समाचारं

अनुभवित्वा एव अहं अवगच्छामि यत् यदि स्नानगृहं ७ न सुसज्जितं स्यात् तर्हि कियत् शीतलं स्यात्, तत् न बकवासः, बहुकालानन्तरं एव अहं अवगच्छामि

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गृहस्य अलङ्कारकाले स्नानगृहस्य अलङ्कारस्य विषये अपि विशेषं ध्यानं दातव्यम् ।

यतः स्नानगृहं न केवलं दैनन्दिनप्रयोगे सम्बद्धं भवति, अपितु जलविद्युत् इत्यादिविषयमालाभिः सह अपि सम्बद्धम् अस्ति ।

स्नानगृहस्य दुर्बलसज्जा, यथा जलस्य लीकेजः, विद्युत् लीकेजः, आर्द्रता, गन्धस्य पुनरागमनम् इत्यादयः, अतीव दुष्टं जीवनानुभवं आनयिष्यति।

अहं स्नानगृहं कथं स्थापयितव्यम् इति चिन्तयितुं पूर्वं त्रीणि नवीनीकरणानि अपि अगच्छम् : यदि स्नानगृहं सप्तवारं न स्थापितं तर्हि महत् स्यात् अहं बकवासं न वदामि अहं केवलं बहुकालानन्तरं अवगच्छामि।

किं स्नानगृहं न स्थापनीयम् ?

1. अदृश्यतलनालिकाः न स्थापयन्तु

स्नानगृहस्य अलङ्कारकाले प्रथमं यत् वयं स्थापयितुं न शक्नुमः तत् अदृश्यं तलनाली ।

तथाकथितस्य अदृश्यस्य तलनालीयाः अर्थः अस्ति यत् तलनालिकास्थापनानन्तरं तस्य स्वरूपं सिरेमिक-टाइल-समीपं भवति ।

अतः अदृश्यतलनालिकानां जलनिकासी तलनालिकापृष्ठस्य परितः अन्तरालानाम् उपरि अवलम्बते ।

स्नानगृहे स्थापितायाः अदृश्यस्य तलनालिकायाः ​​बृहत्तमः लाभः तस्य सद्रूपः अस्ति, अन्तर्जाल-सेलिब्रिटी-तल-नलिकायाः ​​अपि उच्यते



परन्तु अदृश्यतलनालिकाभिः उत्पद्यमानाः दोषाः अधिकाः सन्ति : १.

1. अनुचितनिष्कासनेन भूमौ जलस्य सञ्चयः भविष्यति।सर्वाधिकं सामान्यं स्थितिः अस्ति यत् शॉवर-कक्षे स्नानं कुर्वन् शॉवर-कक्षस्य अदृश्य-तल-निकासी मन्दं निर्वहति, येन शॉवर-कक्षस्य तलस्य बहु जलं निष्कासनं कर्तुं असमर्थं भविष्यति, बहिः अपि प्रसृतं भविष्यति .

2. अतीव सुलभं रुद्धं भवति।यतो हि अदृश्यतलनालिकायाः ​​जलनिकासी तलनालिकायाः ​​परितः अन्तरालस्य उपरि अवलम्बते, यदि अस्मिन् अन्तरे किञ्चित् लिन्ट् वा केशाः वा अवरुद्धाः सन्ति तर्हि भवन्तः पश्यन्ति यत् तलनालिका अवरुद्धा अस्ति, जलनिकासी न भवति

3. सफाई कष्टप्रदम् अस्ति।यथा, दीर्घः अदृश्यः तलस्य नाली तुल्यकालिकरूपेण गुरुः भवति तदतिरिक्तं अन्तरं स्वयं तुल्यकालिकं भवति, अतः तस्य उद्धरणं कठिनं भवेत्, अतः तस्य शोधनं अतीव कष्टप्रदं भवति



सम्यक् उपायः : १.

1. पारम्परिकं स्टेनलेस स्टील-निकासी-तल-नालिकां चिनुत।तलस्य नालीयाः पृष्ठभागः नियमितरूपेण जलनिकासी छिद्रः भवति ।

2. तलनालिकायाः ​​निष्कासनार्थं प्रवणतां अन्वेष्टुम् आवश्यकम्।एतदपि अतीव महत्त्वपूर्णम् अस्ति ।



2. जिप्सम बोर्डस्य छतम् न स्थापयन्तु

जिप्सम-बोर्ड-छतानां विषये अहं व्यक्तिगतरूपेण स्नानगृहेषु तान् उपयोक्तुं न सहमतः।

विशेषतः पारिवारिकस्नानगृहेषु प्रायः स्नानगृहस्य अन्तः शौचालयः भवति ।

अवश्यं जिप्सम-फलकस्य छतम् खलु रूपदृष्ट्या उत्तमं दृश्यते, प्रकाशस्थापनं च सुकरम् ।

परन्तु जिप्सम-फलक-छतानां प्रयोगस्य व्याप्तिः अपि भवति । केषाञ्चन आर्द्रस्थानानां कृते सम्भवति चेत् तस्य उपयोगं न कर्तुं प्रयतध्वम् ।



स्नानगृहेषु यदि जिप्समफलकस्य छतस्य उपयोगः भवति तर्हि निम्नलिखितपरिस्थितयः भविष्यन्ति ।

1. जिप्सम-फलकस्य छतस्य पृष्ठभागे लेटेक्स-रङ्गः पीतवर्णीयः दृश्यते ततः कृष्णबिन्दवः भवन्ति ।अस्याः स्थितिः कारणं यत् जिप्समफलकं आर्द्रतायाः कारणेन पीतं, ढालयुक्तं, कृष्णं च भवति ।

2. जिप्समफलकस्य छतम् डुबति।केवलं वयं पश्यामः यत् सम्पूर्णस्य स्नानगृहस्य छतस्य केन्द्रे अधः गच्छन् उदग्रः अस्ति । तथा च एषा स्थितिः यथा यथा आर्द्रतां प्राप्नोति तथा तथा अधिकाधिकं गम्भीरा भविष्यति।

3. जिप्समफलकस्य छतस्य जले सिक्तस्य अनन्तरं सः सम्पूर्णतया पतति।यदि उपरि स्नानगृहे जलस्य लीकं भवति, अधः च स्रवति तर्हि भवन्तः पश्यन्ति यत् भवतः गृहस्य छतम् सिक्तं भवति, तस्मात् विच्छेदनं कृत्वा पुनः कर्तव्यम् अस्ति



अनुशंसिताः अभ्यासाः : १.

1. अधिकांशसामान्यपरिवारानाम् कृते अहं व्यक्तिगतरूपेण अनुशंसयामि यत् भवान् अधिकतया प्रयुक्तं एल्युमिनियमगुसेट् छतम् अथवा एकीकृतं छतम् चयनं करोतु। एषः प्रकारः प्लेट् वस्तुतः एल्युमिनियमेन निर्मितः भवति, स्नानगृहादिषु आर्द्रस्थानेषु उपयोगाय उपयुक्तः भवति ।

2. यदि भवतः पर्याप्तं बजटं अस्ति तर्हि भवतः वास्तविकरूपेण मधुकोशस्य बृहत् फलकस्य छतस्य चयनं कर्तुं शक्यते। मधुकोशपटलस्य छताः एल्युमिनियमगुसेटपटलस्य अपेक्षया रूपेण श्रेष्ठाः सन्ति, परन्तु ते वस्तुतः सारतः एल्युमिनियमपटलाः सन्ति । स्नानगृहेषु उपयोगाय अपि अतीव उपयुक्तम् अस्ति, परन्तु मूल्यं अधिकम् अस्ति ।



3. साधारणं वायुतापनस्नानतापकं न स्थापयन्तु

स्नानगृहस्य अलङ्कारकाले वयं साधारणं वायुतापितस्नानगृहस्य तापकं न स्थापयितुं प्रयत्नशीलाः स्मः ।

यद्यपि अस्मिन् स्तरे स्नानगृहेषु मुख्यधारायां स्नानगृहतापकाः अद्यापि वायुतापिताः स्नानगृहतापकाः एव सन्ति । परन्तु फेङ्गनुआन् युबा अनेकेषु श्रेणीषु विभक्तः अस्ति ।

तेषु केचन सस्ते वायुतापिताः स्नानगृहतापकाः अद्यापि प्रभावे अतीव दुर्बलाः सन्ति ।

वायुतापितः स्नानगृहस्य तापकः स्नानगृहस्य तापनार्थं स्नानगृहस्य तापकेन बहिः उड्डीयमानस्य उष्णवायुस्य उपरि अवलम्बते । अतः दीपतापनस्नानतापकवत् न चकाचकम्, न च दाहवत् ।



परन्तु यदि वायुतापनस्नानतापकं सम्यक् न चयनं भवति तर्हि निम्नलिखितसमस्याः अतीव प्रमुखाः भविष्यन्ति ।

1. अतीव दुःखदः भावः।जनानां एकः सामान्यः भावः अस्ति यत् स्नानं कृत्वा यदा ते शौचालयात् बहिः गच्छन्ति तदा तेषां शरीरे शीतलवायुः प्रवहति इति अनुभवन्ति, यत् अतीव शीतं अत्यन्तं असहजं च भवति

2. वायुतापितं स्नानगृहस्य तापकं पूर्वमेव चालू करणीयम्।यदि भवन्तः पूर्वमेव तत् न उद्घाटयन्ति तर्हि भवन्तः शीतलवायुः फूत्कयन्ति इव अनुभूयते। विशेषतः स्नानसमये यदि भवान् वायुतापितं स्नानगृहस्य तापकं प्रज्वलयति तर्हि शरीरे वायुः प्रवहति इति अनुभवति, अतीव शीतं च अनुभवति



अनुशंसिताः अभ्यासाः : १.

1. वस्तुतः साधारणकुटुम्बानां कृते यदि गृहे बालकाः नास्ति तर्हि पारम्परिकदीपतापनं स्नानतापकदीपं च चिन्वन्तु इति अनुशंसितम्। स्नानगृहस्य तापकं प्रज्वलितस्य तत्क्षणमेव तापयति अतः अतीव उपयोगी भवति ।

2. यदि अस्माभिः उष्णं वायु-तापितं च स्नानगृह-तापकं चिन्वितव्यं तर्हि सर्वेषां कृते उत्तमं चयनं कर्तुं प्रयत्नः करणीयः इति अनुशंसितम्। उत्तमवायु-तापित-स्नानगृह-तापकानाम् कृते, मूल्यं वस्तुतः तुल्यकालिकरूपेण अधिकम् अस्ति, तेषु अधिकांशस्य मूल्यं द्वौ त्रीणि सहस्राणि युआन् भवन्ति येषां उपयोगः अत्यन्तं सस्तो भवति ।



4. लघु श्वेत इष्टकाः न स्थापयन्तु

स्नानगृहस्य अलङ्कारकाले सर्वैः एकस्मिन् विषये ध्यानं दातव्यं यत् लघु श्वेत इष्टकाः न स्थापयितुं प्रयतन्ते ।

वस्तुतः अत्र उल्लिखिता लघु श्वेत इष्टका अपि एकप्रकारस्य अन्तर्जालस्य प्रसिद्धस्य इष्टका एव अस्य आकारः अतीव लघुः अस्ति, सामान्याः आकाराः च १०×१० से.मी.

स्नानगृहस्य विषये तु सम्भवतः सर्वेषां ज्ञातव्यं यत् प्रायः तलस्य उपरि जलं भवति, भित्तिस्थाने केचन क्षेत्राणि च भवन्ति ।

अन्तर्जाल-प्रसिद्धाः श्वेत-टाइल्स् स्नानगृहे चिनोति, ते वास्तवतः उत्तमाः दृश्यन्ते, अतीव नेत्रयोः आकर्षकाः च सन्ति ।



तथापि भवन्तः वास्तविकरूपेण प्रवेशं कृत्वा तस्य अनुभवं कृत्वा निम्नलिखितसमस्याः प्राप्नुवन्ति, येन भवन्तः दुःखिताः भविष्यन्ति ।

1. सिरेमिक टाइल्स् मध्ये अन्तरालाः सर्वदा चिपचिपाः भवन्ति, कालान्तरेण कृष्णवर्णाः भविष्यन्ति।कारणं यत् अन्तरालस्य जलं भवति, रजः सह युज्यते, तत् कालान्तरेण ढालयुक्तं कृष्णं च भविष्यति, ततः अतीव कुरूपं दृश्यते।

2. यदि अत्यधिकाः अन्तरालाः सन्ति तर्हि स्नानगृहे प्रकाशः प्रभावितः इति भवन्तः पश्यन्ति।विशेषतः यदि सीमानि सम्यक् न कृताः तर्हि भवन्तः क्रिस-क्रॉसिंग अन्धकारमयान्तराणि प्राप्नुवन्ति, येन स्नानगृहं अतीव अन्धकारमयं अनुभवति ।



अनुशंसिताः अभ्यासाः : १.

1. स्नानगृहस्य तलस्य टाइल्स् कृते यथासम्भवं बृहत् टाइल् आकारं चिन्वन्तु इति अनुशंसितम्।यथा, भित्ति-टाइल्-कृते भवन्तः ४००×४०० मि.मी. तल टाइल्स् कृते ८००×८०० मि.मी.

2. स्नानगृहस्य भित्ति-टाइल्-कृते आकारः अनुमन्यते चेत् बृहत्तराणि चिन्वितुं प्रयतध्वम्।वस्तुतः अधिकांशस्नानगृहेषु ४००×८०० मिमी भित्ति टाइल्स् चयनं अतीव सुलभं भवति विधिः ८०० मि.मी.×८०० मि.मी.



5. स्लेट् एकीकृतं बेसिन् न स्थापयन्तु

स्नानगृहस्य नवीनीकरणं कुर्वन् उच्चरूपं स्लेट् एकीकृतं बेसिन् न स्थापयितुं प्रयतन्ते इति अनुशंसितम् ।

एकीकृतस्य स्लेट्-बेसिनस्य बृहत्तमः लाभः अस्ति यत् एतत् उत्तमं दृश्यते ।

न केवलं उत्तमं दृश्यते, अपितु अस्य मूल्यं अपि अतीव उच्चम् अस्ति। वस्तुतः एषः बिन्दुः अपि बहवः मित्राणि त्यक्त्वा अतीव उच्चाः इति अनुभवन्ति ।

स्लेट् एकीकृत बेसिन्स् किञ्चित्कालात् अतीव लोकप्रियाः सन्ति ।

ननु एकीकृतस्य स्लेटबेसिनस्य प्रभावः उच्चस्तरीयः अस्ति, यत् तत् क्षणमात्रेण पूरयति, स्नानगृहं अतीव श्रेष्ठं अनुभवति।



परन्तु श्रेष्ठतायाः भावस्य किं प्रयोजनम् ? भवन्तः निम्नलिखितसमस्याः अधिकाः गम्भीराः इति पश्यन्ति।

1. बेसिनशरीरस्य पतनस्य समस्या विशेषतया प्रमुखा अस्ति।यतः अधिकांशस्य शिलापट्टिका एकीकृतबेसिनस्य बेसिनशरीरं शिलापट्टिकाभिः चिपकितम् अस्ति । गोंदस्य उपयोगः पेस्टिंग् कृते भवति यदि बाह्यबलं भवति अथवा पेस्टिंग् इत्यस्य एव समस्या अस्ति तर्हि बेसिन् पतति।

2. बेसिनशरीरेण सह सम्बद्धः कोऽपि भागः किञ्चित्कालं यावत् उपयोगानन्तरं पीतः भविष्यति।यदि वयम् अस्मिन् समये समये न स्वच्छं कुर्मः तर्हि शनैः शनैः ज्ञास्यामः यत् एतत् कृष्णं भवति, यत् प्रायः ढालः, कृष्णीकरणं च इति कथ्यते ।



अनुशंसितः मार्गदर्शकः : १.

1. अधिकांशपरिवारानाम् कृते वस्तुतः सिरेमिक एकीकृतबेसिनस्य चयनं अधिकं व्यावहारिकं भवति।सिरेमिक एकीकृतबेसिनस्य काउण्टरटॉप्, बेसिनशरीरं च सिरेमिकस्य निर्मितं भवति, एकीकृतं च भवति, अतः पतने, ढालस्य, कृष्णीकरणस्य च समस्या नास्ति

2. यदि अस्माकं विशेषतया स्लेट् रोचते तर्हि स्लेट् काउण्टरटॉप्स्, सिरेमिक बेसिन् च चयनं कर्तुं शक्नुमः।भवद्भिः केवलं बेसिनस्य काउण्टरटॉप् च मध्ये विश्वसनीयसुदृढीकरणविधौ ध्यानं दातव्यं, न केवलं गोंदः ।



6. भित्ति-स्थापितं शौचालयं नास्ति

स्नानगृहस्य नवीनीकरणं कुर्वन् भित्तिस्थापितं शौचालयं स्थापयितुं न शक्यते ।

भित्तिस्थाने स्थापितं शौचालयस्य स्थापना वस्तुतः अत्यन्तं कष्टप्रदं भवति भवद्भिः जलस्य टङ्कीं भित्तिमध्ये निगूढं कृत्वा शौचालयं भित्तिषु लम्बयितुं आवश्यकम्।

परन्तु पारम्परिकशौचालयानाम् अपेक्षया भित्तिस्थापिताः शौचालयाः खलु रूपदृष्ट्या श्रेष्ठाः सन्ति ।

तथा च महत्त्वपूर्णं यत् भित्ति-स्थापितं शौचालयं वायुतले स्थापितं भवति, अतः शौचालयस्य अधः स्वच्छता-मृतस्थानं नास्ति, येन तत् स्वच्छतरं भवति।

अतः एतेषां लक्षणानाम् आधारेण एव केचन जनाः प्रवृत्तिम् अनुसृत्य भित्ति-स्थापितानि शौचालयानि चिन्वन्ति ।



तथापि वास्तविकवासस्य अनुभवस्य अनन्तरं बहवः जनाः तस्य विषये पश्चातापं कुर्वन्ति यत् -

1. अहं सर्वदा चिन्तितः अस्मि यत् शौचालयः पतति, यत् मम उपरि अधिकं भारं आनयिष्यति।शौचालयस्य उपरि उपविष्टस्य एकः समस्या अस्ति यतः मम ऊरुः सर्वदा भूमौ एव भवति, अहं बहु श्रान्तः अनुभवामि।

2. परिपालने कठिनता।यदि भित्तिस्थापितं शौचालयं भग्नं भवति तर्हि तस्य मरम्मतं अतीव कष्टप्रदं भवति इति भवन्तः पश्यन्ति । पारम्परिकशौचालयानां विपरीतम् जलस्य टङ्कस्य आवरणं उद्घाट्य स्वयमेव तस्य मरम्मतं कर्तुं शक्यते । भित्तिलम्बितं शौचालयं भग्नं भवति चेत् भवन्तः स्वयमेव तत् समाधातुं न शक्नुवन्ति ।



अनुशंसितः मार्गदर्शकः : १.

1. साधारणपरिवारानाम् कृते पारम्परिकं तल-स्थापितं शौचालयं चयनं कर्तुं प्रयतध्वं यत् एतत् शौचालयस्य उपयोगं कुर्वन् अधिकं सहजतां अनुभविष्यति।

2. यदि भवान् भित्ति-लम्बित-शौचालयस्य चयनं कर्तुं योजनां करोति तर्हि भित्ति-लम्बित-शौचालयस्य वास्तविक-उपयोग-अनुभवस्य व्यक्तिगतरूपेण अनुभवः अवश्यं करणीयः । अर्थात् भित्ति लम्बितस्य शौचालयस्य उपरि उपविशन्तु यत् स्थापनायाः अनन्तरं तस्य उपयोगात् भयस्य स्थितिः न भवति।



7. स्मार्टदर्पणं नास्ति

स्नानगृहेषु सामान्यतया दर्पणाः आवश्यकाः भवन्ति । परन्तु सर्वेषां कृते स्मार्ट-दर्पणं स्थापयितुं न अनुशंसितम् ।

तथाकथितस्य स्मार्टदर्पणस्य अर्थः अस्ति यत् दर्पणस्य बहवः बुद्धिमान् कार्याणि सन्ति । यथा, अस्मिन् स्वरप्लेबैक्, विडियो प्लेबैक्, केचन अन्तरक्रियाशीलक्रीडाः अपि कार्याणि सन्ति ।

तदतिरिक्तं स्मार्टदर्पणं खलु अतीव सुन्दरं भवति ।

परन्तु सर्वेषां ज्ञातव्यं यत् दर्पणस्य उपयोगः वस्तुतः प्रतिबिम्बार्थं भवति, अन्ये कार्याणि च गौणानि सन्ति ।



अतः स्मार्टदर्पणस्य कृते भवन्तः अन्तः गमनस्य अनन्तरं निम्नलिखितपरिस्थितयः प्राप्नुवन्ति ।

1. अधिकानि कार्याणि पूर्णतया अलङ्कारः एव।स्मार्ट-दर्पणेषु समाविष्टाः केचन विडियो-प्लेबैक्, स्वर-आदीनि कार्याणि कतिपयानि वाराः अनुभवित्वा तेषां उपयोगः न भवति ।

2. अत्यधिककार्यं दर्पणस्य भङ्गं सुलभं, उपयोगः च कठिनं करोति।यतो हि दर्पणस्य अनेकानि अतिरिक्तकार्याणि सन्ति, स्नानगृहं च आर्द्रं स्थानं भवति, अतः यदि भग्नं भवति तर्हि तस्य भङ्गः विशेषतया सुलभः भवति ।



मार्गदर्शनं कथं कर्तव्यम् : १.

1. साधारणदर्पणं स्थापयतु।विशिष्टा पद्धतिः अस्ति यत् वयं यत् स्नानगृहस्य मन्त्रिमण्डलं चिनोमः तस्य स्वकीयः दर्पणः भवति । दर्पणः साधारणः दर्पणः अस्ति, यस्य उपयोगः मेकअपदर्पणरूपेण कर्तुं शक्यते ।

2. प्रकाशयुक्तानि दर्पणाः विचारयन्तु।एषः प्रकारः दर्पणः वस्तुतः कदाचित् अत्यन्तं व्यावहारिकः भवति ।



स्नानगृहस्य अलङ्कारकाले सर्वेषां स्नानगृहस्य वास्तविकस्थितिः अवश्यं विचारणीया । अर्थात् स्वच्छताश्रेणीयाः आर्द्रता, फफूंदी, गन्धप्रत्यागमनादिप्रवणाः भवन्ति।

अतः स्नानगृहस्य एव एतानि लक्षणानि दृष्ट्वा अस्मिन् लेखे अहं भवद्भिः सह ७ समस्याः साझां करोमि यत् स्नानगृहस्य अलङ्कारस्य परिहारः कर्तव्यः। आशासे यत् भवन्तः एतेषु जालेषु न पतित्वा आरामदायकं स्नानगृहं निर्मातुं यथाशक्ति प्रयतन्ते ।

(अयं लेखः Qijia Anan इत्यनेन व्यवस्थितः सम्पादितः च अस्ति, चित्राणि च अन्तर्जालतः सन्ति। यदि किमपि उल्लङ्घनं भवति तर्हि तत् विलोपयितुं अस्मान् सूचयन्तु!)