समाचारं

मम गृहनगरे ५९०,००० आरएमबी मूल्यस्य ३-महलात्मकं विला दर्शयतु एतावत् सुन्दरं यत् ग्रामे मम प्रतिवेशिनः मां द्रष्टुं त्वरन्ति!

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नगरे बहुवर्षेभ्यः परिश्रमं कृत्वा नगरे गृहमूल्यानि हास्यास्पदरूपेण महत् भवन्ति इति मम कृते स्वगृहनगरं प्रति आगत्य स्वगृहनिर्माणं सम्यक् विकल्पः इति मन्ये। मया स्वयमेव त्रिमहलीयं गृहं निर्मितम् । भवद्भिः ज्ञातव्यं यत् केवलं ६,००,००० युआन् नगरे कति वर्गमीटर् क्रेतुं शक्नोति!

प्रथमं मम गृहस्य स्वरूपस्य चित्रं ददामि अस्य त्रयः तलाः सन्ति, द्वितीयतृतीयतलयोः बालकनीः सन्ति ।



भवनस्य रूपेण अद्यापि वयं वर्णमेलनस्य विषये महत् ध्यानं दद्मः प्रथमः द्वितीयः च तलः श्वेतवर्णीयः अस्ति, यः अतीव दृश्यप्रभावः अस्ति;





मूलतः तृतीयतलस्य सूर्यकक्षस्य निर्माणस्य योजना आसीत् ।





बहिः अवलोक्य वयं अन्तः अवलोकितवन्तः यत् अद्यापि फर्निचरं न आनीतं आसीत्, इदानीं शुष्कं भवति स्म ।



कक्षे विशालं स्थानं, उत्तमं प्रकाशं, विस्तृतं दृश्यं च अस्ति श्वेतभित्तिः, कृष्णपर्दे खिडकयः च अस्य अत्यन्तं स्तरितं भावम् अयच्छन्ति ।



गल्ल्याः सर्वे तलस्य टाइल्-इत्यनेन आच्छादिताः सन्ति, ये अतीव स्वच्छाः, व्यवस्थिताः च सन्ति, सर्वेषां सुझावः अस्ति यत् अत्र तलतः छतपर्यन्तं खिडकयः स्युः ।





सोपानस्य सोपानं पाषाणमयं सोपानहस्तं च काष्ठमयम् ।



अत्र सोपानस्य उपरि भोजनालयः अस्ति, सोपानस्य अधः स्थितस्य स्थानस्य उपयोगेन शीतलकस्य संग्रहणमपि कर्तुं शक्यते ।



ग्राम्यक्षेत्रेषु अद्यापि गोलमेजः लोकप्रियः अस्ति, पुनर्मिलनस्य प्रतीकं भवति, तत्र षट् जनाः एकत्र भोजनं कर्तुं शक्नुवन्ति ।



एतत् लघु बालकनी अस्ति।



अहम् अस्य बालकनीयाः पूर्णं उपयोगं कर्तुम् इच्छामि, परन्तु अधुना किञ्चित् लघु इति अनुभूयते।



एषः श्वशुराणां कृते सज्जीकृतः कक्षः अस्ति अलङ्कारः तुल्यकालिकरूपेण सरलः, सुरुचिपूर्णः च अस्ति ।





अयं शय्यागृहः सरलतया अलङ्कृतः, अतीव विशालः, विशालाः खिडकयः, उत्तमप्रकाशाः च सन्ति ।



एतत् मुख्यशय्यागृहं, यस्य सम्पूर्णा भित्तिः बृहत्जालकैः सह अस्ति ।





अहं मूल्येन एकं अलमारी क्रीतवन् आसीत्।



एषः बालकक्षः अस्ति यत्र कृष्णतरपर्दाः, शय्याः च सन्ति ।



अयं कक्षः अतिथिकक्षः अस्ति ।



प्रथमतलस्य एतत् वासगृहं विशालं उज्ज्वलं च अस्ति, परन्तु केचन फर्निचराः, उपकरणानि च अद्यापि स्थाने न सन्ति ।



चर्मसोफा अतीव उच्चस्तरीयः अस्ति, एतादृशस्य विशालस्य गृहस्य कृते अतीव उपयुक्तः अस्ति ।



एषः तृतीयतलस्य विशालः चटपटोः अस्ति, यः सम्पूर्णतया टाइल्-पट्टिकाभिः पस्तः अस्ति, भविष्ये विशेषतया वस्त्रशुष्कीकरणाय अस्य उपयोगः भविष्यति ।





अहम् अद्यापि मम गृहे अतीव सन्तुष्टः अस्मि अधुना एव बन्धुजनाः मित्राणि च भ्रमणार्थम् आगतवन्तः।