2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १२ दिनाङ्के प्रातःकाले चीनदेशस्य टेबलटेनिस्-दलः स्वस्य ओलम्पिक-हार्डवेयर-पराक्रमस्य अनन्तरं वैभवेन प्रत्यागतवान्! ते बीजिंग-राजधानी-अन्तर्राष्ट्रीयविमानस्थानकं प्राप्तवन्तः, अनेकेषां प्रशंसकानां च हार्दिकं स्वागतं कृतवन्तः । केचन प्रशंसकाः गतरात्रौ विमानस्थानके प्रतीक्षन्ते स्म यत् तेभ्यः अत्यन्तं निष्कपटं तालीवादनं आशीर्वादं च प्रेषयितुं शक्नुवन्ति स्म। राष्ट्रिय टेबलटेनिसदलस्य उत्तमं कार्यं, गृहे स्वागतम्!
वाङ्ग चुकिन् अपि बीजिंगनगरम् आगतः यदा सः स्वमातापितरौ बालकरूपेण परिणतः तदा परिवारः परस्परं दृढतया आलिंगितवान्। टेबलटेनिस्-यात्राम् अवलोक्य वाङ्ग-चुकिन् इत्यनेन स्पष्टतया उक्तं यत् सः ७ वर्षे एव टेबल-टेनिस्-क्रीडां आरब्धवान् ।शरीरस्य व्यायामार्थं सः स्वमातापितरौ त्यक्त्वा अतीव युवावस्थायां व्यावसायिकदले सम्मिलितवान् अतः तस्य अधिकं आत्म-अनुशासनस्य, आत्म-संयमस्य च आवश्यकता वर्तते भवेत् तत् जीवनं वा टेबल-टेनिस-क्रीडा वा, तस्य स्वस्य उत्तरदायित्वस्य आवश्यकता वर्तते। "अहं मन्ये यत् अहं अत्यन्तं कर्मठः अस्मि।"
अस्मिन् ओलम्पिकक्रीडायां चीनदेशस्य टेबलटेनिस्-दलस्य प्रदर्शनं दृष्टिगोचरं भवति ते न केवलं क्रीडकाः, अपितु देशस्य गौरवम् अपि सन्ति । तेषां परिश्रमस्य तेजस्वीपरिणामानां च तालीवादनं कुर्मः, अधिकरोमाञ्चकारीक्रीडाणां अधिकगौरवपूर्णप्रतिफलनस्य च प्रतीक्षां कुर्मः!