समाचारं

"लोकप्रिय सिनेमा" स्मर्यते वा ? झू लिन्, फी ज़ियाङ्ग, पान हाङ्ग, लिन् कवर पर

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


तस्मिन् समये फैशनस्य मानदण्डः

"लोकप्रियसिनेमा" पत्रिकायाः ​​आवरणम् अस्ति

अष्टादशदशकं रोमाञ्चस्य, अशान्तिस्य च दशकम् आसीत् ।

तत्कालीनयुवानां सौन्दर्यस्य, स्वातन्त्र्यस्य च अत्यन्तं इच्छा आसीत् ।

तस्मिन् समये फैशन-मापदण्डः लोकप्रिय-सिनेमा-पत्रिकायाः ​​आवरणम् आसीत् ।

एकदा लियू क्षियाओकिङ्ग् इत्यनेन वेइबो इत्यत्र उक्तं यत् ""लोकप्रियचलच्चित्रस्य" (तदा) आवरणपत्रे भवितुं प्रत्येकस्य तारकस्य कृते 'शतपुष्पपुरस्कारस्य' अनन्तरं द्वितीयः सम्मानः आसीत्


लोकप्रियचलच्चित्रं कदाचित् मुख्यभूमिदेशस्य सर्वाधिकं आधिकारिकं चलच्चित्रपत्रिका आसीत्, प्रसिद्धं फैशनबैरोमीटर् च आसीत् । १९८० तमे दशके "लोकप्रियसिनेमा" पुनः प्रकाशनं आरब्धवान्, साहसिकं च अवान्ट-गार्डे-प्रयासं कर्तुं निश्चयं कृतवान् - यत् पूर्वं अन्यः कोऽपि न गृहीतवान् इति छायाचित्रं ग्रहीतुं, यस्य अर्थः आसीत् विद्रोही उन्नतः च इति ते विदेशीयपत्रिकाणां एल्बमानां च उल्लेखं कृत्वा अद्वितीयं फैशनसंकल्पनाम् अकुर्वन्, तस्य युगस्य सुन्दरतमं प्रकाशं छायां च त्यक्तवन्तः ।


"कन्याराज्यस्य राजा" झू लिन् सौम्यः सुरुचिपूर्णः च अस्ति, तस्याः विशालः कृष्णः रक्तः च स्वेटरः अद्यत्वे अपि पुरातनः अस्ति ।


अंकः १, १९८५ : युवा चलच्चित्रनटः झू लिन्

१९८६ तमे वर्षे ब्रिगिट् लिन् अद्यापि शूरवीरनायिका न अभवत् ।


९ अंकः १९८६ : ताइवानदेशस्य चलच्चित्रनटः ब्रिगिट् लिन्

"देवी" इति उपाधिः वाङ्ग ज़ुक्सियन इत्यस्मात् उत्पन्ना शुद्धशुक्लनिलम्बनैः गुलाबीश्वेतयोः स्पर्शेन च तस्याः आभाः या दुष्टः परी च अस्ति । तस्मिन् समये "A Chinese Ghost Story" इति ताइवानजलसन्धिस्य उभयतः लोकप्रियम् आसीत्, वाङ्ग ज़ुक्सियन् इत्यस्य पश्चात् नी जिओकियनः नासीत् ।


९ अंकः १९८९ : अन्यः देवी वाङ्ग ज़ुक्सियन

तदानीन्तनः परिस्थितयः सरलाः आसन्, तत्र कोऽपि व्यावसायिकः स्टूडियो नासीत् । "कवर गर्ल्" इत्यस्य चयनस्य मापदण्डाः अत्यन्तं कठोराः सन्ति, अथवा ते त्रयाणाम् अधिकेषु चलच्चित्रेषु अभिनयं कृतवन्तः भवेयुः, यथा लियू क्षियाओकिङ्ग् ।


स्टाइलिस्ट् नास्ति, मेकअप सर्वं छायाचित्रकारेन अभिनेताभिः च कृतम् अस्ति, तथा च PS प्रौद्योगिकी नास्ति, अतः फोटोषु बहु पोस्ट-प्रोसेसिंग् न भविष्यति जूतायाः फीतान् बद्ध्वा अप्रमादेन कृतः स्नैपशॉट् यौवनस्य सुन्दरतमं पक्षं दर्शितवान् सम्भवतः एषा एव प्रारम्भिकः वनशैल्याः बालिका अस्ति ।


१९८३ तमे वर्षे "लॉन्ग लाइव यूथ्" इत्यस्य तृतीयाङ्के याङ्ग किआङ्ग्युन् (रेन येक्सियाङ्ग इत्यनेन अभिनीतः)

गोलमुखं मुख्यधारा अस्ति, स्थूलगुलाबी अधरं गण्डं च सर्वाधिकं स्वाभाविकं स्वस्थं च सौन्दर्यं भवति । द्विपक्ष्मं मिथ्यापक्ष्मं च स्थापयिष्यन्ति, परन्तु तेषु द्विपक्षीयं स्टिकर् न भवति । मिथ्यापलकानि वास्तविककेशेभ्यः निर्मिताः भवन्ति, गृहे निर्मितस्य गोंदस्य उपयोगेन गोंदं कुर्वन्ति । मेकअप अपसारयन् अतीव दुःखदः आसीत्, अहं च यदृच्छया मम वास्तविकं पलकं अपकृष्य ।


अंकः ३, १९९५ : युवा अभिनेता चेन् वेई

ते सौन्दर्यं प्रेम्णा पश्यन्ति, परन्तु ते सर्वे एकरूपरूपेण सुन्दराः न सन्ति अपितु तेषां प्रत्येकस्य स्वकीया विशिष्टा शैली अस्ति, भवेत् ते ललिताः, चपलाः, वीराः, कामुकाः वा, तेषां स्वकीयः अद्वितीयः रूपः च अस्ति। श्वेतत्वस्य कृशत्वस्य च अतिशयेन अनुसरणं नास्ति, सर्वे स्वस्थं सूर्य्यमयं च अवस्थां प्रस्तुतयन्ति ।


अंकः १, १९९६ : युवा अभिनेता जू किङ्ग्

ली जिओयन् १९८० तमे दशके लोकप्रियः चलच्चित्रनटः आसीत् तस्याः प्लीटेड् स्कर्टः, कैमिसोल् च अद्यतनयुवानां सुन्दराणां च बालिकानां इव उत्तमः दृश्यते ।


अंकः १२, १९८६ : युवा अभिनेता ली क्षियाओयन्

अभिनेत्रीणां वेषसंयोजनं तदानीन्तनस्य फैशन-उद्योगस्य फलकम् आसीत्, तेषु केचन अद्यत्वे अपि कालातीः सन्ति । १९८० तमे वर्षे "भूत" इत्यस्य नायिका शाओ हुइफाङ्गः कठिनघण्टा-तलं धारयन् आवरणे आविर्भूतवती, येन "ज्वलित-पैन्ट्" इत्यस्य उन्मादः उत्पन्नः ।


१९८० तमे वर्षे "भूत" इति चलच्चित्रस्य १० तमे अंकस्य क्षिया झेङ्गलान् (शाओ हुइफाङ्ग इत्यनेन अभिनीतः)

१९८७ तमे वर्षे प्रकाशितस्य अंकस्य आवरणपत्रे वान कियोङ्गः निम्बूपीतवर्णीयं बल्लालशर्टं धारयति स्म यस्य शिरसि समानवर्णस्य शिरःपट्टिका आसीत् सा पार्श्वतः स्मितं कृत्वा सम्पूर्णं शिशिरं तापयति स्म ।


बैटशर्ट अंक २, १९८७: युवा अभिनेता वान किओङ्ग

वीथिफैशनम् अपि शान्ततया मुखं परिवर्तयति।

१९८४ तमे वर्षे "द पॉप्युलर रेड ड्रेस ऑन द स्ट्रीट्" इति चलच्चित्रे नायिका ताओ ज़िंग्'र् रक्तवेषेण आश्चर्यजनकरूपेण दृश्यते, यत् चाटुकारिकं किन्तु अश्लीलं न भवति ।

चलचित्रस्य प्रदर्शनमात्रेण रक्तवेषः सम्पूर्णे देशे लोकप्रियः अभवत् ।

स्कर्टः उड्डीयते स्म, हास्यं प्रवहति स्म, रक्तप्रकाशः च सम्पूर्णं युगं स्तब्धं करोति स्म ।


अंकः ८, १९८६ : फङ्ग शु, ९ शतपुष्पपुरस्कारे सर्वोत्तमा अभिनेत्री


१९८५ तमे वर्षे बीजिंग-नगरस्य वीथिषु उज्ज्वल-स्कर्ट-धारिणः युवतयः ।

१९७० तमे दशके "ट्विस्ट् वेणीः" "पुष्पगोभी केशाः" च कुञ्चितकेशाः अपि स्थापिताः सन्ति, यावत् केशाः मृदुः अव्यवस्थिताः च न भवन्ति तावत् पर्मं करणीयम्, तथा च "मूस्" प्रतिदिनं प्रयोज्यते, येन अराजकता भवति क्रमबद्धः । नेत्राणि धुन्धलं कर्तुं लघुवर्णीयं बृहत् कङ्कणचक्षुषः धारयन्तु।


अंकः ७, १९८९ : प्रसिद्धः अभिनेता चेन् चोङ्गः


एते फैशनतत्त्वानि न केवलं महिलानां मध्ये लोकप्रियाः सन्ति उच्चकटियुक्ताः किञ्चित् ज्वालामुखीः च प्यान्ट् केवलं बालिकानां कृते एव न भवन्ति। शर्ट्स् यथा यथा अधिकं रङ्गिणः भवन्ति तथा तथा ते मुद्रिताः वा कशीदाकाराः वा पट्टिकायुक्ताः वा भवन्ति, तथा च कालरः भवतः हस्ततलवत् विशालः भवेत् ।


अंकः ६, १९८९ : प्रसिद्धः अभिनेता फी क्षियाङ्गः

शिथिलाः जैकेट् प्रथमः विकल्पः अस्ति, सर्वविधवर्णशैल्याः प्रयोगं कुर्वन्तु।

यौवनस्य कारणेन अनिरुद्धस्य, तथापि परम्परायाः कारणात् आरक्षितत्वस्य "विचित्र" भावः जनान् ददाति ।


अंकः ७, १९९० : युवा अभिनेता जिया होङ्गशेङ्ग


घण्टातलं शर्टं च धारयन्तः वयस्काः

१९८० तमे दशके युवानः तस्मिन् काले वर्धिताः यदा तेषां महत् उत्साहं विना अन्यत् किमपि नासीत् । तस्मिन् समये मोबाईलफोनाः, सङ्गणकाः, दूरदर्शनानि वा नासीत्, परन्तु शान् तियानफाङ्गस्य कथाकथनं, कुई जियान् गिटारं धारयन् दीर्घकेशैः “नथिन्” इति गायन्, पुष्पशर्टधारिणः, उद्याने ब्रेकडान्सिंग् च कुर्वन्तः युवानः च आसन् परिभ्रमन्तः, डुलन्तः, विद्रोही, अनिरोधाः, स्वतन्त्राः च सुलभाः च, एताः पाश्चात्य-पॉप-संस्कृत्या प्रभावितायाः पीढीयाः यौवन-स्मृतयः सन्ति


१९८० तमे दशके मध्यतः अन्ते यावत् "लोकप्रियचलच्चित्रम्" कामुकमार्गं स्वीकृतवान् ।

चुङ्ग चू-होङ्ग् १९८० तमे दशके हाङ्गकाङ्ग-चलच्चित्रक्षेत्रे प्रमुखा महिला-चलच्चित्रनटः आसीत्, सा स्वस्य कामुकतायाः कारणात् "हाङ्गकाङ्ग-नगरस्य मर्लिन-मोन्रो" इति नाम्ना प्रसिद्धा आसीत्, तस्मिन् समये असंख्यजनानाम् "स्वप्नप्रेमी" आसीत्


अंक 3, 1989: देवी झोंग चुहोंग

गोङ्ग ली रक्तवर्णीयं एकखण्डीयं स्विमसूटं धारयति, हस्ते धूपचश्मा च धारयति सा कामुकः, यौवनजीवनेन च परिपूर्णा अस्ति, सर्वथा गौरवं न अनुभवति।


अंकः १०, १९८९ : युवा अभिनेता गोङ्ग ली

महाद्वीपस्य प्रत्येका अभिनेत्री "विमोचनं" न कर्तुं शक्नोति कामुकचित्रग्रहणं पूर्णतया अभिनेतुः इच्छायाः उपरि निर्भरं भवति, छायाचित्रकारः च तत् बाध्यं न करिष्यति । पान हाङ्ग इव सः सर्वदा गरिमापूर्णः भव्यः च दृश्यते ।


"द लास्ट क्वीन् एण्ड् प्रिन्सेस्" इत्यस्मिन् वानरोङ्ग् (पैन् हाङ्ग इत्यनेन अभिनीतः), अंकः ९, १९८५

यदि भवान् "शिथिल" अभिनेतान् मिलति तर्हि छायाचित्रकारः तान् साहसेन स्वं दर्शयितुं प्रोत्साहयिष्यति । १९८८ तमे वर्षे प्रथमाङ्कस्य आवरणपत्रे अभिनेत्री झाङ्ग् जिओमिन् नाभि-उद्घाटन-वस्त्रं धारयित्वा समुद्रतटे स्थितवती, तस्याः दीर्घकेशाः शिथिलाः लम्बन्ते स्म । धातुसामग्रीः, धूमयुक्तं नेत्रं च पङ्क-भावं वर्धयन्ति ।


अंकः १, १९८८ : युवा अभिनेता झाङ्ग जिओमिन्

पश्चात् सा श्वेतवर्णीयं अश्वं धारयन्त्याः अतिशयोक्तिपूर्णसामग्रीभिः तटस्थवस्त्रैः च सुन्दरं मुक्तं च दृश्यमानस्य आवरणफोटो अपि गृहीतवती ।


अंकः १, १९९० : युवा अभिनेता झाङ्ग जिओमिन्

१९९३ तमे वर्षे प्रथमाङ्कस्य आवरणपत्रे मा लिङ्गः सेक्विन्-आच्छादितं रजत-वस्त्रं धारयति स्म, तस्याः मुखं किञ्चित् उन्नतम् आसीत्, तस्याः गौरवपूर्णं आकृतिं आत्मविश्वासेन दर्शयति स्म तस्य नेत्राणि तस्य वक्षःस्थले अनैच्छया पतितानि। एतत् छायाचित्रं ग्रहीतुं पूर्वं सम्पादकीयविभागः चर्चां कृत्वा सहमतिम् अवाप्तवान् यत् "इदं केवलं चिडयितुं! इदं केवलं प्रसारणं वर्धयितुं!"


अंकः १, १९९३ : युवा अभिनेता मा लिङ्ग

१९९३ तमे वर्षे द्वितीयस्य अंकस्य आवरणं "ओवर द टॉप" इति अपि अधिकं आसीत् । फोटोमध्ये तस्याः दीर्घः केशशालः अस्ति, यः सुगन्धितः शुद्धः च अस्ति । पत्रिका विक्रयणार्थं प्रारब्धा एव तस्मिन् एव दिने सा विक्रीतवती । एकदा एकः प्रशंसकः अवदत् यत् सः अद्यापि एतां पत्रिकां संग्रहयति, "अहं युवा अज्ञानी च आसम्, पठित्वा अहं सर्वाम् रात्रौ निद्रां कर्तुं न शक्तवान्" इति ।


अंकः ११, १९९३ : युवा अभिनेत्री फू लिली

ते वदन्ति फैशनं पुनर्जन्म, यत् कदाचित् लोकप्रियम् आसीत् तत् पुनः परितः आगच्छति। अद्यत्वे ये तत्त्वानि लोकप्रियाः सन्ति तेषु बहवः गतशतके द्रष्टुं शक्यन्ते । पोल्का डॉट्स्, प्लीटेड् स्कर्ट्स्, बेल् स्लीव्स्, बेल् पैण्ट्, रफ्ल्स्...एते रेट्रो-तत्त्वानि डिजाइनर-द्वारा परिणताः क्रमेण अन्यशैल्यां विकसितानि सन्ति।


९ अंकः १९९० : ताइवानदेशस्य चलच्चित्रनटः ब्रिगिट् लिन्

उच्चकटि-जीन्स-पट्टिकाभिः सह युग्मिताः स्कन्धात् बहिः शीर्षाः तस्मात् युगे एव फैशने सन्ति ।

बोझिलमेलनस्य आवश्यकता नास्ति, भवन्तः स्वशैल्या प्रवृत्तिं धारयितुं शक्नुवन्ति।


अंक ५, १९९४ : युवा अभिनेता यु हुई

देवीनां कुण्डलानि अतिशयोक्तिपूर्णानि, सरलाः, भावुकाः, कामुकाः च भवन्ति, अथवा महिलारूपाः प्रियाः च भवन्ति, सर्वेषां व्यक्तित्वस्य पूर्णतया अनुरूपाः भवन्ति


अंकः ८, १९८८ : युवा अभिनेता माओ अमीन


अंकः ६, १९८८ : युवा अभिनेता जू लिली

अद्यत्वे ये विविधाः केशबन्धाः लोकप्रियाः सन्ति ते कोरियादेशस्य नाटकेभ्यः प्रेरिताः इव दृश्यन्ते, परन्तु ते वस्तुतः तस्य युगस्य अभिनेत्रीणां अवशिष्टाः एव सन्ति ।


अंक ५, १९८८ : युवा अभिनेता सरेन्गोवा

फैशनस्य पुनर्जन्मः भवितुम् अर्हति, परन्तु सः कोलाहलपूर्णः युगः कदापि न आगमिष्यति।

तस्मिन् समये गृहे नाम आसीत्, असंख्यजनानाम् स्वप्नप्रेमी च सा आवरण-कन्या चलच्चित्र-उद्योगात् क्षीणा अभवत् ।

"लोकप्रियसिनेमा" पत्रिका पूर्ववत् गौरवपूर्णा नास्ति, सा महिलातारकाणां क्षणिकप्रतिमाः धारयति, फैशनस्य, यौवनस्य च स्मृतिं एकां पीढीं यावत् स्थगयति।


१९८० तमे दशके बीजिंग-सामान्यप्रशासनस्य तरणकुण्डस्य, रेन् शुलिन् इत्यनेन छायाचित्रं कृतम्

अद्य "लोकप्रियसिनेमा" पत्रिकायाः ​​आवरणं पश्यन् भवन्तः अनुभवन्ति यत् एषा पुरातनकालीनः अस्ति, परन्तु अद्यापि भवन्तः तस्य श्वेतवस्त्रस्य फडफडानां युगस्य, तस्य अनिच्छायाः युगस्य च स्मरणं न कर्तुं शक्नुवन्ति। भवन्तः मन्यन्ते यत् भवतः यौवनं बहुकालात् गतम् अस्ति, परन्तु यदा भवन्तः पश्चात् पश्यन्ति तदा ज्ञायते यत् भवतः यौवनं अद्यापि तत्रैव अस्ति, केवलं चलचित्रे मुद्रितं भवतः हृदये निगूढम् अस्ति।


विश्व कला चयन