2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०२४ तमस्य वर्षस्य अगस्तमासस्य ११ दिनाङ्के सायं शेन्झेन्-स्टॉक-एक्सचेंजः (शेन्झेन्-स्टॉक-एक्सचेंज) घोषितवान् यत् तया त्रयाणां कम्पनीनां सूचीकरणस्य स्थितिः समाप्तुं निर्णयः कृतः, यथा बीओसी कश्मीरी, एसटी ऐकाङ्ग, एसटी फुटोङ्ग च, यतः एताः सर्वाः कम्पनयः अनिवार्यरूपेण सम्मिलिताः सन्ति व्यापारिकवर्गे विसूचीकरणं "मुख्यमूल्यं विसूचीकरणं" इत्यस्य स्थितिः अस्ति यत् विंशतिव्यापारदिनानि यावत् स्टॉकस्य समापनमूल्यं 1 युआनतः न्यूनं भवति।
शेन्झेन् स्टॉक एक्सचेंजतः घोषणानुसारं बीओसी कश्मीरी, एसटी ऐकाङ्ग, एसटी फुटोङ्ग इति त्रीणि कम्पनयः "स्टॉक् लिस्टिंग् नियमाः" इत्यस्य अन्तर्गतं सूचीकरणस्य समाप्तेः शर्ताः पूरितवन्तः यतः तेषां स्टॉक् व्यापारमूल्यानि तेषां मुखात् न्यूनानि एव आसन् मूल्यम्। त्रयाणां कम्पनीनां कुलभागधारकाणां संख्या ४४७,६१० यावत् भवति, तेषां सूचीविच्छेदनस्य सामना भवति इति वार्ता निःसंदेहं तेषु महत् प्रभावं जनयिष्यति
"स्टॉक लिस्टिंग नियमानुसारं" उपर्युक्तत्रयकम्पनीनां स्टॉक्स् डिलिस्टिंग् अवधिं न प्रविशन्ति तथा च लिस्टिंग् समाप्तुं निर्णयस्य अनन्तरं १५ व्यापारदिनानां अन्तः डिलिस्ट् करिष्यन्ति। सम्प्रति त्रयाणां कम्पनीनां 12 अगस्तदिनाङ्के सूचीतः विमोचनं निर्धारितम् अस्ति।
निवेशकानां अधिकारानां हितानाञ्च रक्षणार्थं बीओसी कश्मीरी, एसटी ऐकाङ्ग, एसटी फुटोङ्ग च क्रमशः पैसिफिक सिक्योरिटीज, ज़ियांगकै सिक्योरिटीज, तियानफेङ्ग सिक्योरिटीज इत्यनेन सह "एनट्रस्टेड् स्टॉक ट्रांसफर एग्रीमेण्ट्" इत्यत्र हस्ताक्षरं कृतवन्तः एतानि प्रतिभूतिसंस्थानि प्रायोजकप्रतिभूतिसंस्थानां रूपेण कार्यं करिष्यन्ति, शेयरहस्तांतरणसेवाः प्रदास्यन्ति तथा च सम्बन्धितशेयरपञ्जीकरणस्य निपटानस्य च विषयेषु निबन्धनं करिष्यन्ति।
सूचीविच्छेदनस्य जोखिमस्य सम्मुखे त्रयः अपि कम्पनयः आत्म उद्धारस्य उपायान् प्रयतन्ते । बीओसी कश्मीरे स्वस्य निधिना सह शेयर् पुनः क्रयणस्य योजना आसीत्, एसटी ऐकाङ्गस्य नियन्त्रणभागधारकः स्वस्य भागं वर्धयितुं योजनां कृतवान् आसीत्, एसटी फुटोङ्ग् कार्यकारीभिः कम्पनीयाः परिचालनस्थितौ सुधारं कर्तुं उपायाः करिष्यन्ति इति उक्तम् आसीत् परन्तु एते आत्म-उद्धार-उपायाः अन्ततः सूची-विच्छेदनस्य भाग्यं परिवर्तयितुं असफलाः अभवन् ।
२००० तमे वर्षे सूचीकृतेः अनन्तरं झोङ्ग्यिन् कश्मीरी कश्मीरी-उत्पाद-व्यापारात् नूतन-ऊर्जा-क्षेत्रे पारं गन्तुं प्रयतते । एसटी ऐकाङ्ग मुख्यतया नवीन ऊर्जा प्रौद्योगिकी अनुसन्धानं विकासं च प्रकाशविद्युत् उपकरणनिर्माणं च कुर्वन् अस्ति, एसटी फुटोङ्गः ऑप्टिकलफाइबर तथा केबलनिर्माणे केन्द्रितः अस्ति परन्तु एतेषां कम्पनीनां प्रदर्शनं अन्तिमेषु वर्षेषु असन्तोषजनकं जातम्, अनुपालन-कटौतीनां अनन्तरं शुद्धलाभः अनेकवर्षेभ्यः क्रमशः नष्टः अभवत्
बीओसी कश्मीरी, एसटी ऐकाङ्ग, एसटी फुटोङ्ग इत्येतयोः सूचीविच्छेदनं शेन्झेन् स्टॉक एक्सचेंजस्य सूचीविच्छेदनव्यवस्थायाः सख्तकार्यन्वयनस्य, बाजारक्रमस्य निर्वाहस्य च प्रकटीकरणम् अस्ति निवेशकानां कृते एषा घटना विपण्यजोखिमानां, निवेशे सावधानतायाः आवश्यकतायाः च स्मारकं भवति । असूचीकृतानां कम्पनीनां कृते विसूचीकरणानन्तरं कथं भागधारकाणां हितस्य रक्षणं निरन्तरं करणीयम् इति घोरं आव्हानं भविष्यति ।