समाचारं

नेटिजन्स् लिन् जिंग्हुई इत्यस्य सुलेखस्य प्रशंसाम् कुर्वन्ति यत् शेन् पेङ्ग इत्यस्य तुलनीयम् अस्ति

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



सुलेखस्य इतिहासे "बियन झाङ्ग कुआङ्ग सु" इति सौन्दर्यक्षेत्रम् अस्ति, अर्थात् झाङ्ग जू इत्यस्य "बियान्" अथवा हुआइ सु इत्यस्य "काङ्ग" इति, ते सर्वे सुलेखकारस्य प्रबलभावनात्मकवर्णेन व्याप्ताः सन्ति परन्तु फुजियान्-नगरस्य प्रसिद्धः सुलेखकः लिन् जिंग्हुइ इत्ययं नेत्रयोः आकर्षकः अस्ति । लिन् महोदयः समकालीनसुलेखस्य स्वामीषु अन्यतमः अस्ति तथा च समकालीनसुलेखकलायां महत्त्वपूर्णां अग्रणीभूमिकां निर्वहति ।





वक्रलिप्यां गतिभावं आकर्षयितुं कठिनतरं, गतिनिश्चलताभ्यां च दुष्करतरं च इति वक्तव्यम् । लिन् जिंग्हुई एतत् बहु सम्यक् जानाति स्म यत् सुलेखकाः "अङ्गुलीयपुटे गृहीत्वा" "एकस्मिन् एव आघाते" वा न कृत्वा स्वस्य स्वभावं नियन्त्रयितुं शिक्षितुम् अर्हन्ति इति । अस्यैव अवगमनस्य अनुभवस्य च कारणात् एव लिन् जिंगहुई न केवलं स्वस्य ब्रशकार्य्ये प्राचीनानां अनुसरणं कृतवान्, अपितु अनेकेषां प्राचीनानां प्रसिद्धानां स्वामीणां सुलेखस्य सावधानीपूर्वकं प्रतिलिपिं कृतवान्, "भावना" "अभिप्राय" च सम्बन्धे महत् महत्त्वं च दत्तवान्





विशेषतः लिन् जिंगहुई इत्यस्य स्केचबुक् बृहत् चित्रात् आरभ्यते, ततः लघुतः आरभ्यते, तथा च विन्यासं यथासम्भवं सजीवं करोति । तस्य वक्र सुलेखः चिकनी अस्ति, आभासी तथा वास्तविकः, शुष्कः आर्द्रः च, तथा च समग्रतया सः "द्वयोः राजायोः" योग्यः अस्ति तथा च "मूर्खतापूर्णः झाङ्ग ज़ुइक्सु" शैल्याः सः यथार्थतया अस्ति वक्रसुलेखस्य निपुणः । अतः सः सप्तमस्य "लेन्टिङ्गपुरस्कारस्य" विजेतानां मध्ये सूचीकृतः अभवत्, साहित्यजगति च प्रसिद्धः अभवत् ।





सत्यं यत् लिन् जिंगहुईमहोदयस्य तृणकला अतीव गभीरा अस्ति, तस्य ब्रशकार्यं प्रबलं भवति, तस्य ब्रशप्रहारयोः स्वतन्त्रतायाः भावः अस्ति इति वक्तुं शक्यते, तस्य शैली च उच्चा प्राचीना च अस्ति makes people feel very powerful when they look at it यत् लिन् महोदयस्य सुलेखकौशलं न्यूनीकर्तुं न अर्हति तथा च प्रशंसनीयम् अस्ति!





लिन जिंगहुई, क्वान्झौ, फुजियान्-नगरस्य मूलनिवासी, अप्रैल-मासे १९७१ तमे वर्षे जन्म प्राप्नोत् ।सद्यः सः चीनी-सुलेखक-सङ्घस्य करसिव-सुलेख-सदस्यः, फुजिया-प्रान्तीय-सुलेखक-सङ्घस्य कार्यकारी-निदेशकः, क्वान्झौ-सुलेख-सङ्घस्य उपाध्यक्षः, अध्यक्षः च अस्ति the Shishi Calligraphers Association इति संस्था । प्रत्येकं वारं यदा अहं शिक्षकस्य लिनस्य कानिचन कृतीनि पश्यामि तदा अहं नेटिजनैः प्रशंसितः भविष्यामि : शिक्षकः लिन् जिङ्हुई परम्परायाः आग्रहं करोति, तस्य करसिव लेखनं च अतीव सिद्धम् अस्ति, तथा च सः तस्मिन् समये मास्टर शेन् पेङ्ग इत्यनेन सह पूर्वमेव तुलनां कर्तुं शक्नोति, यत् आश्चर्यजनकम् अस्ति!