2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विकासकः Bokeh इत्यनेन Stray Dogs इति भयानकक्रीडायाः नूतनं स्क्रीनशॉट् प्रकाशितम्। चित्रे यः पात्रः रक्तवस्त्रं, रक्तमास्कं च धारयति, अशुभवातावरणं निर्वहति ।
यद्यपि स्टूडियो इत्यनेन क्रीडायाः पात्राणां विषये विवरणं न प्रकाशितं तथापि २०२४ तमस्य वर्षस्य अगस्तमासस्य २१ दिनाङ्कात् अगस्तमासस्य २५ दिनाङ्कपर्यन्तं गेम्स्कॉम् इत्यत्र "वाइल्ड डॉग्" इति बन्दपरीक्षणे आयोजनं भविष्यति इति घोषितम् तदतिरिक्तं, २०२४ तमस्य वर्षस्य अगस्तमासस्य २९ दिनाङ्कात् २ सितम्बर् पर्यन्तं PAX West इत्यत्र सार्वजनिकरूपेण उपलब्धः प्लेयबल डेमो उपलभ्यते ।
"वाइल्ड डॉग्" नवम्बर् ८ दिनाङ्के प्रदर्शितं भविष्यति। अस्य क्रीडायाः कथा सघनजनसंख्यायुक्ते कोलून-परिसरस्य भवति, अराजकतायाः अज्ञातानां च पूर्णे अस्मिन् युद्धसाहसिकक्रीडायां खिलाडयः "मृगयाभावना" इत्यस्य भूमिकां निर्वहन्ति यस्य स्मृतिः नष्टा अस्ति, सर्वान् "शिरः -भूतभक्षणाः" मनुष्यवेषधारिणः ।
क्रीडकाः नीयनप्रकाशैः प्रकाशितं नगरं परितः भ्रमिष्यन्ति, "जादूगराः" इति मनुष्याणां मध्ये मित्राणि अन्विष्यन्ति, रक्तस्य शक्तिं युद्धाय उपयुञ्जते, कथायाः प्रसारणेन च मृगयाभावनायाः रहस्यं शिरःभक्षकस्य भूतस्य उद्भवं च प्रकाशयिष्यन्ति । कारणम्।