समाचारं

"चीनस्य मेघ उपत्यका" तः "विश्वस्य कम्प्यूटिंग उपत्यका" पर्यन्तं डिजिटल आन्तरिकमङ्गोलियादेशस्य क्षेत्रभ्रमणम्

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"केचुआङ्गबन् दैनिक" अगस्त ९ (सम्वादकः हुआङ्ग ज़िन्यी)चीनदेशे पूर्वपश्चिमविस्तारस्य बृहत्तमः प्रान्तः इति कारणतः अन्तः मङ्गोलिया स्वायत्तप्रदेशः उत्तरचीनदेशे विस्तृतः अस्ति, पूर्वतः पश्चिमपर्यन्तं २४०० किलोमीटर् दीर्घः, उत्तरतः दक्षिणपर्यन्तं अधिकतमः १७०० किलोमीटर् अधिकः विस्तारः च अस्ति, यत्र ए कुलक्षेत्रं १.१८३ मिलियन वर्गकिलोमीटर् अस्ति । अद्यत्वे यथा यथा 5G, क्लाउड्, एआइ इत्यादयः तरङ्गाः नवीन-उत्पादकता-विकासं त्वरयन्ति तथा आन्तरिक-मङ्गोलिया-देशः कम्प्यूटिंग-शक्ति-जालस्य, कृत्रिम-बुद्धि-विज्ञानस्य, 5G-A-इत्यस्य एकीकृत-अनुप्रयोगस्य माध्यमेन आन्तरिक-मङ्गोलिया-देशस्य सर्वेषां वर्गानां डिजिटल-बुद्धिमत्-परिवर्तनं प्रवर्धयति | तथा अन्ये अत्याधुनिकप्रौद्योगिकी।

अद्यैव संवाददातारः आन्तरिकमङ्गोलिया स्वायत्तक्षेत्रस्य भ्रमणं कृत्वा 5G/5G-A, क्लाउड्, एआइ इत्यादीनां डिजिटलप्रौद्योगिकीनां विषये भ्रमणं आदानप्रदानं च कृतवन्तः, तथैव क्षेत्रे हरितगणनाशक्तिनिर्माणं च कृतवन्तः

▍आन्तरिकमङ्गोलियादेशे ७६,७०० ५जी आधारस्थानकानि सन्ति

आन्तरिकमङ्गोलियासञ्चारप्रशासनस्य प्रभारी सम्बद्धस्य व्यक्तिस्य मते अस्मिन् वर्षे जूनमासस्य अन्ते यावत् आन्तरिकमङ्गोलियादेशे ७६,७०० ५जी आधारस्थानकानि आसन्, प्रति १०,००० जनानां कृते ५जी आधारस्थानकानां संख्या ३२.०१ यावत् अभवत्, यत् ४.२३ अधिकम् अस्ति प्रशासनिकग्रामेषु 5G-कवरेज-दरः 96.94% यावत् अभवत्

अस्मिन् वर्षे जुलैमासे आन्तरिकमङ्गोलियासञ्चारप्रशासनब्यूरो इत्यनेन संयुक्तरूपेण ११ प्रासंगिकविभागैः ब्यूरोभिः सह संकेतानां उन्नयनार्थं, १००एम-प्रक्षेपणार्थं, उत्तर-झिन्जियाङ्ग-नगरं सुचारुतया संयोजयितुं च विशेषकार्याणि कर्तुं सूचना जारीकृता, यत्र सर्वकारीयकार्यकेन्द्रेषु, सांस्कृतिकपर्यटनं, चिकित्सासंस्थासु च केन्द्रितम् अस्ति , तथा महाविद्यालयाः विश्वविद्यालयाः च , परिवहनकेन्द्राणि अन्ये 11 प्रमुखपरिदृश्यानि, संकेत उन्नयनं, धारणा उन्नयनं, सुरक्षा उन्नयनं, क्षमता उन्नयनं च प्रवर्धयित्वा। २०२५ तमस्य वर्षस्य अन्ते यावत् आन्तरिकमङ्गोलियादेशस्य ६,५०० तः अधिकेषु प्रमुखस्थानेषु गहनं मोबाईल-जाल-कवरेजं प्राप्तुं प्रयतते; प्रशासनिकग्रामेषु ९८% यावत् भवति ।प्रति १०,००० जनानां कृते ३५ तः अधिकाः ५जी आधारस्थानकानि सन्ति । हल्केन 5G प्रौद्योगिकी होहोट्, बाओटौ, हुबेई इत्यादीनां नगरीयक्षेत्रेषु निरन्तरं कवरेजं प्राप्नोति, मोबाईल-जालस्य औसत-डाउनलिङ्क्-प्रवेश-दरः 220 Mbit/s तः न्यूनः नास्ति, तथा च औसत-अपलिङ्क्-प्रवेश-दरः 45 Mbit/s तः न्यूनः नास्ति

२०२४ तमे वर्षे ५जी-ए व्यावसायिकीकरणस्य प्रथमं वर्षम् अस्ति । ५जी-ए, ५.५जी इति अपि ज्ञायते, ५जीतः ६जीपर्यन्तं प्रौद्योगिकी-उन्नयनम् अस्ति । 5G इत्यस्य तुलने 5G-A इत्यनेन बैण्डविड्थ् क्षमतायां 10 गुणा वृद्धिः प्राप्तुं शक्यते तथा च निष्क्रिय IoT, संचारसंवेदनम्, अन्तरिक्ष-भूमौ एकीकृतसञ्चारः इत्यादीनि उन्नतानि विशेषतानि सन्ति, येन B-पक्षे 5G अनुप्रयोगानाम् अधिकं स्थानं उद्घाट्यते .

संवाददाता ज्ञातवान् यत् होहहोट् इत्यस्य परिवहनं, सुपरमार्केट्, ऊर्जा, खननम् इत्यादिषु क्षेत्रेषु 5G-A कार्यान्वितम् अस्ति, यत्र विश्वस्य प्रथमस्य 5G-A LampSite X स्मार्टविमानस्थानकस्य निर्माणं, Hailiang Plaza, 5G-A LampSite X इत्यस्य व्यावसायिकनियोजनं सम्पन्नं भवति; which is देशे प्रथमं वाणिज्यिककेन्द्रं यत् 5G-A डिजिटल इनडोर वितरणं तथा त्रि-वाहक-समुच्चय-प्रौद्योगिक्याः उपयोगं करोति Hulunbuir मध्ये Yimin 5G स्मार्ट-खानस्य निर्माणं Huzhang उच्च-गति-रेलमार्गस्य 5G निजी-जालस्य निर्माणं सम्पन्नं करोति; -गतिरेल 5G संजालकवरेज, तथा च उच्चगतिरेलनगरखण्डे, एतत् बहुवाहकसङ्ग्रहं 5G-A प्रौद्योगिकीम् अङ्गीकुर्वति - एशियायाः बृहत्तमं खुले-गड्ढे कोयलाखानम् - Zhuneng कोयलाखानम् निर्मितवान्, तथा च देशस्य प्रथमं 5G+ स्मार्टविद्युत्संस्थानं निर्मितवान् in डोंगशेंग थर्मल पावर, इत्यादि।

▍"China Cloud Valley" तः "World Computing Valley" पर्यन्तम् ।

"पूर्वीयदत्तांशः पाश्चात्यगणना च" परियोजनायाः आरम्भेण होहोट् इत्यनेन आन्तरिकमङ्गोलियादेशस्य हबनोड् इत्यस्य आँकडाकेन्द्रसमूहस्य स्थानं रूपेण, उदयमानानाम् डिजिटलप्रौद्योगिकीउद्योगानाम् विन्यासस्य त्वरिततायै नीतीनां उपायानां च श्रृङ्खला प्रवर्तिता, दृष्ट्या परियोजनाभूमिः, विद्युत् उपभोगः, नवीनता, वित्तं तथा करः, निवेशः वित्तपोषणं च इत्यादीनां सर्वाङ्गप्रतिश्रुतिं प्रदातुं वयं इलेक्ट्रॉनिकसूचनाप्रौद्योगिकी उद्योगसमूहानां संवर्धनं करिष्यामः येषु बृहत् आँकडा तथा क्लाउड् कम्प्यूटिंग् इति विशेषता अस्ति। होहहोट्-नगरे कृषिं कर्तुं केन्द्रितः, वयं "चीन-मेघ-उपत्यकायाः" निर्माणं व्यापकरूपेण त्वरितं करिष्यामः ।

हेलिङ्गर-दत्तांशकेन्द्रसमूहः राष्ट्रिय-"पूर्वीय-आँकडा-पाश्चात्य-कम्प्यूटिंग्"-रणनीत्या चिह्नितानां दश-राष्ट्रीय-दत्तांश-केन्द्र-समूहेषु अन्यतमः अस्ति शीघ्रतया।

सम्प्रति नूतनमण्डले ३० तः अधिकाः आँकडाकेन्द्रपरियोजनाः कार्यान्विताः अथवा निर्माणाधीनाः सन्ति । मोबाईल इंटेलिजेण्ट् कम्प्यूटिङ्ग् सेण्टर, चाइना यूनिकॉम इंटेलिजेण्ट् कम्प्यूटिङ्ग् सेण्टर, ज़िपु हुआझाङ्ग इंटेलिजेण्ट् कम्प्यूटिङ्ग् सेण्टर च सम्पन्नाः सन्ति । दूरसंचार बुद्धिमान् कम्प्यूटिङ्ग् केन्द्रं, सिनेट् बुद्धिमान् कम्प्यूटिङ्ग् केन्द्रं, हुआझू इंटेलिजेण्ट् कम्प्यूटिङ्ग् केन्द्रं, समानान्तरप्रौद्योगिकी बुद्धिमान् कम्प्यूटिङ्ग् केन्द्रं, जिउझौ इंटेलिजेण्ट् कम्प्यूटिङ्ग्, सेन्सटाइम इत्यादीनि परियोजनानि निर्माणाधीना सन्ति

नवीनजिल्हा आर्थिकविकासनिवेशसेवाब्यूरो इत्यस्य उपनिदेशकः बो डी इत्यनेन उक्तं यत् नूतनजिल्हे १५ लक्षाधिकाः स्थापिताः सर्वराः सन्ति, कुलगणनाशक्तिः २४,०००पी, बुद्धिमान् कम्प्यूटिंगशक्तिः च २१,८००पी अस्ति, यस्याः भागः ९१% अस्ति कुलस्य;२०२५ तमस्य वर्षस्य अन्ते हेलिङ्गर् न्यू डिस्ट्रिक्ट् इत्यस्य कुलगणनाशक्तिः ८४,०००P यावत् भविष्यति, बुद्धिमान् कम्प्यूटिंगशक्तिः च ७९,०००P यावत् भविष्यति अन्तिमलक्ष्यं “सशक्ततमः हरितगणनाशक्तिप्रदाता” भवितुम् अस्ति

"हरितगणनाशक्तिं कृत्रिमबुद्धि-उद्योगं च प्रवर्धयितुं होहोट् इत्यस्य स्पष्टलक्ष्याणि स्पष्टमार्गाः च सन्ति, यत् 'सशक्ततमं हरितकम्प्यूटिंगशक्तिप्रदाता' निर्मातुं भवति।" of the Party Working Committee of Horinger New District, Inner Mongolia पूर्वं उक्तं यत् होहहोट् इत्यस्य "चीन मेघ उपत्यका" इत्यस्य प्रचारार्थं अग्रिमे चरणे "भण्डारणं, उत्पादनं, गणना, संचरणं, अनुसन्धानं, उपयोगं च" इति षट् लेखाः पूर्णाः करणीयाः। "विश्वकम्प्यूटिंग् उपत्यका" "विश्वबुद्धि उपत्यका" च प्रति गन्तुं ।

▍हरितदत्तांशकेन्द्रस्य उद्योगशृङ्खलायाः निर्माणार्थं चर्चाधीनानि १६० परियोजनानि

कम्प्यूटिंग पावर परियोजनानां अतिरिक्तं होरिंगर् न्यू डिस्ट्रिक्ट् औद्योगिकशृङ्खलायाः उपरितनं, मध्यमं, निम्नं च व्याप्तिम् अपि एकत्रयति यथा नवीन ऊर्जा परिधीयसमर्थनसुविधाः, डाटा सेण्टर उपकरणनिर्माणं/निर्माणं/सञ्चालनं च अनुरक्षणं, गणनाशक्तिनिर्गमः, आँकडाप्रक्रियाकरणव्यवहारः च . वैश्विक ई-वाणिज्य मञ्चः, सुपर फ्यूजन इत्यादयः .

होहहोट् ४०° तः ४२° उत्तराक्षांशयोः मध्ये स्थितः अस्ति, यत्र स्थिरभूवैज्ञानिकसंरचना, शीतलजलवायुः, शुष्कवायुः च अस्ति, यत् प्रभावीरूपेण आँकडाकेन्द्रस्य तापविसर्जनव्ययस्य न्यूनीकरणं कर्तुं शक्नोति, येन एतत् आँकडाकेन्द्रस्य निर्माणार्थं आदर्शस्थानं भवति बोडी उक्तवान्, . २०२३ तमे वर्षे होहोट्-नगरस्य कुलविद्युत्-उत्पादनक्षमता ७२.७२ अरब-किलोवाट्-घण्टाः आसीत्, यत्र विद्युत्-वार्षिक-लेनदेन-मूल्यं ०.३२ युआन्-पर्यन्तं न्यूनम् आसीत्

भ्रमणकाले संवाददाता अवलोकितवान् यत् होहहोट्-नगरे चीन-यूनिकॉम-क्लाउड्-डाटा-केन्द्रं प्रारब्धम् अस्ति । चीन-यूनिकॉम-समूहस्य कृते राष्ट्रिय-"पूर्वीय-डिजिटल-पाश्चात्य-कम्प्यूटिङ्ग्"-रणनीतिं कार्यान्वितुं महत्त्वपूर्ण-दत्तांश-केन्द्र-नोड्-रूपेण, होहोट्-मेघ-डाटा-केन्द्रं चीन-यूनिकॉम-समूहस्य चतुर्णां राष्ट्रिय-पाश्चात्य-कम्प्यूटिंग-हब-नोड्-मध्ये अन्यतमम् अस्ति, तथा च चीन-यूनिकॉम-समूहेन 1 रूपेण योजनाकृतम् अस्ति +N+X बुद्धिमान् कम्प्यूटिंग केन्द्रं "1" नोडस्य निर्माणं सुपर-बृहत्-परिमाणस्य बुद्धिमान् कम्प्यूटिंग-प्रशिक्षणकेन्द्रस्य रूपेण तथा च कम्प्यूटिंग्-विद्युत्-आपूर्तिं, कम्प्यूटिंग्-शक्ति-परिवहनं, कम्प्यूटिंग्-शक्ति-निर्धारणं, तथा कम्प्यूटिंग नेटवर्क एकीकरण।

चीन Unicom Hohhot मेघ डेटा केन्द्र

चाइना यूनिकॉमस्य "घरेलुकृत्रिमबुद्धिप्रोसेसरानाम् आधारेण घरेलुबुद्धिमान् कम्प्यूटिंग्" परियोजनायाः आतिथ्यं कर्तुं अतिरिक्तं चाइना यूनिकॉम होहहोट् क्लाउड् डाटा सेण्टर् दर्जनशः प्रमुखग्राहकानाम् कृते विविधं कम्प्यूटिंग् अपि प्रदाति यथा पार्टी तथा सरकारी एजेन्सी, वित्तीय उद्योगे केन्द्रीयराज्यस्वामित्वयुक्ताः उद्यमाः , तथा बृहत् अन्तर्जालकम्पनयः व्यापकसेवाः प्रदाति तथा च सामान्यबृहत् मॉडलप्रशिक्षणं, अनुमानं, मेघप्रतिपादनं, पारम्परिकगणना, एआइ देशीभण्डारणं अन्यसेवाः च समर्थयति .

(विज्ञान तथा प्रौद्योगिकी नवीनता बोर्ड दैनिकस्य संवाददाता हुआङ्ग ज़िन्यी)
प्रतिवेदन/प्रतिक्रिया