2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आईटी हाउस् इत्यनेन अगस्तमासस्य १२ दिनाङ्के ज्ञापितं यत् अद्यैव रियल्मे मोबाईल् फ़ोनस्य आधिकारिकरूपेण घोषणा कृता अस्ति, अगस्तमासस्य १४ दिनाङ्के रियल्मे टेक्नोलॉजी कार्निवल इत्यत्र विमोचनं भविष्यति।320W सुपर-लाइट स्पीड चार्जिंग, पूर्वं आधिकारिकतया उष्णीकृतं 300W द्रुतचार्जिंगक्षमतां भङ्गयन् ।
आईटी हाउस् इत्यस्य पूर्वप्रतिवेदनानुसारम् अस्मिन् वर्षे जूनमासे रियल्मे ब्राण्ड् मार्केटिंग् डायरेक्टर फ्रांसिस् वोङ्ग् इत्यनेन रियल्मे ३००डब्ल्यू चार्जिंग् प्रौद्योगिक्याः परीक्षणं क्रियते इति प्रकटितम्।
पूर्वं लीक् कृतेन विडियो मध्ये ज्ञातं यत् Realme fast चार्जिंग् 0% तः 17% पर्यन्तं चार्जं कर्तुं केवलं 35 सेकेण्ड् यावत् समयः भवति ।
realme मोबाईल फ़ोन ब्राण्ड् सम्प्रति 240W द्रुत चार्जिंग् समर्थयति उदाहरणार्थं realme GT Neo5 मोबाईल फ़ोन 240W द्रुत चार्जिंग् समर्थयति तथा च "9 मिनिट् मध्ये पूर्णतया चार्ज भवति" इति कथ्यते ।
▲IT गृह समीक्षा: realme GT Neo5 मोबाइल फोन
IT House इत्यनेन २०२३ तमस्य वर्षस्य फरवरीमासे ज्ञापितं यत् Xiaomi इत्यस्य Redmi ब्राण्ड् इत्यनेन ३००W चार्जिंग् प्रौद्योगिकी प्रदर्शिता अस्ति यत् एतत् दूरभाषं पूर्णतया चार्ज कर्तुं केवलं ५ मिनिट् यावत् समयः भवति, परन्तु एतत् अद्यापि व्यावसायिकरूपेण उपलब्धं नास्ति ।
Realme इत्यस्य 300W द्रुतचार्जिंग् प्रौद्योगिकी व्यावसायिकरूपेण स्थापयितुं शक्यते वा इति आधिकारिकरूपेण अगस्तमासस्य १४ दिनाङ्के घोषितं भविष्यति इति अपेक्षा अस्ति।