समाचारं

प्रातःकाले पठनम्|Qiusuo: "परफेक्ट डेज" इत्यस्मिन् सार्वजनिक शौचालयस्य योजना।

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"परफेक्ट् डेस्" इत्यनेन जापानीशौचालयस्य स्वच्छसंस्कृतेः परिचयः विश्वे अभवत् ।
यदा टोक्योनगरे वोङ्ग कर-वाई इत्यस्य "पुष्पाणि" लोकप्रियं भवति, तथापि महान् निर्देशकस्य वेण्डर्स् इत्यस्य "परफेक्ट् डेस्" इत्यनेन टोक्योनगरे अनेके विषयाः अपि प्रेरिताः सन्ति । "परफेक्ट डेज" टोक्यो-नगरस्य शिबुया-नगरे प्रसिद्धं सार्वजनिकशौचालय-परियोजनां प्रस्तुतं करोति ।
टोक्यो-राज्यस्य शिबुया-नगरे सार्वजनिकशौचालय-परियोजना अत्यन्तं दृष्टि-आकर्षकम् अस्ति creativity of public toilets, येषु कतिपये भवतः दैनन्दिनजीवनक्षेत्रे स्थिताः सन्ति।
अहं तादाओ आण्डो इत्यनेन डिजाइनं कृतं "मण्डपं" गतवान् यदा तस्य निर्माणं प्रथमवारं सम्पन्नम् अभवत्, भवनस्य केन्द्रं बाधारहितं क्षेत्रम् अस्ति, यत्र उभयतः पुरुषाणां महिलानां च शौचालयः सन्ति of stability. टोयो इटो इत्यनेन परिकल्पितः दूरतः वने सामञ्जस्यपूर्वकं शान्तिपूर्वकं च सुप्ताः त्रयः बृहत् कवकाः इव दृश्यन्ते, येन उपयोक्तृभ्यः मनःशान्तिः भवति
केन्गो कुमा इत्यनेन परिकल्पितः "वने मार्गाः" इति अवधारणायाः आधारेण निर्मितः अस्ति तथा च उष्णशैल्याः केन्द्रितः अस्ति अस्मिन् पञ्च स्वतन्त्राः केबिनाः सन्ति येषु बाधारहितं स्थानं, बालानाम् उपयोगः, मातृशिशुप्रयोगः, वृद्धानां उपयोगः, वासःगृहः च सन्ति . प्रत्येकं केबिन् भिन्न-आकारस्य फर-फलकैः आच्छादितं भवति, केबिनानि च सानुमार्गैः सम्बद्धानि सन्ति, येन परितः रसीले वन-वातावरणे सम्यक् एकीकृत्य मौलिक-पारिस्थितिकी-सौन्दर्यं निर्मीयते वने पञ्च मूलसार्वजनिकशौचालयाः सन्ति ये भिन्नविस्तारयुक्तैः लम्बवत् काष्ठकुटीरैः निर्मिताः सन्ति, यथा लघुग्रामः तस्य माध्यमेन गमनम् किञ्चित् लघुचक्रव्यूहस्य प्रवेशः इव भवति केबिनयोः मध्ये सोपानं सूक्ष्ममृदुकाष्ठैः निर्मितं भवति, पक्के भवति भवतः पादौ पदाभिमुखीभवति, मन्दं परिचर्या च भवति । "वनमार्गः" रक्तपीतवर्णीयस्लाइड्स्, सुखदझूलाः च सन्ति ।तस्य पार्श्वे भूमिगतजलेन निर्मितः कुण्डः अस्ति यः टोक्योनगरे दुर्लभः अस्ति जलचक्रस्य पार्श्वे मत्स्यजालं मत्स्यजालस्य पार्श्वे दीर्घायुषः कच्छपाः सन्ति, एतादृशः परीभूमिसदृशः वनमार्गः सार्वजनिकशौचालयः च अस्ति ।
चीनदेशस्य गीतवंशे अस्य शौचालयस्य नाम टिङ्ग्युक्सुआन् इति आसीत् अस्मिन् क्षणे एतत् स्थानं जुनिचिरो तनिजाकी इत्यनेन लिखिते "छायायाः प्रशंसा" इत्यस्मिन् शौचालयस्य वर्णनं कृत्वा काव्यशब्दानां स्मरणं करोति। कैयुआन् उद्यानस्य स्वामी समृद्धहरिद्राच्छाया, सुगन्धितशैवालेन च सह शौचालयस्य निर्माणं कर्तुं रोचते कृश अन्धकारे किञ्चित् भेदकं प्रकाशं प्रशंसन् ते चत्वारि ऋतूनि अपि अवलोकयितुं शक्नुवन्ति of the outdoor courtyard and enjoy the singing of birds and insects गीतस्य आकर्षणं उज्ज्वलचन्द्ररात्रौ च, जापानीभवनेषु अत्यन्तं सुरुचिपूर्णं स्थानं, एतावत् जादुई शान्तं च, सम्भवतः शौचालयः अस्ति। अहं न जानामि यत् केन्गो कुमा “In Praise of Shadow” इति पठितवान् वा, परन्तु अहं निश्चयेन जानामि यत् केन्गो कुमा एकः डिजाइनरः अस्ति यः “कला-संस्कृतेः” समानं फ्रेमं साझां करोति ।
अहं वास्तवमेव द्रष्टुम् इच्छामि यत् शिबुया-नगरस्य कलाशैल्याः सार्वजनिकशौचालयाः कीदृशाः दृश्यन्ते इति अहं ज्ञातुम् इच्छामि यत् वेण्डर्स् इत्यनेन टोक्यो-नगरस्य शिबुया-सार्वजनिकशौचालयस्य विषयेण सह "परफेक्ट् डेस्" इति कथं प्रस्तुतम् शौचालयस्य सफाईं कलात्मकवृत्त्या व्यवहरति इति पुरुषनायकस्य अभिनयं कुर्वन्तु।
नाट्यगृहात् बहिः आगत्य यदा पुरुषनायकः स्वीपर-वाहनं चालयति स्म, रॉक्-गायकस्य लू रीड् इत्यस्य "परफेक्ट् डेस्" इति गीतं च अभिनयति स्म, तदा तस्य प्रदर्शनम् एतावत् गहनं समुचितं च आसीत् यत् अहं जानामि यत् सः कान्स्-नगरे सर्वोत्तम-अभिनेता-पुरस्कारं प्राप्तुं अर्हति इति
"पुष्पैः" चीनदेशस्य शङ्घाई-नगरस्य शङ्घाई-संस्कृतेः परिचयः अभवत् "परफेक्ट् डेस्" इत्यनेन जापानी-शौचालयस्य स्वच्छसंस्कृतेः विश्वे परिचयः कृतः ।
संस्कृतिप्रसारणस्य आवश्यकता वर्तते, प्रसारणस्य च पद्धतिः अस्ति । (किउसुओ) ९.
प्रतिवेदन/प्रतिक्रिया