2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एसएमआईसी इत्यनेन अद्यैव द्वितीयत्रिमासिकपरिणामाः प्रकाशिताः ये अपेक्षां अतिक्रान्तवन्तः, यत् अर्धचालक-उद्योगशृङ्खलायाः अधिकाधिकं स्पष्टं प्रदर्शन-पुनर्प्राप्ति-प्रवृत्तिं प्रतिबिम्बयति तस्मिन् एव काले निवेशसंस्थाभिः अद्यैव अस्य क्षेत्रस्य गहनतया अन्वेषणं कृत्वा उद्योगस्य पुनरुत्थानस्य स्थायित्वस्य अन्वेषणं कृतम् अस्ति ।
चयनदत्तांशः दर्शयति यत् जुलाईमासात् आरभ्य ५५ ए-शेयर अर्धचालकसूचीकृतकम्पनयः (सांख्यिकीयकैलिबर्: शेनवान् उद्योगवर्गीकरणं) संस्थागतसंशोधनं प्राप्तवन्तः तेषु केषुचित् कम्पनीषु १२ संस्थानां समूहाः प्राप्ताः, केभ्यः कम्पनीभ्यः प्राप्तानां संस्थानां कुलसंख्या ४०२ अभवत् । उद्योगशृङ्खलायाः दृष्ट्या संस्थाः अर्धचालकनिर्माणकम्पनीनां शोधार्थं सर्वाधिकं उत्साहिताः सन्ति, तथा च वर्षस्य उत्तरार्धे विलयः, अधिग्रहणं पुनर्गठनं च इत्यादिषु विषयेषु, उद्योगप्रवृत्तिषु च सर्वाधिकं चिन्तिताः सन्ति
अस्मिन् विषये अर्धचालक-उद्योगे केचन जनाः संवाददातृभिः सह साक्षात्कारे अवदन् यत् अस्मिन् वर्षे आरम्भात् अर्धचालक-उद्योगे त्रैमासिकरूपेण सुधारः भवति, तथा च, चरम-विक्रय-ऋतुस्य आगमनेन पुनर्प्राप्ति-प्रवृत्तिः अपेक्षिताम् अतिक्रान्तवती वर्षस्य उत्तरार्धे एआइ मोबाईलफोनानां अन्येषां च उत्पादानाम् कृते, तथा च स्मार्टकारविक्रयस्य वृद्धिः, सम्पूर्णः अर्धचालकउद्योगः अपेक्षितः अस्ति यत् श्रृङ्खलापुनर्प्राप्तिः अपि त्वरिता भविष्यति। (शंघाई प्रतिभूति समाचार)