समाचारं

मध्यपूर्वे अमेरिकादेशस्य सैन्यनियोजनस्य सुदृढीकरणं केवलं महत्तरसंकटं आनयिष्यति

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मध्यपूर्वे अमेरिकादेशस्य सैन्यनियोजनस्य सुदृढीकरणं केवलं महत्तरसंकटं आनयिष्यति
■ली जिक्सिन
अधुना एव अमेरिकी-श्वेत-भवनेन एकं वक्तव्यं प्रकाशितं यत् अमेरिकी-राष्ट्रपतिः बाइडेन् इजरायल-प्रधानमन्त्री नेतन्याहू-सहितं दूरभाषं कृतवान्, इजरायल-देशस्य प्रति अमेरिकी-सुरक्षा-प्रतिबद्धतायाः पुनः बलं दत्त्वा, "इरान्-देशस्य सर्वेषां धमकीनां निवारणे" साहाय्यं करिष्यति इति च हमास-सङ्घस्य कार्यवाही कर्तुं निवारयन्ति । तस्मिन् एव काले अमेरिकी रक्षासचिवः ऑस्टिन् अमेरिकीसैन्यसेनानां नियोजने समायोजनस्य आदेशं दत्तवान्, मध्यपूर्वं यूरोपं च अधिकानि नौसैनिकसैनिकाः प्रेषितवान्, अमेरिकीसैन्यस्य वायुरक्षासमर्थनक्षमतां सुदृढं कर्तुं मध्यपूर्वं प्रति अतिरिक्तं युद्धविमानदलं प्रेषितवान् .
सम्प्रति मध्यपूर्वे आकस्मिकतनावानां सन्दर्भे, अधिकाधिकं स्पष्टस्पिलओवरप्रभावस्य च सन्दर्भे अमेरिकादेशस्य कदमः न केवलं मध्यपूर्वे शान्तिप्रवर्धने असहायः भविष्यति, अपितु क्षेत्रीयतनावं अधिकं वर्धयिष्यति, द्वन्द्वस्य वर्धनस्य जोखिमं च वर्धयिष्यति।
दीर्घकालं यावत् मध्यपूर्वे स्वस्य आधिपत्यं सुदृढं कर्तुं अमेरिकादेशः इजरायलस्य समर्थनं वर्धयति, मध्यपूर्वे सैन्यश्रेष्ठतां सुनिश्चितं करोति च सुरक्षापरिषदः संकल्पानां अन्तर्राष्ट्रीयकानूनीदायित्वस्य च उल्लङ्घनं कुर्वन्ति। अमेरिकनसंशोधनसङ्गठनस्य शिकागो इन्स्टिट्यूट् आफ् ग्लोबल अफेयर्स् इत्यस्य आँकडानुसारं २०२३ तमस्य वर्षस्य अन्ते सुरक्षापरिषदे अमेरिकादेशेन वीटोकृतेषु ८९ मसौदेषु ४५ प्रस्तावेषु इजरायल्-देशः सम्मिलितः आसीत्, येषु ३३ इजरायल्-देशस्य प्यालेस्टिनी-देशस्य कब्जाविषये आसीत् प्रदेशेषु अथवा प्यालेस्टिनीजनानाम् प्रति तस्य व्यवहारः। केचन अमेरिकनविद्वांसः अवदन् यत् इजरायलस्य आन्तरिकराजनीतिः, प्यालेस्टिनीयानां प्रति तस्य व्यवहारः च अधिकाधिकं चरमरूपेण गच्छति इति कारणं अस्ति यत् अमेरिकादेशः विगतदशकेषु इजरायलस्य निःशर्तरूपेण समर्थनं कृतवान्, येन सः अधिकाधिकं “यत् इच्छति तत् कर्तुं” शक्नोति
गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनस्य दौरस्य आरम्भात् आरभ्य गाजा-पट्टिकायां इजरायलस्य सैन्यकार्यक्रमेषु महतीः आपदाः, क्षतिः च अभवत् गाजा-पट्टिकायाः ​​आधारभूतसंरचनायाः भृशं क्षतिः अभवत्, मानवीयसंकटः अपि अधिकः भवति । एकः विस्थापितः प्यालेस्टिनीदेशीयः अवदत् यत् - "अमेरिकनविमानैः, युद्धपोतैः, टङ्कैः, सैनिकैः च वयं नरसंहारं क्रियमाणाः स्मः। एतानि शस्त्राणि ये अस्मान् मारयन्ति ते सर्वे अमेरिकनः एव। गाजा-देशे एषा दुःखदघटना इजरायल्-अमेरिका-देशयोः मिलित्वा कारणीभूता अस्ति, अमेरिका-देशः इजरायल्-वधस्य समर्थनं करोति।" व्यवहार "
तस्मिन् एव काले अमेरिकादेशः इजरायल्-देशस्य अन्ध-प्राधान्यस्य कटुफलं अपि आस्वादितवान् अस्ति । अद्यत्वे अमेरिका-देशः, यः प्रबलस्थाने भवितव्यः, सः अमेरिका-इजरायल-गठबन्धने अधिकाधिकं निष्क्रियः अभवत् । अधुना बाइडेन् प्रशासनस्य स्थितिः यत् "आशास्ति यत् इजरायल् गाजा-देशे युद्धविरामस्य विषये स्वस्य मतभेदं सेतुम् अङ्गीकुर्वति, यथाशीघ्रं सम्झौतां च अन्तिमरूपेण निर्धारयिष्यति" इति, इजरायल् अद्यापि स्वमार्गेण गच्छति संयुक्तराज्यसंस्था, सः तत्क्षणमेव लेबनानदेशे आक्रमणानि वर्धितवान्, हमासः च सैन्यप्रहारं प्रारब्धवान्, आक्रमणानां व्याप्तिम् अग्रे अपि विस्तारयितुम्, "बहुमोर्चा-कार्यक्रमाः" च आरभ्यत इति धमकीम् अयच्छत् । न केवलं अमेरिकादेशस्य कृते इजरायलस्य सैन्यसाहसिककार्यक्रमानाम् नियन्त्रणं कठिनं भवति, अपितु इजरायल्-देशं प्रति शस्त्राणि प्रेषयति, रक्तसागरे इजरायल-नौकानां अनुरक्षणार्थं च सैनिकाः प्रेषयति असन्तुष्टः । अचिरेण पूर्वं अमेरिकी-राजधानी-समीपे नेतन्याहू-महोदयस्य अमेरिका-भ्रमणस्य विरुद्धं सहस्राणि जनाः विरोधं कृतवन्तः, अमेरिकी-काङ्ग्रेस-समित्याम् नेतन्याहू-महोदयस्य भाषणस्य अपि दर्जनशः अमेरिकी-विधायकाः बहिष्कारं कृतवन्तः
अद्य मध्यपूर्वस्य तीव्रस्थितेः सम्मुखे सम्बन्धितपक्षैः अन्तर्राष्ट्रीयसमुदायस्य युद्धविरामस्य युद्धस्य च समाप्तेः आह्वानस्य अनुपालनं करणीयम्, सुरक्षापरिषदः संकल्पानां पूर्णतया कार्यान्वयनम्, अन्तर्राष्ट्रीयमध्यस्थताप्रयासानां सक्रियरूपेण सहकार्यं समर्थनं च करणीयम्, व्यावहारिककार्याणि च कर्तव्यानि स्थितिं शीतलं कर्तुं क्षेत्रीयशान्तिं शान्तिं च पुनः स्थापयितुं। इतिहासेन बहुवारं सिद्धं जातं यत् सैन्यसाधनं, बलस्य अतिप्रयोगः च समस्यानां समाधानस्य मार्गः नास्ति .
(लेखकस्य सम्बद्धता : चीन इन्स्टिट्यूट् आफ् इन्टरनेशनल् स्टडीज)
(स्रोतः चीनसैन्यजालम् - जनमुक्तिसेना दैनिकम्)
प्रतिवेदन/प्रतिक्रिया