समाचारं

“ग्री इत्यस्य वेतनस्खलनं कदापि न दृष्टवान्” इति उक्तवान् वाङ्ग ज़िरुः अतिव्ययस्य प्रतिबन्धः अभवत्

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


हाल हीमेव वाङ्ग ज़िरु इत्यस्य शेन्झेन् नानशान-जिल्लाजनन्यायालयेन निष्पादनसूचने निर्दिष्टावधिमध्ये प्रभावीकानूनीदस्तावेजे निर्दिष्टानां स्वस्य भुगतानदायित्वस्य पूर्तये असफलतायाः कारणेन उपभोगपरिहाराः प्रतिबन्धयितुं गृहीताः। पूर्वं वाङ्ग जिरु इत्यस्य अस्य प्रकरणस्य कृते ३३.८३७८ मिलियन युआन् दातुं आदेशः दत्तः आसीत्, शेन्झेन् युएचेन् ऑटोमोबाइल ब्यूटी कम्पनी लिमिटेड् इत्यस्मिन् तस्य १५ लक्षं भागाः स्थगिताः आसन्

उपभोगप्रतिबन्धादेशस्य सामग्रीतः न्याय्यं चेत्, वाङ्ग जिरुस्य प्रतिबन्धितस्य उपभोगस्य व्याप्तिः अन्तर्भवति: होटेलेषु, होटेलेषु, नाइटक्लबेषु, गोल्फक्रीडाङ्गणेषु तथा च तारास्तरात् उपरि अन्येषु स्थानेषु उच्चः उपभोगः अथवा नवनिर्मितं, विस्तारितं वा उच्चस्तरीयं वा सजलं गृहं क्रयणं यत् व्यावसायिकसञ्चालनार्थं आवश्यकं नास्ति ;


सार्वजनिकसूचनाः दर्शयन्ति यत् वाङ्ग जिरुः ज़ीलरस्य संस्थापकः मुख्यकार्यकारी च अस्ति, अनन्तरं ग्री इत्यनेन सह सम्मिलितः । सार्वजनिकसूचनाः दर्शयन्ति यत् वाङ्ग जिरुः ज़ीलरस्य संस्थापकः मुख्यकार्यकारी च अस्ति । पश्चात् ग्री इत्यनेन सह सम्मिलितः । १९८८ तमे वर्षे किकिहार-नगरे जन्म प्राप्य हाङ्गकाङ्ग-पॉलिटेक्निक-विश्वविद्यालयात् स्नातकपदवीं प्राप्तवान् ।


गतवर्षस्य नवम्बरमासे ग्री इलेक्ट्रिक एप्लायन्सेस् चैनल् सुधारपरियोजनायाः प्रभारी व्यक्तिः वाङ्ग जिरुः गुआङ्गडोङ्ग उपग्रहटीवी-वार्ताप्रदर्शने स्वस्य टिप्पण्याः कारणेन व्यापकविवादं ध्यानं च आकर्षितवान् कार्यक्रमे वाङ्ग जिरुः अवदत् यत्, "ग्री इत्यनेन यत् वेतनपत्रं दत्तं तत् मया कदापि न दृष्टम्।" " "एतानि वचनानि बहिः आगतमात्रेण सर्वेभ्यः पक्षेभ्यः विवादः उत्पन्नः ।


अधुना एव अन्तर्जालमाध्यमेन सहसा एकः भिडियो विस्फोटितः । डोङ्ग मिंगझुः तस्य दलेन सह झेङ्गडिङ्ग् काउण्टी, शिजियाझुआङ्ग् इत्यस्मिन् रोङ्ग्गुओफु दर्शनीयक्षेत्रे आगतवन्तः, यत् एकदा "ए ड्रीम आफ् रेड मैनशन्स्" इत्यस्य नूतनसंस्करणस्य चलच्चित्रनिर्माणस्थानं आसीत् भिडियायां भवन्तः द्रष्टुं शक्नुवन्ति यत् अस्मिन् यात्रायां वाङ्ग जिरुः सर्वदा डोङ्ग मिंगझू इत्यस्य वामभागस्य रक्षणं कुर्वन् आसीत्, डोङ्ग मिंगझुः च यात्रायाः विषये अतीव सन्तुष्टः दृश्यते इति समये समये ज्ञातं स्मितं दर्शयति स्म