समाचारं

"राज्यस्वामित्वयुक्तोद्यमसुधार" इति यथायोग्यं ध्यानं दातुं शक्यते

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Yangzi Evening News reported on August 12 (Reporter Fan Xiaolin) अद्य सोमवासरः अस्ति गतशुक्रवासरे नॉर्थईस्ट् फार्मास्युटिकल् इत्यस्य क्रमशः 4 बोर्डाः आसन्, Xintian Technology 20CM इत्यस्य क्रमशः 3 बोर्डाः सन्ति, Huasu Holdings तथा Yazhen Home Furnishing इत्यस्य 2 बोर्डाः सन्ति, तथा च World Union Bank इत्यस्य ४ दिवसाः ३ क्रमशः बोर्डाः च । सम्पूर्णे विपण्यां ३८०० तः अधिकाः स्टॉक्स् पतिताः । शङ्घाई-शेन्झेन्-योः शेयर-बजारयोः दैनिक-कारोबारः ५६३.१ अर्ब-रूप्यकाणि आसीत्, यत् पूर्वव्यापार-दिनात् ५६.८ अर्ब-रूप्यकाणां न्यूनता अभवत्, २०२२ तमस्य वर्षस्य अक्टोबर्-मासस्य ११ दिनाङ्कात् आरभ्य कारोबारः नूतनं न्यूनतमं स्तरं प्राप्तवान् क्षेत्राणां दृष्ट्या तन्तुपट्टिकाः, अचलसम्पत्, शेन्झेन्-राज्यस्वामित्वयुक्तः उद्यमसुधारः, नूतननगरीकरणं च इत्यादयः क्षेत्राः शीर्षलाभकारिषु अन्यतमाः आसन्
उ. उत्तमाः चयनाः
जिताई शेयर्स् : कम्पनीयाः वास्तविकः नियन्त्रकः केचन वरिष्ठाः कार्यकारी च कम्पनीयाः शेयर्स् इत्यस्य धारणाम् एककोटि आरएमबी तः १५ मिलियन आरएमबी यावत् वर्धयितुं योजनां कुर्वन्ति।
जिताई शेयर्स् इत्यनेन घोषितं यत् कम्पनीयाः वास्तविकनियंत्रकः अध्यक्षः च ज़ौ झेन्फू, निदेशकः महाप्रबन्धकः च ज़ौ झेन्फान्, उपमहाप्रबन्धकः तथा निदेशकमण्डलस्य सचिवः वु जियायी, उपमहाप्रबन्धकः हू याफेई, उपमहाप्रबन्धकः याङ्ग किमिंग् च एतां घोषणां कर्तुं योजनां कुर्वन्ति प्रकटीकरणस्य तिथ्याः 6 मासानां अन्तः केन्द्रीकृतबोलीव्यवहारस्य माध्यमेन, कम्पनीयाः भागानां कुलराशिः 10 मिलियन युआन् (समाहितः) तः न्यूना न भविष्यति तथा च 15 मिलियन युआन् (समाहितः) तः अधिका न भविष्यति।
जिउडियान औषधि : औषध पञ्जीकरण आवेदन की वापसी
जिउडियान् फार्मास्युटिकल् इत्यनेन घोषितं यत् जियाओकिशे जेल् पैच् इत्यस्य प्रासंगिकपरीक्षणदत्तांशस्य अधिकसुधारस्य आवश्यकतायाः कारणात् कम्पनी अद्यैव जिओकीशे जेल् पैच् इत्यस्य औषधपञ्जीकरणार्थं निवृत्ति-आवेदन-प्रतिवेदनं राज्यस्य खाद्य-औषध-प्रशासनाय प्रदत्तवती।
क्षियान्ले स्वास्थ्यम् : वर्षस्य प्रथमार्धे शुद्धलाभः १५४ मिलियन युआन् आसीत्, यत् वर्षे वर्षे ५२.६६% वृद्धिः अभवत् ।
ज़ियान्ले हेल्थ् इत्यनेन स्वस्य अर्धवार्षिकप्रतिवेदनं प्रकाशितम्, वर्षस्य प्रथमार्धे तया १.९९ अरब युआन् परिचालन आयः, वर्षे वर्षे २८.८५% वृद्धिः, १५४ मिलियन युआन् शुद्धलाभः च प्राप्तः । वर्षे ५२.६६% वृद्धिः अभवत् ।
ख. नवीनशेयरस्य सदस्यता
अद्य नूतनं स्टॉक सदस्यता अस्ति।
ग. परिधीय विपण्य
अमेरिकी-देशस्य प्रमुखाः त्रयः स्टॉक-सूचकाङ्काः सामूहिकरूपेण अधिकं बन्दाः अभवन्, यत्र अधिकांशः लोकप्रियः प्रौद्योगिकी-समूहः वर्धितः ।
अमेरिकी-समूहस्य त्रयः प्रमुखाः सूचकाङ्काः सामूहिकरूपेण गतशुक्रवासरे अधिकं बन्दाः अभवन्, यत्र सप्ताहस्य कृते नास्डैकः ०.५१% वर्धितः, ०.१८% च पतितः; सप्ताहस्य कृते। अधिकांशः लोकप्रियः प्रौद्योगिकी-भण्डारः वर्धितः, एप्पल्-मेटा-योः १% अधिकं वृद्धिः अभवत् । औषधनिर्माणं, यात्रासेवाः, सङ्गणकहार्डवेयरः च शीर्षलाभकारिषु अन्यतमाः आसन् रेखाः १% अधिकं वर्धिताः । सौर ऊर्जा, वाहनभागाः च शीर्षक्षयेषु अन्यतमाः आसन्, यत्र यूनियन पैसिफिक १% अधिकं, सौरशक्तिः ३% अधिकं, कनाडादेशस्य सौरस्य २% अधिकं न्यूनता च अभवत्
[शेयर-बजारः जोखिमपूर्णः अस्ति, अतः निवेशं कुर्वन् सावधानाः भवन्तु] ।
प्रतिवेदन/प्रतिक्रिया