2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्मिन् पेरिस्-ओलम्पिक-क्रीडायां अमेरिकी-पुरुष-बास्केटबॉल-दलस्य बहवः सदस्याः स्वस्य प्रतिबिम्बं पुनः आकारयित्वा स्वं सिद्धं कृतवन्तः । जेम्स् स्वस्य करियरस्य प्रथमं ओलम्पिकं एमवीपी उपाधिं जित्वा करी इत्यस्य अविश्वसनीयप्रदर्शनेन सः सिस्टम्-क्रीडकः आसीत्, फीबा-क्रीडायां जीवितुं न शक्नोति इति संशयं भग्नवान् रायन् बेडे नकआउट-परिक्रमे आलोचनां परिवर्तयति स्म, बुकरः च 3D इत्यस्य भूमिकायां उत्तमं कार्यं कृतवान् । परन्तु अस्मिन् ओलम्पिक-क्रीडायां अमेरिकी-पुरुष-बास्केटबॉल-दले सर्वेषां तालीवादनं न जातम् । ३५ मिलियनं, वारियर्स्-क्लबस्य पुनः हस्ताक्षरं कुर्वन्तु, समयस्य विरुद्धं गच्छन्तु, प्रबन्धनं भवतः गन्तुं सज्जम् अस्ति ।
अस्य अमेरिकीपुरुषबास्केटबॉलदलस्य मुख्यप्रशिक्षकः इति नाम्ना स्टीव केर् स्वदलस्य नेतृत्वं कृत्वा स्वर्णपदकं प्राप्तुं प्रशंसां न प्राप्तवान् । प्रत्युत अस्मिन् समये अमेरिकीपुरुषबास्केटबॉलदलात् महत् ध्यानं प्राप्तवान् इति कारणतः सः स्वस्य विषये विविधान् नकारात्मकान् विषयान् उजागरितवान् ग्रीन आर्मी-विजेतानां मूलस्य टैटमस्य क्षुब्धता एव कारणं यत् बहिः जगति कोलस्य तुल्यकालिकरूपेण अल्पा आलोचना भवति उत्तरस्य रोजगारः, सामरिकव्यवस्था, तस्य हठि-अहङ्कार-चरित्रं च कोल-वृद्ध्या सह असहजं कर्तुं आरब्धवान् ध्याने दबावम् अनुभवन्। यत्र वार्म-अप-क्रीडायाः अनन्तरं प्रयुक्ता त्रि-पृष्ठ-प्रारम्भ-पङ्क्तिः, बहुकालपर्यन्तं च अत्यल्प-पङ्क्ति-प्रयोगः च नकआउट-परिक्रमे महत्त्वपूर्णेषु क्षणेषु पूर्वमेव विजयस्य मुद्रणं कर्तुं समर्थः इति तथ्यं च मिलित्वा कोलस्य अभिमानी-अवगम्य-प्रतिस्थापनैः अमेरिकी-पुरुष-बास्केटबॉल-दलस्य प्रायः निर्गमनं जातम्