2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यैव Xiaomi Service इत्यनेन आधिकारिकतया सप्ताहव्यापीं विशेषं कार्यक्रमं प्रारब्धम्, यत्र मोबाईलफोनस्य बैटरीप्रतिस्थापनस्य २०% छूटः, मोबाईलफोनस्य पृष्ठकवरप्रतिस्थापनस्य २०% छूटः, अन्यसेवाः च सन्ति
तेषु २०% छूटं मोबाईलफोनबैटरीप्रतिस्थापनसेवा ३२ मॉडल् आच्छादयति, यस्य इवेण्ट् मूल्यं ७९.२ युआन् तः आरभ्यते ।
२०% छूटं मोबाईलफोनपृष्ठकवरप्रतिस्थापनसेवा १२ मॉडल् कवरं करोति, यस्य इवेण्ट् मूल्यं ६८ युआन् तः आरभ्यते ।
तदतिरिक्तं शाओमी इत्यनेन गृहोपकरणानाम् सफाई-रक्षण-कार्यक्रमाः अपि आरब्धाः ।
विशेषतया, Xiaomi/Redmi श्रृङ्खला नोटबुकेषु गभीरसफाई-अनुरक्षण-सेवासु 50% छूटं प्राप्तुं शक्यते, यस्य मूल्यं 49.5 युआन् (मूलमूल्यं: 99 युआन) Xiaomi एयर कण्डिशनर-हैंग-अप-गहनसफाई-मूल्यं 99 युआन् (मूलमूल्यं: 119 युआन); , तथा कैबिनेट यूनिट् 10% छूटं आनन्दयन्ति: वॉशिंग मशीनस्य सफाई तथा अनुरक्षणसेवानां मूल्यं 99 युआन् (मूलमूल्यं: 119 युआन) भवति;
आयोजनस्य समयः २०२४ तमस्य वर्षस्य अगस्तमासस्य १० दिनाङ्के १०:०० वादनतः २०२४ तमस्य वर्षस्य अगस्तमासस्य १७ दिनाङ्के २४:०० वादनपर्यन्तं भवति।इच्छुकाः मित्राणि भवन्तः स्थातुं शक्नुवन्ति।
तदतिरिक्तं यथा यथा समयः गच्छति तथा तथा Xiaomi इत्यस्य अनन्तरं नूतनानां दूरभाषाणां विषये वार्ता अपि क्रमेण दृश्यन्ते ।
ब्लोगर @digitalchat.com इत्यनेन अद्यतनप्रतिवेदने उल्लेखः कृतः यत् “अस्माभिः पूर्वमेव पुनरावर्तनीयस्य प्रमुखस्य विनिर्देशानां विषये चर्चा कृता, यत्र लघु सीधाः बृहत् च वक्रद्विगुणाः आकाराः सन्ति, सम्पूर्णा श्रृङ्खला बृहत्-क्षमतायाः सिलिकॉन-बैटरीषु उन्नयनं कृतम् अस्ति, अधिकतमेन सह क्षमता 6 तः आरभ्यते, तथा च शतशः वाट् व्यवस्थापितं भवति तारयुक्तं चार्जिंग् तथा वायरलेस् चार्जिंगं सर्वेषु क्षेत्रेषु 50Mp सुपर आउटसोलं तथा च बृहत् एपर्चरं भवति, तथा च सर्वेषु श्रृङ्खलेषु पूर्णप्रदर्शनसमर्थनम् अस्ति -पतनसंरचना: अल्ट्रासोनिक अङ्गुलिचिह्नानि, पेरिस्कोप्स् च भवतः भवितव्यानि, तथा च केचन आश्चर्यकारिकाः सन्ति येषां प्रतीक्षा पश्चात् भवद्भिः कर्तव्या भविष्यति”।
लीक् मध्ये विशिष्टस्य उत्पादश्रृङ्खलायाः उल्लेखः न कृतः, परन्तु अनुमानं भवति यत् एतत् नूतनस्य Xiaomi 15 तथा Xiaomi 15 Pro मोबाईलफोनस्य उल्लेखं करोति।
लीक् कृते सूचनातः न्याय्यं चेत्, सर्वाणि Mi 15 तथा Mi 15 Pro श्रृङ्खलाः बृहत्-क्षमतायुक्तैः सिलिकॉन-बैटरीभिः उन्नयनं करिष्यन्ति, अधिकतम-क्षमता 6000+ mAh, 100W-स्तरीय-तारयुक्त-चार्जिंग्-सहितं, वायरलेस्-चार्जिंग्-सहितं च सम्पूर्णा श्रृङ्खला सुसज्जिता भविष्यति 50-मेगापिक्सेलस्य अति-बृहत् तलस्य पूर्ण-क्षेत्रस्य विशालस्य रन्ध्रस्य सह लेन्साः सर्वे "पूर्ण-प्रदर्शनेन" सुसज्जिताः सन्ति सम्पूर्णा श्रृङ्खला उच्च-मानक-धूलि-रोधकं जलरोधकं च समर्थयति, तथा च पतन-विरोधी संरचनाम् अङ्गीकुर्वति
परन्तु अल्ट्रासोनिक फिंगरप्रिण्ट् सेंसर तथा पेरिस्कोप् टेलीफोटो लेन्सः Xiaomi Mi 15 Pro इत्यस्य अनन्यः अस्ति ।
सन्दर्भार्थं, पूर्वपीढीयाः Xiaomi Mi 14 2670x1200 इत्यस्य रिजोल्यूशनस्य 6.36-इञ्च् OLED लचील-सीधा-पर्दे, 3000nit इत्यस्य शिखर-प्रकाशस्य, तृतीय-पीढीयाः Snapdragon 8 इत्यनेन सुसज्जितस्य LTPO 1-120Hz अनुकूल-ताजगीकरण-दरस्य समर्थनं च करोति मोबाईल प्लेटफॉर्म अग्रे-मुखी 3200 मेगापिक्सेल लेन्स, पृष्ठीय 50-मेगापिक्सेल लीका अल्ट्रा-डायनामिक मुख्य कैमरा + लीका 75mm फ्लोटिंग टेलीफोटो + 50-मेगापिक्सेल लीका अल्ट्रा-वाइड-एन्गल संयोजन, अंतर्निर्मित 4610mAh बैटरी, 90W Xiaomi ThePaper तारित द्वितीय चार्जिंग समर्थन करता है , 50W Xiaomi ThePaper वायरलेस् सेकेंड चार्जिंग, वायरलेस् रिफ्लेक्स रिचार्जेबल, मूल्यं 3,999 युआन् तः आरभ्यते।
Xiaomi Mi 14 Pro 3200x1440 रिजोल्यूशनयुक्तेन 6.73-इञ्च् पूर्ण-गहन-सूक्ष्म-वक्र-स्क्रीनेन सुसज्जितम् अस्ति, 3000nit इत्यस्य शिखर-प्रकाशेन, तथा च LTPO 1-120Hz अनुकूली ताजगी-दरेण सुसज्जितम् अस्ति; ; Xiaomi ThePaper वायरलेस् द्वितीयं चार्जिंग्, तथा वायरलेस् रिवर्स चार्जिंग् मूल्यं 4999 युआन् तः आरभ्यते।
एकत्र गृहीत्वा Xiaomi Mi 15 श्रृङ्खलायां सर्वेषु पक्षेषु यथा प्रदर्शनं, इमेजिंग्, बैटरीजीवनं, अनुभवः च उन्नयनं भविष्यति इति अपेक्षा अस्ति । अस्य आधारेण Xiaomi 15 श्रृङ्खला मूल्यनिर्धारणे अपि वृद्धिं कर्तुं शक्नोति । परन्तु वास्तविकस्थितौ अद्यापि आधिकारिकरूपेण अनुवर्तनघोषणा आवश्यकी अस्ति।