLUS इत्यस्य लाभः सर्वदा एव तस्य व्यय-प्रभावशीलता एव अभवत्, यत् ए-वर्गस्य सेडान्-विपण्ये इदं विशिष्टं भवितुम् अर्हति इति अपि महत्त्वपूर्णं कारणम् अस्ति ।
२०२३ तमे वर्षे किन् प्लस् इत्यस्य सञ्चितविक्रयः ४३४,२१३ यूनिट् यावत् अभवत्, यत् BYD इत्यस्य कुलविक्रयस्य १६.८९%, कॉम्पैक्ट् कारबाजारस्य ८.७६% च भागः अभवत् । जुलैमासे विक्रयः ३९,७१० यूनिट् यावत् अभवत्, यत् सेडान्-विपण्यस्य ५.१२%, कॉम्पैक्ट्-कार-विपण्यस्य १३.३७% च भागः अभवत् ।यदि नूतनं मॉडलं वर्तमानस्य मॉडलस्य मूल्यस्तरं निर्वाहयितुं शक्नोति तर्हि मम विश्वासः अस्ति यत् ए-वर्गस्य सेडान-बाजारे न्यूनानुमानं कर्तुं न शक्यते इति अश्वेत-अश्वः भविष्यति इति।