समाचारं

२०२४ तमस्य वर्षस्य सेवाव्यापारमेलायाः उल्टागणना एकमासः अवशिष्टः अस्ति, टिकटस्य आरक्षणं च आरब्धम् अस्ति

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज (रिपोर्टरः चेन् लिन्) अगस्तमासस्य १२ दिनाङ्के २०२४ तमे वर्षे चीन-अन्तर्राष्ट्रीय-सेवाव्यापार-मेला (“CIFTIS”) इत्यस्य मीडिया-समारोहः शौगाङ्ग-उद्याने आयोजितः कैपिटल कन्वेन्शन एण्ड् एक्जीबिशन (ग्रुप) कम्पनी लिमिटेड् इत्यस्य महाप्रबन्धकः झोउ यिवेइ इत्यनेन उक्तं यत् अस्मिन् वर्षे सेवाव्यापारमेलायां टिकट आरक्षणं, भ्रमणमार्गाः च पूर्णतया उद्घाटिताः सन्ति।


अगस्तमासस्य १२ दिनाङ्के २०२४ तमे वर्षे चीन-अन्तर्राष्ट्रीय-सेवाव्यापार-मेला "सेवाव्यापारे मिलनं भविष्यस्य च सम्मुखीकरणम्" इति मीडिया-सम्मेलनं शौगाङ्ग-उद्याने आयोजितम् बीजिंग न्यूजस्य संवाददाता वाङ्ग फी इत्यस्य चित्रम्

२०२४ तमस्य वर्षस्य सेवाव्यापारमेला "वैश्विकसेवाः, परस्परं साझेदारी" इति विषयेण राष्ट्रियसम्मेलनकेन्द्रे शौगाङ्ग उद्याने च १२ सितम्बर् तः १६ पर्यन्तं भविष्यति, दूरसञ्चारस्य, सङ्गणकस्य, सूचनासेवानां, वित्तीयसेवानां, सांस्कृतिकपर्यटनसेवाः, तथा च शिक्षा सेवाः, क्रीडासेवाः, आपूर्तिशृङ्खला तथा व्यावसायिकसेवाः, अभियांत्रिकीपरामर्शः निर्माणसेवाः, स्वास्थ्यस्वच्छतासेवाः, पर्यावरणसेवाः अन्ये च विषयाः, यस्य कालखण्डे वैश्विकसेवाव्यापारशिखरसम्मेलनं, प्रदर्शनीः, वार्ता च प्रचारः, परिणामविमोचनं च भवति , तथा सहायककार्यक्रमाः भविष्यन्ति।

इतः परं आगन्तुकाः सेवाव्यापारमेलायाः आधिकारिकजालस्थलं, आधिकारिकं मोबाईलफोनजालस्थलं, सेवाव्यापारमेलायाः आधिकारिकलेखं, एपीपी, लघुकार्यक्रमं तथा च राजधानीसम्मेलनस्य प्रदर्शनीसमूहस्य आधिकारिकलेखं च गत्वा टिकटं प्रविष्टुं शक्नुवन्ति आरक्षणप्रणालीं क्रियताम्, आरक्षणप्रदर्शनक्षेत्रं आरक्षणसत्रं च चयनं कुर्वन्तु, वास्तविकनामप्रमाणीकरणं अन्येषां प्रासंगिकसूचनानां च सूचनां भृत्वा, टिकटक्रयणं वा आरक्षणसूचनाः प्रस्तुतं कुर्वन्तु। १२ सितम्बर् तः १४ पर्यन्तं व्यावसायिकदर्शकदिवसः अस्ति आरक्षणं कर्तुं स्वतन्त्रम्।

झोउ यिवेइ इत्यनेन परिचयः कृतः यत् अस्मिन् वर्षे सेवाव्यापारमेलायां "शून्यकार्बनसेवाव्यापारः २.०" इति कार्यवाही क्रियते, तथा च नूतनं "प्लास्टिककमीकरणं कार्बननिवृत्तिश्च" चेक-इन्-क्रियाकलापः आरब्धः भविष्यति, आगन्तुकाः च वहितुं आमन्त्रिताः भविष्यन्ति out PET recycling and reuse. तस्मिन् एव काले अपशिष्टपुनःप्रयोगप्रक्रियायाः अनुभवः प्रदर्शनीस्थले अपि क्रियते आगन्तुकाः स्वहस्तेन सेवाव्यापारमेलायां अनन्यपुनःप्रयोगस्मारिकाः निर्मातुं शक्नुवन्ति, "उत्पादस्य उत्पादनात्, पीईटीप्लास्टिकपेयस्य शीशकानां स्थायिचक्रस्य साक्षात्कारं कुर्वन्ति। उपयोगः, निष्कासनं, पुनःप्रयोगः तथा प्रतिक्रियाक्रियाकलापस्य प्रतिभागिनः" , “शून्यप्लास्टिकसेवाव्यापारस्य” अवधारणां कार्यान्वितम्।


सेवाव्यापारमेलायां शुभंकरं "फुयान्" अस्ति । बीजिंग न्यूजस्य संवाददाता वाङ्ग फी इत्यस्य चित्रम्

तदतिरिक्तं "फुयान्" सांस्कृतिकं रचनात्मकं च उत्पादं प्रमुखं भण्डारं ऑनलाइन अस्ति तथा च सेवाव्यापारमेलायां केन्द्रीकृतं भविष्यति। स्मारिका-उपभोक्तृणां विविध-आवश्यकतानां पूर्तये, गोङ्गमेई-समूहः, बीजिंग-टोङ्गनिउ, स्नो-लोटस्-समूहः च समाविष्टाः ८ अनुज्ञापत्र-निर्मातृभिः अस्मिन् सेवा-व्यापार-मेले , स्टेशनरी, च कीचेन्, स्मारक-लिफाफाः, चीनीमिश्रणं च डिजाइनं कृत्वा विकसितम् अस्ति इत्यादिषु सेवाव्यापारमेलायां सांस्कृतिक-रचनात्मक-उत्पाद-प्रमुख-भण्डारे क्रमेण ८ श्रेणीषु कुलम् ५० तः अधिकाः सांस्कृतिकाः रचनात्मकाः च उत्पादाः विक्रयणार्थं स्थापिताः भविष्यन्ति, तथा च २०२४ तमे वर्षे सेवाव्यापारमेलायां सघनरूपेण बाजारे स्थापिताः भविष्यन्ति . ज्ञातव्यं यत् अस्मिन् वर्षे जुलैमासे बीजिंगस्य केन्द्रीयअक्षस्य विश्वविरासतां प्राप्तुं सफलतया आवेदनं कृतम् अस्मिन् वर्षे चीनसेवाव्यापारमेलेन प्रारब्धानां सांस्कृतिकानां रचनात्मकानां च उत्पादानाम् मध्ये “बीजिंगस्य केन्द्रीयअक्षः + सेवाव्यापारः” इत्यस्य अनुज्ञापत्रप्राप्ताः उत्पादाः सन्ति तत्त्वानि” इति । तदतिरिक्तं प्रदर्शन्याः समये "फुयान्" इत्यस्य प्रतिबिम्बयुक्तं आइसक्रीमम् अपि विक्रीयते ।

सम्पादक लियू मेंगजी

लियू युए द्वारा प्रूफरीड