2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्रोतः - कवर न्यूज
दीदी हिच् इत्यस्य स्वचालितं आदेशग्रहणकार्यं अगस्तमासस्य १३ दिनाङ्के प्रारब्धं भविष्यति: प्रत्येकं कारस्वामिना दिवसे २ वारं तस्य उपयोगः कर्तुं शक्यते
११ अगस्तदिनाङ्के समाचारानुसारं दीदी हिचकिङ्गः १३ अगस्तदिनाङ्के स्वचालितरूपेण आदेशग्रहणकार्यं प्रारभते।उपयोक्तारः एप् इत्यस्य नवीनतमसंस्करणं प्रति उन्नयनानन्तरं तस्य उपयोगं कर्तुं शक्नुवन्ति। एतत् विशेषता स्वयमेव मार्गस्य, समयान्तरस्य, उपयोक्तृविश्वसनीयतायाः च आधारेण ड्रॉप्-इन्-यात्रिकाणां मेलनं करिष्यति, आमन्त्रयिष्यति च । मञ्चः तेषु मार्गेषु यात्रिकाणां मेलनं प्राथमिकताम् अदास्यति यत्र स्वचालित-आदेश-ग्रहणं सक्षमम् अस्ति, तथा च प्रत्येकस्य कार-स्वामिनः स्वयमेव द्विवारं आदेशं ग्रहीतुं अधिकारः अस्ति एकदा आदेशः प्राप्तः चेत् अधिकाराः एकवारं सेविताः भविष्यन्ति। यदि यात्री आमन्त्रणं रद्दं करोति अथवा अङ्गीकुर्वति तर्हि अधिकाराः कारस्वामिने प्रत्यागमिष्यन्ति। यदि कारस्वामिना आमन्त्रणं निवृत्तं भवति अथवा आदेशं रद्दं भवति, अथवा यात्रिकः कारस्वामिनः कारणात् रद्दं करोति तर्हि अधिकाराः न प्रतिदास्यन्ति।
सुपर चार्जिंग स्टेशनं बीजिंगनगरे निवसति स्म
अधुना एव स्टेट् ग्रिड् बीजिंग इलेक्ट्रिक् पावर कम्पनी इत्यनेन निर्मितौ प्रथमौ सुपरचार्जिंग् स्टेशनौ बीजिंगनगरे कार्यान्वितम् । सुपर चार्जिंग स्टेशनस्य सुपर फास्ट चार्जिंग मुख्यमन्त्रिमण्डलं 400 किलोवाट् अधिकं भवति, सुपर फास्ट चार्जिंग ढेरैः तथा द्रव-शीतलन-चार्जिंग-बन्दूकैः सुसज्जितम् अस्ति दैनिक-चार्जिंग-क्षमता 300 वाहन-यात्राः यावत् प्राप्तुं शक्नोति, येन विद्युत्-वाहन-स्वामिनः अधिकं कुशलं च... द्रुततरं हरितयात्राशुल्कसेवाः .
डौयिन् इत्यस्य खाद्यवितरणं संकुचति, स्थानीयजीवनात् ई-वाणिज्यविभागे स्थानान्तरिता च भवति
९ अगस्तदिनाङ्के वार्तानुसारं डौयिन् इत्यस्य गृहवितरणव्यापारः “समूहक्रयणं वितरणं च” (सामान्यतया Douyin Takeout इति नाम्ना प्रसिद्धः) आधिकारिकतया Douyin इत्यस्य ई-वाणिज्यस्य तत्क्षणिकखुदराव्यापारे “Hourly Delivery” इत्यस्मिन् समाविष्टः इति सूचना अस्ति सम्प्रति शिडा-चैनेल्-मध्ये "Food Takeout" इति पोर्टल् प्रारब्धम् अस्ति एषा सेवा अधिकांशनगरान् आश्रित्य उपयोक्तारः अस्य पोर्टल्-माध्यमेन प्रत्यक्षतया भोजनस्य आदेशं दातुं शक्नुवन्ति, स्वगृहेषु च वितरितुं शक्नुवन्ति ।
टिकटोक् अमेजन इत्यनेन सह साझेदारीम् करोति : लघुविडियो एप् न त्यक्त्वा अमेजनतः शॉपिङ् कर्तुं शक्नुवन्ति
अगस्तमासस्य ९ दिनाङ्के समाचारानुसारं टिकटोक् इत्यनेन अमेजन इत्यनेन सह सहकार्यस्य घोषणा कृता, येन उपयोक्तारः लघुविडियो-अनुप्रयोगं न त्यक्त्वा अमेजन-संस्थायाः मालक्रयणं कर्तुं शक्नुवन्ति । उपयोक्तारः "भवतः कृते" इत्यत्र अमेजन-उत्पाद-अनुशंसाः पश्यन्ति तथा च "एकवारं, सुरक्षितं, द्रुतं, सुलभं च" सेटअप-माध्यमेन टिकटोक्-खातानां अमेजन-खातैः सह सम्बद्धं कर्तुं शक्नुवन्ति । एकदा खाताः सम्बद्धाः भवन्ति तदा उपयोक्तारः टिकटोक-अनुप्रयोगं न त्यक्त्वा उत्पादविज्ञापनद्वारा अमेजन-इत्यत्र उपभोगं सम्पूर्णं कर्तुं शक्नुवन्ति, येन द्रुततरं सुचारुतरं च अनुभवं प्राप्यते
मस्कः - आर्टिफिशियल इन्टेलिजेन्स मॉडल् Grok 2 इत्यस्य बीटा संस्करणं शीघ्रमेव प्रदर्शितं भविष्यति
टेस्ला-क्लबस्य मुख्यकार्यकारी मस्क् इत्यनेन स्थानीयसमये ११ अगस्तदिनाङ्के सायंकाले उक्तं यत् आर्टिफिशियल इन्टेलिजेन्स मॉडल् ग्रोक् २ इत्यस्य बीटा संस्करणं शीघ्रमेव प्रदर्शितं भविष्यति।