समाचारं

चीनस्य रेलमार्गेण अस्मिन् वर्षे प्रथमसप्तमासेषु २.५ अब्जाधिकाः यात्रिकाः वहन्ति स्म, यत् इतिहासे समानकालस्य अभिलेखात्मकं उच्चतमम् अस्ति

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बीजिंग, अगस्त १२.चाइना स्टेट् रेलवे ग्रुप् कम्पनी लिमिटेड् (अतः परं "स्टेट् रेलवे ग्रुप्" इति उच्यते) इत्यस्य समाचारानुसारं अस्मिन् वर्षे जनवरीतः जुलैमासपर्यन्तं १२ दिनाङ्के देशस्य रेलमार्गेण २.५२२ अरबं वाहनं कृतम् passengers, with a passenger turnover of 945.453 billion passenger kilometers , वर्षे वर्षे क्रमशः १५.७% तथा १०.६% वृद्धिः, इतिहासे समानकालस्य अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान्

चीनरेलवेसमूहस्य यात्रीपरिवहनविभागस्य प्रभारी व्यक्तिः अवदत् यत् रेलविभागः उच्चगतिरेलमार्गस्य सामान्यगतिरेलमार्गस्य च संसाधनानाम् समन्वयं करोति, तथा च राष्ट्रियरेलवे प्रतिदिनं औसतेन १०,४३४ यात्रीरेलयानानां व्यवस्थां करोति, यत् ९९८ रेलयानानां वृद्धिः अस्ति अथवा वर्षे वर्षे १०.६% ।

तदतिरिक्तं सीमापारयात्रीपरिवहनसङ्गठनं सुदृढं भविष्यति। बीजिंगतः हाङ्गकाङ्गं प्रति उच्चगतियुक्तानि रेलयानानि बीजिंग-शङ्घाई-योः मध्ये, चीनदेशस्य ज़िशुआङ्गबन्नातः लाओस्-देशस्य लुआङ्ग-प्रबाङ्ग-नगरं यावत् अन्तर्राष्ट्रीययात्रीरेलद्वयं चीन-लाओस्-रेलमार्गेण, चीनदेशस्य होहोट्-नगरात् च अन्तर्राष्ट्रीययात्रीरेलयानानि चालितानि भविष्यन्ति मङ्गोलियादेशस्य उलानबातारं प्रति पुनः आरभ्यते . जनवरीतः जुलैमासपर्यन्तं गुआङ्गझौ-शेन्झेन्-हाङ्गकाङ्ग-उच्चगतिरेलमार्गेण कुलम् १५.३७७ मिलियनं सीमापारं यात्रिकान् वहति स्म, यत् वर्षे वर्षे ५४.७% वृद्धिः अभवत्, चीन-लाओस्-रेलमार्गेण कुलम् १३९,००० पारं यात्रिकाः आगताः -सीमायात्रिकाः।

प्रभारी व्यक्तिः अवदत् यत् अग्रिमे चरणे रेलविभागः यात्रिकप्रवाहमागधायां परिवर्तनं प्रति निकटतया ध्यानं दास्यति, परिवहनसंसाधनानाम् वैज्ञानिकरूपेण आवंटनं करिष्यति, यात्रीपरिवहनसङ्गठनं सुदृढं करिष्यति, रेलसञ्चालनयोजनानां अनुकूलनं करिष्यति, यात्रीपरिवहनउत्पादानाम् आपूर्तिं समृद्धं करिष्यति च। (उपरि)