2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
उत्तरगीतवंशस्य चित्रजगति प्रकाशमानः तारा जू चोङ्गसी जू शी इत्यस्य वंशजः अस्ति सः स्वपरिवारस्य कलानां रक्तं उत्तराधिकारं प्राप्तवान्, सः च पुष्पाणि प्रकृतेः च सुन्दरं चित्रणं कृतवान् सः तृणकीटानां चपलतां, पक्षि-मत्स्यानां चपलतां, फल-शाक-प्रचुरताम्, पुष्प-वृक्षाणां ललिततां, क्षौम-कृमि-कोकूनानां सौम्यताम् अपि चित्रयितुं सुकुमार-ब्रश-प्रहार-प्रयोगे कुशलः अस्ति प्रकृतेः सुकुमारभावनानां सौम्यव्यञ्जना ।
प्रथमं जू चोङ्गसी स्वपरिवारस्य आदर्शवाक्यम् अनुसृत्य तस्य चित्रशैली तस्य पितामहः जू शी इत्यनेन गभीररूपेण प्रभाविता आसीत् तथापि दुर्भाग्येन तस्य अद्वितीयं आकर्षणं तत्कालीनस्य चित्रकला-अकादमीयाः कठोर-प्रक्रियाभिः, फैशन-प्रवृत्तिभिः च सह न सङ्गतम् . एतस्याः परिस्थितेः सम्मुखे सः न डुबति स्म अपितु तस्य साहसं जातम् यत् सः स्वस्य कोकात् बहिः भृङ्गं कृतवान् सः हुआङ्ग क्वान् तथा हुआङ्ग जुकै इत्यस्य पुत्रस्य च समीपं गतः, द्वयोः परिवारयोः सारं अवशोषितवान्, एकीकृतं नवीनतां,। अन्ते च जननस्य महान् स्वामी अभवत्।
तस्य चित्रकौशलस्य पराकाष्ठा तस्य मूल "अस्थिहीनचित्रकला"-प्रविधिषु अस्ति, यत् पारम्परिकं मसिरेखाचित्रणपद्धतिं परित्यजति, तस्य स्थाने प्रत्यक्षतया मिश्रणार्थं रङ्गिणः वर्णानाम् उपयोगं करोति यदा वर्णाः मसिः च मिश्रयन्ति तदा पुष्पाणि कागदपत्रे सजीवरूपेण तथा च दृश्यन्ते यदि तेषां अस्थि नास्ति।किन्तु अस्मिन् अनन्तं जीवनशक्तिः अस्ति, तस्मात् जगत् विस्मितः भवति, "अस्थिहीनपुष्पम्" इति प्रशंसति।
यदा जू परिवारस्य विषयः आगच्छति तदा जू चोङ्गसी इत्यस्य भ्राता चोङ्ग्जुः च कनिष्ठः भ्राता च द्वौ अपि स्वस्य पुष्पस्य पक्षिचित्रस्य च कृते प्रसिद्धौ स्तः विशेषतः चोङ्गजू न केवलं पुष्पपक्षिचित्रेषु उत्तमः अस्ति, अपितु चित्रकलासु अपि उत्तमः अस्ति of ladies and gentlemen. जू-परिवारस्य त्रयः पुत्राः, प्रत्येकं स्वकीयं नेतृत्वं कृत्वा, संयुक्तरूपेण उत्तर-गीतवंशस्य चित्र-जगति एकं रङ्गिणं चित्रं चित्रितवन्तः ।
कोकेटिशः
चित्राणि ग्रन्थाः च अन्तर्जालतः आगच्छन्ति, प्रतिलिपिधर्मः च मूललेखकस्य एव ।
प्रस्थानपूर्वं "प्रसिद्धकलाचित्रम्" इत्यादीनां सुन्दरलेखानां विषये अधिकं ध्यानं ददातु ये पठनीयानि सन्ति।