2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चांगजियांग व्यापार समाचार●चांगजियांग बिजनेस दैनिक संवाददाता शेन यूरोंग
यस्मिन् काले नवीनाः पुराणाः च चालकशक्तयः परिवर्तन्ते, तस्मिन् काले विश्वस्य प्रमुखसञ्चार-सूचना-सेवा-कम्पनी चाइना-मोबाईल् (600941.SH, 00941.HK) इत्यस्य परिचालन-प्रदर्शनम् अद्यापि वर्धमानम् अस्ति
अगस्तमासस्य ८ दिनाङ्के सायं चाइना मोबाईल् इत्यनेन २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनं प्रकाशितम् । तेषु “द्वितीयवक्रस्य” डिजिटलरूपान्तरणस्य राजस्वं १४७.१ अरब युआन् यावत् अभवत्, यत् वर्षे वर्षे ११.०% वृद्धिः अभवत् । कम्पनी मूलकम्पन्योः भागधारकाणां कारणं शुद्धलाभं (अतः परं "शुद्धलाभः" इति उच्यते) ८०.२ अरब युआन् प्राप्तवती, यत् वर्षे वर्षे ५.३% वृद्धिः अभवत्, यत्र औसतदैनिकलाभः प्रायः ४४० मिलियन युआन् अभवत् विश्वस्तरीयसञ्चालकानां मध्ये कम्पनीयाः लाभप्रदता अग्रणीस्तरस्य निरन्तरं वर्तते ।
चाइना मोबाईल् इत्यनेन उक्तं यत् वर्षस्य आरम्भे १७३ अरब युआन् मार्गदर्शनस्य अन्तः तस्य पूर्णवर्षस्य पूंजीव्ययः नियन्त्रितः भविष्यति, तस्य परिचालन-आयस्य अनुपातः २०% तः न्यूनः भविष्यति
चाङ्गजियाङ्ग बिजनेस डेली इत्यस्य एकः संवाददाता उल्लेखितवान् यत् चाइना मोबाईल् इत्यस्य व्यक्तिगतबाजारव्यापारः स्थिरः एव अस्ति, यत्र मोबाईल् उपयोक्तारः १ अर्बं अधिकाः सन्ति, यत् ९.२६ मिलियनं शुद्धवृद्धिः अभवत्
तस्मिन् एव काले चाइना मोबाईल् भागधारकाणां कृते नकदलाभांशं सक्रियरूपेण वितरति एव मध्यावधिषु वितरणस्य अनुमानितराशिः प्रायः ५१ अरब युआन् अस्ति, यत्र लाभांशस्य दरः ६३.६२% अस्ति
अगस्तमासस्य ८ दिनाङ्के व्यापारस्य समाप्तिपर्यन्तं चाइना मोबाईलस्य ए-शेयर-विपण्यमूल्यं प्रायः २.२३ खरब-युआन् आसीत्, ए-शेयर-मध्ये प्रथमस्थानं प्राप्तवान् ।
मोबाईलग्राहकाः १ अर्बं अधिकाः सन्ति
चाइना मोबाईल् इत्यनेन अन्तरिमप्रतिवेदनं समर्पितं यत् मार्केट् अपेक्षायाः अनुरूपम् आसीत् ।
नवीनतमस्य प्रकटितस्य अर्धवार्षिकप्रतिवेदनस्य अनुसारम् अस्मिन् वर्षे प्रथमार्धे चाइना मोबाईल् इत्यनेन ५४६.७४४ अरब युआन् परिचालनायः प्राप्तः, यत् वर्षे वर्षे ३.०% वृद्धिः अभवत् तेषु मुख्यव्यापारस्य आयः प्रायः ४६३.५८९ अरब युआन् आसीत्, यत् वर्षे वर्षे २.५% वृद्धिः अभवत् । शुद्धलाभः ८०.२०१ अरब युआन् आसीत्, यत् वर्षे वर्षे ५.३% वृद्धिः अभवत् । एतस्याः गणनायाः आधारेण कम्पनी प्रतिदिनं समासे प्रायः ४४ कोटि युआन् अर्जयति ।
विगत २०२१ तः २०२३ पर्यन्तं कम्पनीयाः मध्यकालीनसञ्चालनआयः शुद्धलाभश्च वर्षे वर्षे वर्धितः । २०२४ तमे वर्षे प्रथमार्धे कम्पनी द्विगुणवृद्धिगतिम् अकुर्वत् ।
परिचालन-आयस्य दृष्ट्या चाइना-मोबाइलस्य मुख्यव्यापार-आयः ४६३.६ अरब-युआन् आसीत्, यत् वर्षे वर्षे २.५% वृद्धिः अभवत् । कम्पनीयाः "द्वितीयवक्रस्य" डिजिटलरूपान्तरणस्य राजस्वं १४७.१ अरब युआन् आसीत्, यत् वर्षे वर्षे ११.०% वृद्धिः अभवत्, यत् मुख्यव्यापारराजस्वस्य ३१.७% भागं भवति, यत् गतवर्षस्य समानकालस्य अपेक्षया २.४ प्रतिशताङ्कस्य वृद्धिः अभवत्
बाजारस्य दृष्ट्या चाइना मोबाईलस्य व्यक्तिगतबाजारः स्थिरः अभवत्, व्यक्तिगतबाजारस्य राजस्वं २५५.२ अरब युआन् यावत् अभवत्, यत् ९.२६ मिलियनं शुद्धवृद्धिः अभवत्, येषु ५जी नेटवर्कग्राहकाः ५१४ मिलियनं यावत् अभवन्, यत् ४९ मिलियनं शुद्धवृद्धिः अभवत् प्रवेशस्य दरः ५१.४% यावत् भवति । गृहेषु विपण्यराजस्वं ६९.८ अरब युआन् यावत् अभवत्, वर्षे वर्षे ७.५% वृद्धिः गृहब्रॉडबैण्डग्राहकाः २७२ मिलियनं यावत् अभवन्, ८.४८ मिलियनगृहेषु शुद्धवृद्धिः, यत् उद्योगस्य स्केलस्य अग्रणी अभवत् , २०२३ तमस्य वर्षस्य अन्ते ३.५ प्रतिशताङ्कानां वृद्धिः । सर्वकारस्य उद्यमस्य च विपण्यराजस्वं ११२ अरब युआन् आसीत्, यत् वर्षे वर्षे ७.३% वृद्धिः अभवत्, सर्वकारस्य उद्यमस्य च ग्राहकानाम् संख्या ३०.३८ मिलियनं यावत् अभवत्, यत् शुद्धवृद्धिः २.०१ मिलियनम् अभवत् सार्वजनिकनिविदाविपण्ये विजयीबोलानां भागः १८.४% यावत् अभवत्, येन उद्योगः अग्रणीः अभवत् । मोबाईल क्लाउड् "प्रथमश्रेणी क्लाउड् सेवाप्रदातुः" लक्ष्यं लंगरं करोति तथा च "पञ्च एकीकरणस्य" (जालसमायोजनं, आँकडा एकीकरणं, बुद्धिमत्ता एकीकरणं, एज एकीकरणं, सुरक्षा एकीकरणं च) लाभं क्षमतां च पूर्णं क्रीडां ददाति, राजस्वं 50.4 यावत् भवति अरब युआन्, वर्षे वर्षे १९.३% वृद्धिः । इदं 5G ऊर्ध्वाधर-उद्योग-अनुप्रयोगेषु अग्रणी अस्ति तथा च 40,000 तः अधिकेषु 5G उद्योग-व्यापारिक-प्रकरणेषु हस्ताक्षरं कृतवान् अस्ति । To V इन्टरनेट् आफ् व्हीकल्स् मार्केट् इत्यस्य स्केलः भग्नः अस्ति, इन्टरनेट् आफ् व्हीकल्स् इत्यस्य कृते ७.२९ मिलियनं पूर्वस्थापितानां संयोजनानां शुद्धवृद्ध्या, कुलम् ५७.९१ मिलियनं यावत् ५G+ बेइडो उच्च-सटीकता-स्थापन-कॉलः १.७ खरब-गुणं प्राप्तवान् . उदयमानविपण्येभ्यः राजस्वं २६.६ अरब युआन् यावत् अभवत्, यत् वर्षे वर्षे १३.२% वृद्धिः अभवत् ।
२०२४ तमे वर्षे प्रथमार्धे चाइना मोबाईल् इत्यस्य परिचालनराजस्ववृद्धिः वर्षे वर्षे मन्दतां प्राप्तवती ।
अगस्तमासस्य ८ दिनाङ्के चाइना मोबाईल् इत्यनेन २०२४ तमस्य वर्षस्य अन्तरिमपरिणामानां वृत्तान्तः आयोजितः । चाइना मोबाईलस्य अध्यक्षः याङ्ग जी इत्यनेन सभायां उक्तं यत् पूर्ववर्षेभ्यः तुलने राजस्ववृद्धेः दरः मन्दः अभवत्, मुख्यतया बाह्यवातावरणे अनेकपरिवर्तनानां कारणेन संचरणप्रभावानाम् कारणतः, यथा घरेलु अर्थव्यवस्थायां अपर्याप्तप्रभावी माङ्गलिका , तथा च नवीनगुणवत्ता उत्पादकता संवर्धनम् अद्यापि नवीनपुराणगतिः अस्ति इत्यादि।
याङ्ग जी इत्यनेन उक्तं यत् "तस्मिन् एव काले कम्पनी परिवर्तनस्य उन्नयनस्य च नूतनपदे विकसिता अस्ति, अतः अद्यापि समायोजनाय, संवर्धनाय, सुधाराय च समयस्य आवश्यकता वर्तते। सूचनासेवाविपण्ये अपि केचन नूतनाः परिवर्तनाः दर्शिताः। पारम्परिकसञ्चारस्य आवश्यकताः सन्ति संतृप्तं भवति, तथा च नूतनानां सम्भाव्यसूचनासेवानां आवश्यकतानां अद्यापि आवश्यकता वर्तते, अग्रे अन्वेषणेन, उत्तेजनेन च पारम्परिकराजस्ववृद्धेः गतिः दुर्बलः अभवत्, नूतनस्य ए.आइ.
“+AI” इत्यस्मात् “AI+” इति परिवर्तनम् ।
विश्वं एआइ युगे प्रविष्टम् अस्ति, चाइना मोबाईल् एआइ पूर्णतया आलिंगयति ।
चाइना मोबाईल् इत्यनेन उक्तं यत् उच्चगुणवत्तायुक्तविकासे प्रबलं गतिं प्रयोक्तुं कम्पनी "+AI" इत्यस्मात् "AI+" इति परिवर्तनं त्वरितवती अस्ति।
कम्पनी "जिउटियन" कृत्रिमबुद्धिसंशोधनसंस्थायाः स्थापनां कृतवती तथा च २००० जनानां एआइ-कोरदलस्य निर्माणं कृतवती, तया नूतनकृत्रिमबुद्धिसंरचनायाः निर्माणं सुदृढं कृतम्, तथा च होहोट् अति-बृहत्-परिमाणस्य बुद्धिमान् कम्प्यूटिङ्ग्-केन्द्रस्य उत्पादनं कृतम्, तथा च हार्बिन्-इत्यस्य निर्माणं कृतम् अति-बृहत्-परिमाणेन बुद्धिमान् कम्प्यूटिङ्ग्-केन्द्रस्य निर्माणं आरब्धम् । कम्पनी एकं पूर्ण-ढेरं स्वतन्त्रतया नियन्त्रणीयं 100 अरबं बहु-मोडलं बृहत् मॉडलं विमोचितवती, तथा च एकत्रैव 200 अरब बहु-मोडल बृहत् मॉडल प्रशिक्षणं तथा खरबं बृहत् मॉडल प्रौद्योगिकी पूर्व-अनुसन्धानं प्रारब्धवती एकं कृत्रिम-बुद्धि-उद्योग-पारिस्थितिकी-निर्माणं, सक्रियरूपेण एकं जिउटियन-पारिस्थितिकी-अभिसरणं निर्मातुं; platform, and open the world मॉडल प्रशिक्षण आधारः, मूल्याङ्कन आधारः, औद्योगिकनवाचारः च आधारः समग्रसमाजस्य कृते मॉडलप्रशिक्षणं प्रचारं च, एआइ+ देशी अनुप्रयोग ऊष्मायनम् इत्यादीनि एक-विराम-उद्योग-एकीकरण-सेवाः प्रदास्यन्ति
चीन मोबाईलस्य “AI+” अनुप्रयोगनवीनीकरणं निरन्तरं प्रगच्छति। सर्वकारीय-उद्यम-बाजारे वयं "AI+DICT" उत्पाद-प्रणालीं निर्मातुं प्रयत्नशीलाः स्मः तथा च COMPASS16 क्षमता-प्रणालीं विमोचयितुं प्रयत्नशीलाः स्मः यत् वयं उद्योगे प्रथमाः स्मः यत् नेटवर्क्, कम्प्यूटिंग्-शक्तिः, मॉडल्, उपकरणानि, अनुप्रयोगाः च समाविष्टानि एकीकृतानि सेवानि प्रदास्यामः वयं ए.आइ. सार्वजनिकबाजारे कम्पनी एआइ-उत्पादपरिवारस्य निर्माणं करोति, एआइ-नवीनकार्यं निर्माति, एआइ+नवीनसञ्चारस्य विषये केन्द्रीभवति, तथा च गृहरोबोट् इत्यादीनां नूतनानां एआइ-उत्पादानाम् अनुसन्धानं विकासं च त्वरयति वर्षस्य प्रथमार्धे कम्पनीयाः “AI-आधारित-उत्पादः” ग्राहकाः कुलम् ११ कोटिः आसन् ।
चीन मोबाईल कृत्रिमबुद्धि नवीनता सफलतां त्वरयति। कम्पनी 10,000-ka स्तरस्य बुद्धिमान् कम्प्यूटिंगक्लस्टरेन, 100-अर्ब-बहु-मोडल-बृहत्-परिमाणेन मॉडलेन, शतशः प्रमुख-तत्त्वान् एकत्र आनयति इति पारिस्थितिक-मञ्चेन च निर्मितं "Jiutian" कृत्रिम-बुद्धि-आधारं विमोचितवती, तथा च tackle the "1+N" 100-billion-parameter comprehensive model , "स्व-अनुसन्धान + पारिस्थितिकी" दृष्टिकोणस्य माध्यमेन 40 उपविभागानाम् उच्च-प्रदर्शन-उद्योग-प्रतिमानं विन्यस्य यथा संजाल, ग्राहकसेवा, चिकित्सा, सरकारीकार्याणि, उद्योगः , परिवहनं, वित्तं च ।
वर्षस्य प्रथमार्धे कम्पनी १७ स्वविकसितानि जिउटियन-उद्योग-माडलं विमोचितवती, येन कुलम् ४५० एआइ-क्षमताः सञ्चिताः, प्रायः १,००० उद्योग-अनुप्रयोगाः सशक्ताः च अभवन् जिउटियन बेसिक लार्ज मॉडल् राष्ट्रिय "जनरेटिव आर्टिफिशियल इंटेलिजेंस सर्विस रजिस्ट्रेशन" तथा "डोमेस्टिक डीप सिंथेसिस सर्विस एल्गोरिदम रजिस्ट्रेशन" द्वैधपञ्जीकरणं प्राप्तुं प्रथमं केन्द्रीयं उद्यमं अनुसंधानविकासं बृहत् मॉडलं जातम्, तथा च चीनसॉफ्टवेयरमूल्यांकनकेन्द्रात् उच्चतमस्तरीयं ए-स्तरीयं प्रमाणपत्रं प्राप्तवान् सुरक्षा मूल्याङ्कनम्।
तत्सम्बद्धं चीनमोबाइलः अनुसन्धानविकासयोः सक्रियरूपेण संलग्नः अस्ति । अस्मिन् वर्षे प्रथमार्धे कम्पनीयाः अनुसन्धानविकासव्ययः ११.९७१ अरब युआन् आसीत्, यत् वर्षे वर्षे प्रायः ४०.५९% वृद्धिः अभवत्
चाइना मोबाईल् सक्रियनगदलाभांशवितरणस्य परम्परां निरन्तरं कुर्वन् अस्ति। २०२४ तमे वर्षे मध्यभागे कम्पनी ५१.०२७ अरब युआन् नकदलाभांशं वितरितुं योजनां करोति, यत्र लाभांशस्य दरः ६३.६२% अस्ति ।
२०२१ तमे वर्षे ए-शेयरसूचीकरणात् आरभ्य चाइना मोबाईल इत्यनेन ४५३.३६३ अरब युआन् इत्यस्य सञ्चितशुद्धलाभः प्राप्तः, सूचीकरणात् परं लाभांशस्य दरः ६०.१९% अस्ति, तथा च लाभांशवित्तपोषणस्य अनुपातः अस्ति ५२४.९६% ।
गौणविपण्ये ए-शेयरेषु चाइना मोबाईलस्य प्रदर्शनं सामान्यतया स्थिरम् आसीत् । अगस्तमासस्य ८ दिनाङ्के व्यापारस्य समाप्तिपर्यन्तं कम्पनीयाः विपण्यमूल्यं प्रायः २.२३ खरब युआन् आसीत्, ए-शेयरेषु प्रथमस्थानं प्राप्तवान् ।
दृश्य चीन मानचित्र