2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यतनकाले सृजनशीलतायाः व्यक्तिगततायाश्च परिपूर्णे गृहसज्जाशैल्याः विविधाः, चकाचौंधं च कुर्वन्ति । तथापि मम मित्राणि सर्वे सहमताः यत् मम गृहस्य अलङ्कारशैली सार्वजनिकसौन्दर्यशास्त्रेण सह अत्यन्तं सङ्गता अस्ति, साधारणः तथापि उष्णः आरामदायकः च अस्ति ।
मम गृहस्य अलङ्कारः वस्तुतः अतीव सरलः अस्ति अहं जानी-बुझकर विशिष्टशैल्याः अनुसरणं न करोमि, अपितु केवलं यथा रोचते तथा विविधानि तत्त्वानि एकत्र मिश्रयामि। सर्वाधिकं परिवर्तनं बालकनीं उद्घाटयितुं भवति, येन सम्पूर्णं वासगृहं अधिकं विशालं उज्ज्वलं च भवति तथा च मुख्यप्रकाशं विना डिजाइनं प्रकाशं मृदुतरं करोति, येन उष्णं आरामदायकं च वातावरणं निर्मीयते।
यद्यपि मम गृहस्य अलङ्कारस्य बहु जटिलाः डिजाइनाः न सन्ति तथापि प्रत्येकं विवरणं सावधानीपूर्वकं विचारितं कृत्वा सम्पूर्णं स्थानं सरलं व्यावहारिकं च अभवत् । सोफा, कॉफी टेबल वा भित्तिचित्रं वा, प्रत्येकं फर्निचरस्य अलङ्कारस्य च सरलं तथापि स्टाइलिशं भावः प्रदर्शयति ।
किं रोचकं यत् यद्यपि अहं स्वयमेव मम गृहस्य शैली का इति वक्तुं न शक्नोमि तथापि मम परितः मित्राणि वदन्ति यत् एषा साधारणी, न तु कुरूपा, उष्णा, आरामदायका च शैली सार्वजनिकसौन्दर्यशास्त्रेण सह सङ्गता अस्ति यदा बहवः मित्राणि मम गृहं क्रीडितुं आगच्छन्ति तदा अपि ते तस्य प्रशंसाम् अकुर्वन् मम गृहस्य अलङ्कारशैल्याः विषये पृच्छितुं न शक्नुवन्ति।
वस्तुतः गृहस्य अलङ्कारशैली सर्वाधिकं महत्त्वपूर्णा नास्ति, महत्त्वपूर्णं यत् अस्मान् आरामं सुखं च आनयति। मम इव भवद्भ्यः यथा रोचते तथा अलङ्कारस्य विशिष्टा परिभाषा न स्यात्, परन्तु भवन्तः यथार्थतया स्वस्य एव आरामदायकं नीडं निर्मातुं शक्नुवन्ति । यदि भवद्भ्यः अपि मम गृहस्य एषा शैली रोचते तर्हि भवन्तः अपि स्वगृहं अधिकं उष्णं, आरामदायकं, जीवनपूर्णं च कर्तुं प्रयतन्ते ।