2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्रोतः - वैश्विकसंजालः
[वैश्विकसंजालप्रौद्योगिकी व्यापकप्रतिवेदनम्]विदेशीयमाध्यमानां gsmarena इत्यस्य अनुसारं ब्लूमबर्ग् इत्यस्य नवीनतमेन प्रतिवेदनेन सूचितं यत् एप्पल् अस्मिन् वर्षे अक्टोबर्-मासस्य समीपे नवनिर्मितं Mac mini इत्येतत् प्रक्षेपणं कर्तुं योजनां करोति, यत् २०१० तः उत्पादानाम् श्रृङ्खलायां प्रथमः प्रमुखः परिवर्तनः भविष्यति
ग्मारेना
प्रतिवेदने उक्तम्। नूतनं Mac mini एप्पल् इत्यस्य स्वस्य M4 चिप् इत्यनेन चालितं भविष्यति तथा च आकारेण महत्त्वपूर्णतया लघुः भविष्यति, Apple TV 4K इत्यस्य आकारस्य समीपे, परन्तु किञ्चित् लम्बः भवितुम् अर्हति मार्क गुर्मन् इत्यस्य मते नूतने Mac mini इत्यस्मिन् न्यूनातिन्यूनं त्रीणि USB-C पोर्ट्, HDMI पोर्ट्, पावर कॉर्ड स्लॉट् च भविष्यन्ति, परन्तु Ethernet पोर्ट् इत्यस्य विषये विवरणं अद्यापि न प्रकाशितम्।
सम्प्रति एप्पल् टीवी 4K इत्यस्य ऊर्ध्वता ३.१ x ९.३ से.मी., यदा तु विद्यमानस्य M2 Mac mini इत्यस्य परिमाणं ३.६ x १९.७ से.मी. M4 चिप् इत्यस्य मानकसंस्करणस्य अतिरिक्तं एप्पल् उच्चस्तरीय M4 Pro चिप् इत्यनेन सुसज्जितं Mac mini संस्करणम् अपि प्रक्षेपयिष्यति । तदतिरिक्तं एप्पल् २०२५ तमे वर्षे मैक् प्रो, मैक् स्टूडियो, मैकबुक एयर च अपडेट् कर्तुं योजनां करोति, यदा एतेषु उत्पादेषु एम४ चिप्स् इत्यस्य नूतनपीढीयाः अपि सज्जता भविष्यति ।