समाचारं

एशियादेशस्य पूर्वधनवान् पुरुषः सहसा शॉर्ट् अभवत्!

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


[परिचयः] अमेरिकी-अल्प-विक्रय-संस्थायाः हिण्डन्बर्ग्-इत्यनेन भारतस्य प्रतिभूति-नियामक-आयोगस्य अध्यक्षं, अदानी-समूहं च लक्ष्यं कृत्वा एकं प्रतिवेदनं प्रकाशितम्

चाइना फण्ड न्यूज रिपोर्टर अनमन

अस्मिन् गतसप्ताहस्य समाप्तेः अमेरिकी-अल्पविक्रय-संस्थायाः हिण्डन्बर्ग्-रिसर्च-संस्थायाः नूतनं प्रतिवेदनं प्रकाशितम्, यत्र भारतीय-प्रतिभूति-विनिमय-मण्डलं (सेबी) अदानी-समूहं च लक्ष्यं कृतम्

अगस्तमासस्य १२ दिनाङ्के भारतीयादानीसमूहस्य अन्तर्गतकम्पनीनां शेयरमूल्यानि उद्घाटने एव क्षीणतां प्राप्तवन्तः, अदानी इन्टरप्राइजेस् इत्यस्य ५.३% यावत् न्यूनता अभवत् ।


अदानीगैस् एकस्मिन् समये प्रायः १४% पतितः ।


हिण्डन्बर्ग् इत्यस्य नवीनतमाः प्रकाशनानि

प्रत्यक्षतया भारतस्य प्रतिभूति नियामक आयोगस्य अध्यक्षस्य विरुद्धम्

हिण्डन्बर्ग् इत्यनेन उद्धृतानां श्वसनकर्तादस्तावेजानां अनुसारं भारतस्य प्रतिभूतिविनिमयआयोगस्य अध्यक्षा माधाबी पुरी बुच् इत्यस्याः पतिना सह अपतटीयकोषे भागाः आसन् यस्य वित्तपोषणं विनोद अदानी इत्यस्य भागिनैः बहुधा कृतम् आसीत्, यः अदानी इत्यस्य समूहस्य अध्यक्षस्य गौतम अदानी इत्यस्य भ्राता आसीत् .

तदतिरिक्तं हिण्डन्बर्ग् इत्यनेन इदमपि दर्शितं यत् बुच् सेबि-संस्थायां सम्मिलितुं पूर्वं परामर्शदातृकम्पनीद्वयं स्थापितवान्, एकः सिङ्गापुरे, एकः भारते च । यदा बुच् सेबी-संस्थायां पूर्णकालिकरूपेण कार्यं कृतवती तदा सा सिङ्गापुर-कम्पनीयाः शतप्रतिशतम्, भारतीय-कम्पनीयाः ९९% भागं च धारयति स्म, यावत् सा सेबी-सङ्घस्य अध्यक्षा नियुक्ता न अभवत् तावत् एव भागाः स्थानान्तरिताः तस्याः भर्तुः नाम ।

हिण्डन्बर्ग् इत्यनेन उक्तं यत् श्वसनकर्ता दस्तावेजेषु आरोपितवान् यत् बुच् सेबी इत्यत्र कार्यं कुर्वन् स्वपतिनाम्ना व्यवहारं कर्तुं स्वस्य व्यक्तिगत-ईमेलस्य उपयोगं कृतवान्। यद्यपि सा सल्लाहकारसंस्थायाः नियन्त्रणं त्यक्तवती इति भाति तथापि भर्तुः नामद्वारा कोषस्य भागाः मोचिताः इति प्रमाणानि उत्पन्नानि

हिण्डन्बर्ग् इत्यनेन बुच् इत्यस्य विविधानि कार्याणि भारतीयविपण्यस्य अपारदर्शकतायाः विषये चिन्ताम् अकुर्वन् इति बोधयति स्म । परन्तु म्युचुअल् फण्ड् लॉबी इत्यनेन रविवासरे प्रतिकारः कृतः यत् हिण्डन्बर्ग् पूर्वं यादृच्छिकघटनानां सम्बद्धतां कृत्वा सनसनीभूतवार्तानां निर्माणं कर्तुं प्रयतते तथा च भारतस्य वित्तीयव्यवस्था सुरक्षिता, पारदर्शी, प्रमुखदोषाः च न सन्ति इति।

प्रतिभागिनः क्रमेण प्रतिक्रियां दत्तवन्तः

रविवासरे विज्ञप्तौ सेबी निवेशकान् शान्तं भवितुं आह, हिण्डन्बर्ग्-रिपोर्ट् विषये यथायोग्यं परिश्रमं च करिष्यति इति। एजन्सी इत्यनेन एतदपि दर्शितं यत् अदानी-समूहस्य विरुद्धं हिण्डन्बर्ग्-नगरस्य विपण्य-हेरफेर-आरोपाणां समुचित-अनुसन्धानं कृतम् आसीत्, अस्मिन् वर्षे मार्च-मासे २४ अन्वेषणानाम् अन्तर्गतं २३ अन्वेषणं सम्पन्नम् आसीत्, अन्तिमः अन्वेषणः समाप्तः भवितुम् अर्हति स्म

इदमपि प्रतिवदति स्म यत् बुच् प्रतिभूतिधारणानां स्थानान्तरणस्य च विषये प्रासंगिकं प्रकटीकरणं कृतवान्, सम्भाव्यहितविग्रहसम्बद्धविषयान् अपि परिहरति इति

बुच् स्वयमेव अपि अवदत् यत् सा वर्षद्वयात् पूर्वं अदानीसमूहेन सह सम्बद्धानां अपतटीयनिधिभागानाम् निपटनं कृतवती यदा सा सेबी-अध्यक्षः अभवत् । सेबी-संस्थायां सम्मिलितस्य तत्क्षणमेव परामर्शदातृसंस्थाद्वयं व्यापारात् बहिः अभवत्, २०१९ तमे वर्षे तस्याः पतिना निवृत्तेः अनन्तरमेव तस्याः परामर्शदातृव्यापारस्य उपयोगः कृतः

तदतिरिक्तं अदानी समूहेन आदानप्रदानस्य विषये घोषणा कृता यत् हिण्डन्बर्ग् रिसर्च इत्यस्य नवीनतमाः आरोपाः सार्वजनिकरूपेण उपलब्धानां सूचनानां दुर्भावनापूर्णाः हेरफेरात्मकाः च चयनाः सन्ति। अदानी समूहस्य हिण्डन्बर्ग् रिसर्च इत्यस्य नवीनतमप्रतिवेदने उल्लिखितैः व्यक्तिभिः वा विषयैः सह “कोऽपि व्यावसायिकः सम्बन्धः नास्ति” ।

अदानी समूहः अवदत् यत्, “वयं पारदर्शितायाः कृते दृढतया प्रतिबद्धाः स्मः, सर्वासु कानूनी नियामक-आवश्यकतानां अनुपालनं च कुर्मः, ये मिथ्या-आरोपाणां पुनर्कार्यं भवन्ति” इति सर्वोच्चन्यायालयेन २०२३ तमस्य वर्षस्य मार्च-मासे उक्तम् been thoroughly investigated, found to be unfounded and refuted वयं पुनः वदामः यत् अस्माकं विदेशेषु धारणसंरचना पूर्णतया पारदर्शी अस्ति तथा च सर्वे प्रासंगिकाः विवरणाः नियमितरूपेण अनेकेषु सार्वजनिकदस्तावेजेषु प्रकटिताः भवन्ति।

गतवर्षे सटीकं लघुविक्रयम्

"एशियायाः धनीतमः पुरुषः" प्रतिस्थापनम्

ज्ञातव्यं यत् २०२३ तमस्य वर्षस्य जनवरीमासे हिण्डन्बर्ग् रिसर्च इत्यनेन अदानीसमूहे शेयरमूल्ये हेरफेरस्य लेखा धोखाधड़ीयाः च आरोपः कृतः, येन एकदा अदानीसमूहस्य विपण्यमूल्यं १५० अरब अमेरिकीडॉलरात् अधिकं वाष्पीकरणं जातम् अदानी "एशियायाः सर्वाधिकधनवान्" इति उपाधिं अपि त्यक्तवान् । प्रतिद्वन्द्वी इण्डिया इत्यस्य रिलायन्स् इण्डस्ट्रीज इत्यस्य अध्यक्षः मुकेश अम्बानी एशियायाः नूतनः धनीतमः पुरुषः अभवत्।


तदनन्तरं हिण्डन्बर्ग् इत्यनेन जुलै-मासस्य प्रथमे दिनाङ्के उक्तं यत् शॉर्ट-सेलिंग्-प्रतिवेदनं प्रकाशयित्वा सः केवलं ग्राहकानाम् माध्यमेन अदानी-स्टॉकस्य शॉर्ट्-करणेन प्रायः ४.१ मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणां आयं अर्जितवान्, अदानी-अमेरिकन-बाण्ड्-मध्ये प्रत्यक्षतया शॉर्ट्-करणेन च प्रायः ३१,००० अमेरिकी-डॉलर्-रूप्यकाणि अर्जितवान् कानूनी तथा शोधशुल्कस्य अनन्तरं हिण्डन्बर्ग् रिसर्च अदानी इत्यस्य उपरि स्वस्य दावस्य समं भङ्गं कर्तुं शक्नोति।

अदानी समूहस्य शेयर्स् अद्यावधि अधिकांशं हानिम् अवाप्तवन्तः।

सम्पादकः : Xiaomo

समीक्षकः चेन सियाङ्गः

प्रतिलिपि अधिकार कथन

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)