2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यस्मिन् चलच्चित्रजगति प्रकाशः छाया च च्छेदयति, तत्र कतिपयानि चलच्चित्राणि सर्वदा सन्ति ये प्रथमवारं प्रकटितस्य समये विवादास्पदाः आसन्, परन्तु तेषां प्रदर्शनानन्तरं ते आश्चर्यजनकं पुनरागमनं कृत्वा राजानः अभवन्
"Retrograde Life" इति जू झेङ्ग इत्यनेन निर्देशितं अभिनीतं च एषा कृतिः एतादृशं पौराणिकं अस्तित्वम् अस्ति ।
तस्य दैवं जन्मतः एव असाधारणं नियतम् अस्ति, यत् रजः मार्जयित्वा तेजसा पुष्पितुं कालम् प्रतीक्षते इति दुर्बोधरत्नम्।
1. अशान्तिः उत्पन्नः : चतुर्वर्षपूर्वं “अटपटे” नियुक्तिः
यदा "Retrograde Life" इति विषयः आगच्छति तदा अस्माभिः "囧Mom incident" इत्यस्य उल्लेखः कर्तव्यः यः चतुर्वर्षपूर्वं उद्योगं स्तब्धं कृतवान् ।
तस्मिन् समये जू झेङ्गः "निःशुल्कं ऑनलाइन-रूपेण पश्यतु" इति अद्वितीयं युक्तिं प्रयुक्तवान् यत् "囧मम्" इति नाट्यगृहस्य बृहत्पटलात् सहस्राणां गृहेषु पर्दासु आनयत्
यद्यपि प्रेक्षकाणां हृदयं जित्वा चलच्चित्रक्षेत्रस्य सरोवरे अपि शान्ततया शिलापातं कृत्वा तरङ्गाः उत्पन्नाः ।
नाट्यगृहेभ्यः असन्तुष्टिः आरोपाः च, असमाधानं द्वेषवत्, "रेट्रोग्रेड् लाइफ्" इत्यस्य विमोचनस्य पूर्वसंध्यायां मौनेन बहिष्कारस्य तूफानरूपेण प्रज्वलितवन्तः
नाट्यगृहेभ्यः प्रतिरोधः "प्रतिगामी जीवनं" "द्रोहकर्ता" इति लेबलं कृतवान् इव आसीत्, प्रेक्षकाणां संशयः च ज्वार-भाटा इव आगतः ।
समाजे लोकप्रियः व्यवसायः प्रसवबालकस्य चयनेन बहवः जनाः "बृहन्नामनिर्देशकस्य" जू झेङ्गस्य निष्कपटतां क्षमतां च प्रश्नं कृतवन्तः यत् "किं सः वास्तवमेव प्रसवबालकस्य दुःखं आनन्दं च अवगन्तुं शक्नोति?
प्रचारपोस्टरेषु तीक्ष्णविपरीततायाः व्याख्या तलकार्यकर्तृणां "उपभोगः" इति कृता अस्ति ।
किञ्चित्कालं यावत् "प्रतिगामी जीवनम्" नकारात्मकजनमतस्य विशालतरङ्गेन डुबितम् इव आसीत् ।
2. प्रतिहत्या : मुखवाणीयां भव्यं परिवर्तनम्
परन्तु चलचित्रस्य जगत् सर्वदा अज्ञातैः आश्चर्यैः च परिपूर्णं भवति।
"Retrograde Life" इत्यस्य आधिकारिकरूपेण प्रदर्शनानन्तरं सर्वं शान्ततया परिवर्तितम् ।
अयं चलच्चित्रः मध्यमवयस्कस्य गाओ झीलेइ (जू झेङ्ग इत्यनेन अभिनीतः) इत्यस्य प्रतिहत्यायाः विषये केन्द्रितः अस्ति ।
एतत् न केवलं आत्म-मोक्षस्य, वृद्धेः च विषये कथां कथयति, अपितु समकालीन-समाजस्य वेदना-बिन्दुं - लचील-कर्मचारिणां जीवन-स्थितिं - गभीररूपेण स्पृशति |.
प्रेक्षकाः सुखदं आश्चर्यचकिताः अभवन् यत् एतत् चलच्चित्रं यथा ते चिन्तयन्ति स्म तथा "दुःखं भक्षकम्" नासीत् ।
अपि तु प्रसवकर्मचारिणां जीवनस्य स्थितिं प्रायः वृत्तचित्ररूपेण वास्तविकतायाः भावेन सुकुमारतया चित्रितम् अस्ति ।
जू झेङ्गः स्वस्य अद्वितीयदृष्टिकोणस्य, तीक्ष्णदृष्टिकोणस्य च उपयोगं कृत्वा पूंजी-श्रमयोः विरोधाभासं कथानके कुशलतया समाकलयति ।
हास्य-अश्रु-द्वारा जनाः जीवनस्य वास्तविकतां, कठिनतां च अनुभवन्ति ।
सिन् झीलेई, वाङ्ग जिओ, जिया बिङ्ग, फेङ्ग बिङ्ग इत्यादीनां शक्तिशालिनां अभिनेतानां योजनेन चलच्चित्रे बहु किमपि परिवर्तनं जातम् ।
तेषां उत्तमं अभिनयकौशलं प्रत्येकं पात्रं सजीवं करोति।
अस्माकं परितः निवसन्तः सामान्याः जनाः इति भाति, यत् चलचित्रदर्शनप्रक्रियायां प्रेक्षकैः सह प्रबलतया प्रतिध्वनितम् अस्ति ।
3. गहनविश्लेषणम् : सफलतायाः पृष्ठतः
"प्रतिगामी जीवनस्य" सफलता तस्य गहन-अन्वेषणात्, वास्तविक-जीवनस्य विषयाणां सटीक-प्रस्तुतितः च अविभाज्यम् अस्ति ।
गाओ झीलेइ इत्यस्य कथायाः माध्यमेन एतत् चलच्चित्रं न केवलं वितरणकर्मचारिणां जीवितस्य दुर्दशां दर्शयति, अपितु लचीलरोजगारः, श्रमाधिकारः इत्यादिषु सामाजिकविषयेषु प्रेक्षकाणां ध्यानं चिन्तनं च उत्तेजयति
गभीरतायाः उष्णतायाः च सह-अस्तित्वस्य एषा सृजनात्मक-वृत्तिः चलच्चित्रस्य प्रतिष्ठां, बक्स्-ऑफिस-विजेतुं च कुञ्जी अस्ति ।
तदतिरिक्तं निर्देशकः अभिनयभूमिका च इति रूपेण जू झेङ्ग् इत्यनेन चलच्चित्रे कलात्मकतायाः व्यावसायिकतायाः च सम्यक् संतुलनं प्रदर्शितम् ।
सः वास्तविकसमस्यानां सामना कर्तुं साहसं करोति, आलोचनात्मकः च तिष्ठति;
चलचित्रं मनोरञ्जकं कर्तुं हास्यप्रविधिनाम् अपि उपयोगं कर्तुं शक्नुवन्ति ।
एतादृशी प्रसंस्करणपद्धत्या "प्रतिगामी जीवनम्" न केवलं प्रेक्षकाणां चिन्तनं उत्तेजितुं शक्नोति, अपितु आरामदायके सुखदवातावरणे चलच्चित्रदर्शनस्य मजां अपि आनन्दयितुं शक्नोति
4. प्रलयम् : प्रकाशे छायायां च सामाजिकदर्पणम्
"रेट्रोग्रेड् लाइफ्" इत्यस्य सफलतायाः कारणात् न केवलं जू झेङ्ग् इत्यस्य व्यक्तिगतसम्मानं प्रशंसा च प्राप्ता, अपितु चीनीयचलच्चित्रविपण्ये नूतनजीवनशक्तिः अपि प्रविष्टा ।
अस्मान् वदति यत् यावत् वयं हृदयेन सृजामः सामाजिकवेदनाबिन्दून् स्पृशितुं साहसं कुर्मः तावत् वयं जनानां हृदयं स्पृशन्तः उत्तमाः कृतीः निर्मातुं शक्नुमः।
तत्सह, एतत् अपि अस्मान् स्मारयति यत् द्रुतगतिना आधुनिकजीवने वयं अपि मन्दतां प्राप्नुमः, अस्माकं परितः सामान्यजनानाम् उपरि ध्यानं ददामः, तेषां आनन्दं, दुःखं, आनन्दं, उत्थान-अवस्था च अनुभवामः |.
निगमन:
"Retrograde Life" इत्यस्य प्रतिहत्या चलच्चित्रनिर्माणस्य गहनप्रेरणा अस्ति ।
अस्मान् द्रष्टुं शक्नोति यत् प्रकाशस्य छायायाः च जगति निरपेक्षाः हारिणः विजेतारः च न सन्ति, केवलं हृदयेन कथिताः कथाः, हृदयेन अनुभूयमानाः प्रेक्षकाः च सन्ति।
भविष्ये "प्रतिगामी जीवनम्" इत्यादीनि अधिकानि कार्याणि प्रादुर्भवितुं प्रतीक्षामहे, ये समाजस्य प्रत्येकं कोणं प्रकाशस्य छायायाः च शक्तिना प्रकाशयिष्यन्ति, चलच्चित्रद्वारा अस्माकं जीवनं अधिकं रङ्गिणः करिष्यन्ति |.