2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
नमस्कारः सर्वेभ्यः, एषः "A Good Game" इति प्रतिसोमवासरे अपडेट् भवति अहं लघुभ्राता! अस्माकं कृते चित्राणि पश्यितुं क्रीडां च चयनं कर्तुं पुनः दिवसः आगतः, अत्र चित्राणि सन्ति!
"खड्गः अभियानश्च: प्रस्थानम्": लिलिथस्य नूतनं कृतिः
गेम प्लेटफॉर्म : मोबाईल फोन
अधुना एव लिलिथ् इत्यनेन विकसितं संचालितं च "तलवारं अभियानं च: प्रस्थानम्" आधिकारिकतया मुक्तबीटा-प्रवेशं कृतवान् । "तलवारः अभियानं च" श्रृङ्खलायाः उत्तरकथारूपेण, एषः क्रीडा मौलिकजादूचित्रपुस्तकशैलीं स्वीकुर्वति, कलाशैलीं 2D तः 3D यावत् परिवर्तयति, तथा च "ऋतुप्रणाली" इति गेमप्ले योजयति अधिकारिणः अवदन् यत् तेषां लक्ष्यं १० वर्षाणि प्राप्तुं वर्तते दीर्घकालीन संचालनस्य .
"तलवारः अभियानः च: प्रस्थानम्" इत्यनेन पूर्वं विदेशेषु बहूनां खिलाडयः जित्वा टाइम् वीकली इत्यस्य प्रतिवेदनानुसारं "तलवारः अभियानं च: प्रस्थानम्" इत्यस्य विदेशेषु राजस्वं ५० कोटि युआन् अधिकं भवितुम् अर्हति! राष्ट्रियसर्वरस्य ऑनलाइन-प्रदर्शनम् अपि अतीव उत्तमम् अस्ति, निःशुल्कसूचौ प्रथमस्थानं, सर्वोत्तमविक्रयसूचौ च शीर्षदशस्थानं प्राप्नोति ।
खिलाडयः टिप्पणीः : १.
——सर्वश्रेष्ठः क्रिप्टनसुवर्णक्रीडा! न एकम् । यदि भवान् क्रिप्टनसुवर्णस्य संख्यात्मकमूल्यानां विक्रयणस्य किमपि प्रकारस्य विरोधं करोति तर्हि अहं भवन्तं तत् क्रीडितुं न अनुशंसयामि तथापि चीनीयक्रीडकाः संख्यात्मकक्रीडायां पतनस्य जालेन पलायितुं न शक्नुवन्ति, ते च अनुभवात् शिक्षिष्यन्ति, तिष्ठन्ति च क्रिप्टोन् सुवर्णात् पूर्णतया दूरम्। ततः अहं सुझावमिदं ददामि यत् भवान् प्रत्यक्षतया Sword and Expedition 2 (अतः AFK2 इति उच्यते) चित्वा उत्तमगर्ते कूर्दितुं उपक्रमं करोतु।
——अनिवार्यतया निष्क्रियः क्रीडा, तलवारः अभियानः च : प्रस्थानम् पूर्णतया नगदेन भारितम् इति वक्तुं शक्यते, यत्र मासिकपत्तेः, युद्धस्य आदेशाः, मूलभूताः, दैनिकं उपहारपैक्, साप्ताहिकं उपहारपैक्, मासिकं उपहारपैक्, सीमितसमयस्य उपहारपैक् च सन्ति तत्र विविधानि उपहारपुटानि बहु सन्ति। मूलतः एषः संख्यात्मकः क्रीडा अस्ति, तथा च क्रिप्टनसुवर्णस्य वृद्धिः अपि अतीव स्पष्टा अस्ति, सौभाग्येन अस्य क्रीडायाः लाभः अद्यापि उत्तमः अस्ति, येन नागरिकक्रीडकानां कृते अपि निरन्तरं क्रीडां कर्तुं प्रेरणा भवितुम् अर्हति
"Cat Quest 3": प्रियबिल्लीपुत्राणां प्रतिरोधं को कर्तुं शक्नोति?
गेम प्लेटफॉर्म: PC/PS5/Switch
इतिहासस्य प्रियतमः प्रियतमः च एक्शन आरपीजी क्रीडा पुनः आगतः अस्मिन् समये बिडालाः अजगरैः सह युद्धं न कुर्वन्ति तथा च दुष्टमूषकैः मूषकैः च युद्धं कर्तुं स्वस्य यथार्थस्वभावं प्रति प्रत्यागच्छन्ति ये बिडालाः मूलतः तरितुं न शक्नुवन्ति स्म ते अधुना समुद्राणां द्वीपानां च मध्ये स्वतन्त्रतया तरितुं शक्नुवन्ति। For It is a good game type supplement for the players ये बहु "मास्टरपीस्" क्रीडां क्रीडितवन्तः।
अयं क्रीडा 2.5D मुक्तविश्वक्रिया RPG इत्यस्य उपयोगं निरन्तरं करोति अधुना भवद्भिः अद्भुते समुद्रीडाकूराज्ये "Meowlebi" इत्यस्मिन् दीर्घकालं यावत् नष्टं रहस्यमयं निधिं अन्वेष्टव्यम्, यत् मूषकैः आक्रान्तम् अस्ति। तृतीयभागे पूर्वापेक्षया अधिकं नूतनं गेमप्ले अस्ति, यथा नौसैनिकयुद्धानि अवश्यं, अन्यपक्षेषु यथा शस्त्रव्यवस्था, मिशनव्यवस्था इत्यादयः भिन्न-भिन्न-अङ्केषु पूरिताः सन्ति ये पुरातन-क्रीडकाः १, २ च क्रीडितवन्तः ते प्राप्तुं समर्थाः भवेयुः सहजतया आरब्धवान्।
क्रीडा एकल खिलाडी तथा स्थानीय सहकारी मोड्स समर्थयति!
खिलाडयः टिप्पणीः : १.
——यदि प्रथमपीढीतः द्वितीयपीढीपर्यन्तं उन्नयनं रोचकं भवति तर्हि द्वितीयपीढीतः तृतीयपीढीपर्यन्तं उन्नयनं NIU (BI) अस्ति! मूलसंस्करणस्य प्रायः प्रत्येकं तत्त्वं धारितम् अस्ति, सर्वे पक्षाः च उन्नयनं कृतवन्तः । भवन्तः साक्षात् आरम्भे, साक्षात् वालुकापेटिकायां तरितुं शक्नुवन्ति । अस्मिन् अधिकाः साहसिकतत्त्वानि सन्ति, अधिकाः प्रकाराः पशवः दृश्यन्ते, कथा च अधिका रोचकः, युक्तियुक्तः च अस्ति ।
——Give it a thumbs up.
——अति ताजाः प्रियः च प्रियः चित्रशैली खिलाडयः क्रीडानुभवं अतीव आरामदायकं करोति । यदि भवान् पर्याप्तं कृतिः क्रीडितः तर्हि शनैः शनैः एतत् क्रीडां क्रीडितुं उत्तमः विकल्पः अस्ति ।
"कागजविवाहस्य पोशाकः ७": मम पत्नी सुपर सुन्दरी अस्ति
गेम प्लेटफॉर्म : मोबाईल फोन
स्थानद्वये पुरा मित्राणि मिलिष्यन्ति गन्धः न भग्नः, किन्तु अहं भवन्तं न निराशं करिष्यामि।
चीनी लोकसस्पेन्स पहेलीक्रीडा "कागजविवाहस्य पोशाकः 7 जीवति" चीनीयवैलेन्टाइनदिवसस्य पूर्वसंध्यायां प्रारब्धः अस्ति अस्मिन् समये वयं नूतननायकस्य अनुसरणं करिष्यामः रहस्यमयस्य ग्रीष्मकालीनरिसोर्ट-Liangjiankou Town मध्ये तस्य प्रेमिणः अन्वेष्टुं यः अप्रत्याशितरूपेण आत्मानं त्यक्तवान् . अस्मिन् यात्रायां "कागजविवाहस्य पोशाकः ३: मण्डारिन् बतखऋणः" इत्यस्मात् किङ्ग् किङ्ग् टोङ्गटोङ्ग इत्यस्य अतिरिक्तं बहवः पुरातनमित्राः अपि प्रादुर्भूताः ।
श्वेतध्वजाः विस्फुरन्ति, शीतवीथिषु शीतलवायुः च प्रवहति
घण्टाः ध्वनितवन्तः, विचित्रः विक्रेता च स्मितं कृतवान्।
अस्मिन् समये भवन्तः किं प्रयोक्तुं गच्छन्ति?
खिलाडयः टिप्पणीः : १.
——समग्रस्य कथानकस्य विकासः चलच्चित्रस्य अन्ते मृत्युशैलसङ्गीतवत् उन्मत्तः इति वक्तुं शक्यते यदा पुरुषः महिला च नायकाः परस्परं विस्फोटं कर्तुं आरभन्ते तदा आरभ्य प्रत्येकं मलिनं जलं क्षिपन्ति अन्ये, गणनामाला च योजयन्तु इति अहं वदन् आस्मि ६.
--अति सुन्दरम्। सम्पूर्णकथायाः विकासः अप्रत्याशितः युक्तः च अस्ति । न आश्चर्यं यत् मया सर्वदा चिन्तितम् आसीत् यत् यान् फेङ्ग् ज़े च आरम्भादेव विचित्ररूपेण दृश्यन्ते इति।