2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्य प्रातःकाले आयोजिते २०२४ तमस्य वर्षस्य EWC Saudi Esports World Cup "Street Fighter 6" इति स्पर्धायां चीनीयः खिलाडी Xiaozi (Zeng Zhuojun) अन्तिमपक्षे जापानीयानां खिलाडी Kawano इत्यस्य ५:२ इति क्रमेण पराजितः अभवत्, अस्य आयोजनस्य चॅम्पियनः अभवत् अस्मिन् क्रीडने विजयेन तस्य ३,००,००० अमेरिकी-डॉलर् (प्रायः २.१५ मिलियन आरएमबी) इत्यस्य उदारबोनसः अपि प्राप्तः ।
सऊदी-ई-क्रीडाविश्वकपस्य अस्मिन् यात्रायां बालकैः प्राप्ताः चॅम्पियनशिप-सम्मानाः सुवर्णेन परिपूर्णाः सन्ति । प्रतियोगिनां विषये तु ये आमन्त्रिताः सर्वे अन्तर्राष्ट्रीयस्पर्धासु विजयं प्राप्तवन्तः प्रसिद्धाः क्रीडकाः सन्ति । ईवीओ-क्लबस्य प्रथमद्वितीयस्थानस्य क्रीडकाः अपि पूर्वमेव निर्मूलिताः अभवन्, बहुदूरं गन्तुं न शक्तवन्तः ।
शीर्ष १६ मध्ये सः जापानीक्रीडकैः परितः कठिनं युद्धं कुर्वन् अस्ति । भवन्तः अवश्यं ज्ञातव्यं यत् अस्मिन् ई-क्रीडा-विश्वकप-क्रीडायां शीर्ष-१६ मध्ये ९ जापानी-क्रीडकाः, क्वार्टर्-फायनल्-क्रीडायां ६ च सन्ति । अस्मिन् काले बालकः हिकारु, गचिकुन्, कवानो इति त्रीन् जापानीक्रीडकान् पराजयित्वा सफलतया शीर्षस्थानं प्राप्तवान् ।
युद्धक्रीडाः चीनीयक्रीडकानां बलवन्तः इति कदापि वक्तुं न शक्यते, परन्तु अस्मिन् अन्तर्राष्ट्रीयमञ्चे बालकः चीनीयक्रीडकानां ओजं दर्शितवान्, तत्सह पुनः स्वं सिद्धं च कृतवान् वस्तुतः क्रीडायाः पूर्वं बालकस्य विषये बहवः जनाः आशावादीः न आसन् बहवः जनाः अपि चिन्तयन्ति स्म यत् सः स्वपत्न्याः स्पर्धायां भागं ग्रहीतुं आनयत् यतः सः वास्तवतः यात्रां करोति स्म । (साक्षात्कारकाले बालस्य मूलशब्दाः)
परन्तु तदनन्तरं किं जातम् इति सर्वे दृष्टवन्तः। अतः भवन्तः "ज़ेङ्ग ज़ुओजुन् इत्यस्य स्थितिः मध्यमा अस्ति → ज़ेङ्ग ज़ुओजुन् इत्यस्य आरम्भः प्रतिकूलः अस्ति → ज़ेङ्ग झुओजुन् कठिनयुद्धे अस्ति → ज़ेङ्ग झुओजुन् हानिम् अनुभवति → ज़ेङ्ग झुओजुन् मन्दचरणस्य श्रृङ्खलां करोति → ज़ेङ्ग झुओजुन् इत्यस्य पराजयः निर्धारितः इति जादुई नाटकं द्रष्टुं शक्नुवन्ति → ज़ेङ्ग ज़ुओजुन् विजयभाषणं करोति"।
चॅम्पियनशिपं जित्वा मैचोत्तरसाक्षात्कारे बालकः तस्य पत्नी च एकत्र मञ्चे आगतवन्तौ । पूर्वसंशयानां प्रतिक्रियारूपेण सः प्रबलं प्रतिक्रियाम् अददात् यत् "मम नाम Xiaozi, अहं च 6 वर्षाणां वयसा आरभ्य क्रीडां क्रीडन् अस्मि। Xiaozi इत्यस्य अर्थः चीनीभाषायां लघुबालकः। अहम् अधुना 35 वर्षीयः अस्मि। बहवः जनाः मां अवदन्।" इतः परं विजयं प्राप्तुं अतिवृद्धः आसीत्, परन्तु अद्य अहं तत् सिद्धवान्!"
"द किङ्ग् आफ् फाइटर्स्" इत्यस्मात् आरभ्य "स्ट्रीट् फाइटर" पर्यन्तं बालकाः एकस्य पश्चात् अन्यस्य चॅम्पियनशिप् इत्यनेन स्वस्य सम्मानस्य अभिलेखान् सञ्चितवन्तः । तस्य २९ वर्षीयं क्रीडावृत्त्या सः क्रीडायाः श्रान्तः न अभवत्, अपितु सः अधिकं उद्यमशीलः अभवत् । अन्येषु ई-क्रीडाकार्यक्रमेषु ३५ वर्षीयः क्रीडकः चॅम्पियनशिपं जित्वा द्रष्टुं कठिनम् अस्ति ।
यदा सः गतवर्षस्य ईवीओ स्पर्धायां चॅम्पियनशिपं जित्वा पूर्वमेव सर्वेषां चर्चा आरब्धा आसीत् यत् बालकाः पूर्वमेव "युद्धं कुर्वन्तः क्रीडाबकाः" सन्ति वा इति। एतत् ई-क्रीडाविश्वकपं जित्वा बहिः जगतः संशयं अधिकं दूरीकृतवती अस्ति। न कश्चित् सदा युवा स्थातुं शक्नोति, परन्तु यावत् स्वप्नानां अनुसरणं कदापि न निवर्तते तावत् यावत् दृढता अन्ते फलं दास्यति ।
भविष्ये अन्येषु आयोजनेषु, मञ्चेषु च तस्य प्रकाशं द्रष्टुं प्रतीक्षामि।