समाचारं

चीनीयसैन्यविमानानाम् विषये फिलिपिन्स्-देशस्य अनुमानं "खतरनाकम्" अस्ति, चीनदेशः सत्यं घोषयति

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संवाददाता गुओ युआण्डन
फिलिपिन्स्-सैन्यस्य १० दिनाङ्के आरोपस्य प्रतिक्रियारूपेण यत् जनमुक्तिसेना हुआङ्ग्यान्-द्वीपस्य वायुक्षेत्रे स्वस्य सैन्यविमानस्य गस्ती-कार्यक्रमे हस्तक्षेपं करोति, तत्क्षणमेव जनमुक्तिसेनायाः दक्षिण-रङ्गमण्डप-कमाण्ड्-संस्थायाः सत्यस्य घोषणार्थं विज्ञप्तिः जारीकृता तथ्यतः, एतत् फिलिपिन्स्-देशस्य सैन्यविमानम् आसीत् यत् अवैधरूपेण हुआङ्ग्यान्-द्वीपस्य वायुक्षेत्रे प्रवेशं कृतवान्, जनमुक्तिसेना च चेतावनीम् अददात्, कानूनानुसारं तान् निष्कासितवान् च ग्लोबल टाइम्स्-पत्रिकायाः ​​संवाददात्रेण साक्षात्कारं कृतवन्तः विशेषज्ञाः अवदन् यत् क्षेत्रात् बहिः देशानाम् समर्थनेन फिलिपिन्स्-देशः चीनदेशं प्रेरयितुं आत्मविश्वासं धारयति इति चिन्तितवान्, परन्तु तथ्यैः सिद्धं जातं यत् तस्य परिणामाः गम्भीराः सन्ति
जनमुक्तिसेनायाः दक्षिणनाट्यकमाण्डेन १० दिनाङ्के सायं घोषितं यत् ८ दिनाङ्के चीनस्य पुनः पुनः चेतावनीम् अददात् अपि फिलिपिन्स्-वायुसेनायाः एनसी-२१२ विमानं दक्षिणचीनसागरस्य हुआङ्ग्यान् द्वीपस्य वायुक्षेत्रे अवैधरूपेण प्रवेशं कृत्वा हस्तक्षेपं कृतवान् चीनस्य सामान्यप्रशिक्षणक्रियाकलापैः सह चीनीयजनमुक्तिसेनायाः दक्षिणीयनाट्यकमाण्डः समुद्रस्य वायुसेनायाः च आयोजनं कृत्वा पहिचानम्, सत्यापनम्, अनुसरणं, निगरानीयता च, तथा च कानूनानुसारं चेतावनीम्, निष्कासनं च कुर्वन्ति , वैध तथा कानूनी। दक्षिणनाट्यकमाण्डस्य वक्तव्ये फिलिपिन्स्-देशेन उल्लङ्घनं, उत्तेजनं, विकृतिः, प्रचारः च तत्क्षणमेव स्थगयितुं आवश्यकम् अस्ति ।
पूर्वं १० दिनाङ्के फिलिपिन्स्-सैन्येन विज्ञप्तौ उक्तं यत् यदा फिलिपिन्स्-वायुसेनायाः एनसी-२१२ विमानं ८ दिनाङ्के प्रातःकाले स्कारबोरो शोल् (फिलिपीन्सदेशे स्कारबोरो शोल् इति उच्यते) समीपे वायुक्षेत्रे गस्तं कुर्वन् आसीत् तदा चीनदेशस्य सैन्यविमानद्वयं आगतवन्तौ सः फिलिपिन्स्-देशस्य सैन्यविमानानाम् गस्तीमार्गे ज्वालामुखीनां पातनं कृत्वा "खतरनाकव्यवहारं" कृतवान् । रायटर्-पत्रिकायाः ​​समाचारः अस्ति यत् फिलिपिन्स्-राष्ट्रपतिः मार्कोस्-महोदयस्य सत्तां प्राप्तस्य अनन्तरं प्रथमवारं फिलिपिन्स्-सैन्येन चीन-सैन्य-विमानानाम् उपरि दक्षिण-चीन-सागरस्य उपरि "खतरनाक-कार्याणि" कुर्वन्ति इति आरोपः कृतः
फिलिपिन्स्-सैन्येन विज्ञप्तौ उक्तं यत् फिलिपिन्स्-सैन्यविमानस्य उपरि स्थिताः कर्मचारिणः घातिताः न अभवन्, तेषां घटनायाः अनन्तरं मनिला-नगरस्य उत्तरदिशि स्थितं क्लार्क-वायुसेनास्थानकं प्रति सुरक्षिततया पुनः उड्डीयन्ते स्म
चीन दक्षिणचीनसागरसंशोधनसंस्थायाः समुद्रीयकानूननीतिसंस्थायाः उपनिदेशकः डिङ्ग डुओ इत्यनेन ११ दिनाङ्के ग्लोबल टाइम्स् इति पत्रिकायाः ​​संवाददात्रे उक्तं यत् तथाकथितस्य “खतरनाकदृष्टिकोणस्य” विषये फिलिपिन्स्-देशस्य प्रचारस्य प्रत्यक्षतमः उद्देश्यः ” of Chinese military aircraft is to target China’s actions in the waters near अभ्यास अभ्यासस्य प्रशिक्षणक्रियाकलापस्य च समये। जनमुक्तिसेनायाः दक्षिणनाट्यकमाण्ड् ७ दिनाङ्के घोषितवती यत् दक्षिणचीनसागरे हुआङ्ग्यान्द्वीपस्य समीपे समुद्रे वायुक्षेत्रे च संयुक्तयुद्धगस्त्यस्य आयोजनं करिष्यति।
टिण्डल् इत्यनेन उक्तं यत् एनसी-२१२ इति लघुपरिवहनविमानं फिलिपिन्स्-सैन्यकर्मचारिणां अतिरिक्तं पत्रकारान् वहति सः अमेरिकनकर्मचारिणः पत्रकारत्वेन विमाने आरुह्य गन्तुं न निराकरोति। "फिलिपीन्सस्य एतत् कदमः समुद्रीयकार्याणां निरन्तरं प्रचारं कर्तुं तथाकथितस्य 'चीन-धमकी'-इत्यस्य अतिशयोक्तिं कर्तुं सामग्रीं प्रदातुं अपि उद्दिष्टम् अस्ति। फिलिपिन्स्-देशः कदापि स्कारबोरो-शोल्-विरुद्धं स्वस्य अवैध-प्रादेशिक-दावान् न त्यक्तवान्, अपि च स्वस्य घोषणं कर्तुं प्रयतते तथाकथितं 'प्रादेशिकदावा' एवं प्रकारेण।"
ज्ञातव्यं यत् एतस्य घटनायाः द्वयोः दिवसयोः अनन्तरं फिलिपिन्स्-देशः चीनीयसैन्यविमानानाम् तथाकथितानां "खतरनाकक्रियाणां" प्रचारं कर्तुं आरब्धवान् । अस्मिन् विषये सैन्यविशेषज्ञः झाङ्ग जुन्शे इत्यनेन ११ दिनाङ्के ग्लोबल टाइम्स् इति पत्रिकायाः ​​संवाददात्रेण सह साक्षात्कारे उक्तं यत्, "स्वलक्ष्यं प्राप्तुं फिलिपिन्सदेशः स्वस्य उत्तेजककार्याणि निरन्तरं परिवर्तयति, अन्तर्राष्ट्रीयजनमतं आकर्षयितुं विविधसाधनानाम् उपयोगं करोति च।
अन्तिमेषु वर्षेषु अमेरिकादेशस्य नेतृत्वे पाश्चात्त्यदेशाः चीनदेशस्य युद्धपोतानां विमानानाञ्च "असुरक्षित" इति दृष्टिकोणस्य बहुधा प्रचारं कुर्वन्ति । फिलिपिन्सदेशः नवीनतमः देशः अस्ति यः सम्मिलितः अस्ति । तस्मिन् एव काले ८ दिनाङ्के दक्षिणचीनसागरे फिलिपिन्स्, अमेरिका, कनाडा, आस्ट्रेलिया इत्यादीनां नौसेनाः, वायुसेनाः च बहुपक्षीयसमुद्रीअभ्यासं कुर्वन्ति स्म "क्षेत्रात् बहिः देशानाम् समर्थनेन प्रोत्साहनेन च फिलिपिन्स्-देशेन चीनदेशं सक्रियरूपेण उत्तेजितुं आत्मविश्वासः अस्ति इति चिन्तितम्, परन्तु तथ्यैः सिद्धं जातं यत् परिणामाः अतीव गम्भीराः सन्ति।
दक्षिणनाट्यकमाण्डेन प्रकाशितवार्तायां चीनस्य स्कारबोरो शोल् इत्यस्य समीपस्थजलस्य च उपरि निर्विवादं सार्वभौमत्वं वर्तते इति बोधितम्। नाट्यगृहे सैनिकाः सर्वदा उच्चसजगतायां तिष्ठन्ति, राष्ट्रियसार्वभौमत्वस्य सुरक्षायाश्च दृढतया रक्षणं कुर्वन्ति, दक्षिणचीनसागरे शान्तिं स्थिरतां च दृढतया निर्वाहयन्ति
झाङ्ग जुन्शे इत्यस्य मतं यत् हुआङ्गयानद्वीपस्य समीपे समुद्रे वायुक्षेत्रे च संयुक्तयुद्धगस्त्यस्य आयोजनं जनमुक्तिसेनायाः कृते सामान्यं अभ्यासं प्रशिक्षणकार्यक्रमं च अस्ति फिलिपिन्स्-देशस्य परिवहनविमानैः बहुधा उत्पीडनं अतीव खतरनाकं भवति, तस्य परिणामः अस्माकं चेतावनी, निष्कासनं च अनिवार्यतया भविष्यति। "चीनस्य उपायाः संयमिताः, समुचिताः, व्यावसायिकाः च सन्ति।"
२१ जुलै दिनाङ्के चीनदेशः फिलिपिन्सदेशश्च समुद्रीयभेदानाम् प्रबन्धनविषये सम्झौतां कृतवन्तौ, मुख्यतया तेषु सिद्धान्तेषु यत् यदा फिलिपिन्स्देशः स्वस्य युद्धपोतेषु स्थितानां कर्मचारिणां कृते मूलभूतजीवनसामग्रीः प्रदाति येषां कृते "समुद्रतटे" अवैधरूपेण निरुद्धाः च सन्ति चीनस्य नान्शाद्वीपेषु रेन्'आइ रीफ् इत्यत्र दीर्घकालं यावत् अभ्याससम्बद्धः आसीत् । टाइंडलः अवदत् यत् – “समझौतेः अनन्तरं फिलिपिन्स्-देशस्य प्रथम-आपूर्ति-प्रवाहात् न्याय्यं चेत्, सम्झौता प्रभावीरूपेण कार्यान्वितः अस्ति तथापि रेन्’आइ-रीफ्-इत्यस्य अतिरिक्तं फिलिपिन्स्-देशः स्कारबोरो-शोल्-इत्यादिषु स्थानेषु समुद्रीयविवादं जनयति एव Xianbin Reef, and China against Joint exercises are conducted with the area outsides of the region, तथैव अमेरिका, जापान इत्यादयः देशाः, तथैव फिलिपिन्सदेशस्य विभिन्नाः विभागाः राजनैतिकशक्तयः च समुद्रीयविषयान् प्रभावितं कर्तुं प्रयतन्ते परिणामः अस्ति यत् चीन-फिलिपीन्सयोः मध्ये परस्परं विश्वासः अस्ति तथा च समुद्रीयस्थितेः स्थिरता अद्यापि भंगुरः अस्ति .”▲# गहरीअच्छालेखयोजना#
प्रतिवेदन/प्रतिक्रिया