समाचारं

मिनी ईटीएफ "ICU" इत्यत्र स्थायिरूपेण स्थिताः सन्ति, ते केवलं सम्यक् औषधं लिखित्वा लक्षणानाम् मूलकारणानां च चिकित्सां कर्तुं शक्नुवन्ति ।

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनतया परिसमापनचेतावनी जारीकृतेषु लघु-ईटीएफ-मध्ये अत्यन्तं विशेष-परिमाण-परिवर्तन-युक्तानां उत्पादानाम् एकः समूहः अस्ति: निधि-आकारः वर्षभरि ५ कोटि-युआन्-तः न्यूनः एव तिष्ठति, परन्तु यदा कदापि परिसमापनस्य समयः समीपं गच्छति तदा संक्षेपेण "इञ्जेक्शन्" क्रियते " ५,००० युआन् यावत् । १०,००० युआन् इत्यस्य परिसमापनरेखायाः उपरि आसीत्, ततः पुनः कोषस्य आकारः न्यूनः अभवत् । प्रत्येकं ४०-५० कार्यदिनेषु सटीकपूञ्जी-इञ्जेक्शन् इत्यनेन एतेषां लघु-ईटीएफ-इत्यस्य दीर्घकालं यावत् परिपालनं कर्तुं शक्यते ।

अस्य विचित्रस्य कार्यस्य विषये संवाददाता अनेकेषां सार्वजनिक-इक्विटी-संस्थानां साक्षात्कारं कृत्वा ज्ञातवान् यत् यतः लघु-ईटीएफ-निधिस्य आकारः मानकं न पूरयति, तस्मात् तस्य शेलस्य रक्षणार्थं कोष-कम्पनी केषाञ्चन सम्पर्कं कर्तुं शक्नोति सदस्यतायाः माध्यमेन निधि-आकारस्य विस्तारं कर्तुं सहायतां कर्तुं विक्रय-संस्थाः निधि-परिसमापनं परिहरितुं विनिर्मितम्। परन्तु उद्योगस्य दृष्ट्या एतादृशः पूंजी-इञ्जेक्शनः केवलं अस्थायी आपत्कालस्य समाधानं कर्तुं शक्नोति यत् लघु-ईटीएफ-इत्यस्य दुविधायाः यथार्थतया समाधानार्थं बाधित-परिमाण-वृद्धेः मूलकारणानां पहिचानं कृत्वा उभयोः चिकित्सायाः समीचीन-औषधं विहितं कर्तुं शक्यते लक्षणं लक्षणं च ।

यथा लघु-ETFs इत्यस्य दुविधायाः परिहारः समाधानं च कथं करणीयम् इति विषये वर्तमानकाले उद्योगे मुख्यतया त्रीणि समाधानानि सन्ति : बृहत्तरं सशक्तं च वर्धनं, परिसमापनं निर्गमनं च, विवेकपूर्णं विन्यासः च। उत्पादानाम् डिजाइनं कुर्वन् निधिकम्पनयः अधिकं सावधानाः अभवन्, विन्यासस्य समयं सावधानीपूर्वकं विचारयन्ति, नूतनानां उत्पादानाम् मूलतः लघु-ईटीएफ-जननं न्यूनीकरोति च (चीन प्रतिभूति समाचार)