समाचारं

ओलम्पिकमहिलावॉलीबॉलदलस्य अन्तिमक्रमाङ्कनम् : चीनीयमहिलावॉलीबॉलदलस्य पञ्चमस्थानं, इटलीदेशः ऐतिहासिकविजेतृत्वं, जापानीमहिलावॉलीबॉलदलस्य च केवलं नवमस्थानं प्राप्तम्

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ११ दिनाङ्के सायंकाले बीजिंगसमये महिलानां वॉलीबॉलस्वर्णपदकक्रीडायाः परिणामाः घोषिताः इटलीदेशस्य महिलानां वॉलीबॉलदलेन संयुक्तराज्यसंस्थायाः दलं ३-० इति स्कोरेन पराजय्य प्रथमवारं ओलम्पिकविजेतृत्वं प्राप्तम्। अन्तिमक्रमाङ्कनम् अपि प्रकाशितम् : चीनदेशस्य महिलानां वॉलीबॉलदलस्य पञ्चमस्थानं, जापानीयानां महिलानां वॉलीबॉलदलस्य नवस्थानं च ।

प्रथमपञ्चसु घोरस्पर्धाणाम् अनन्तरं अमेरिकनदलस्य ४ विजयाः १ हानिः च इति अभिलेखः आसीत्, इटालियनदलस्य तु उत्तमं प्रदर्शनं कृत्वा पञ्चसु अपि क्रीडासु विजयः अभवत् ज्ञातव्यं यत् अमेरिकीदलस्य एकमात्रं हानिः चीनदेशस्य महिलानां वॉलीबॉलदलस्य विरुद्धं मेलने एव अभवत् । विश्वस्य प्रथमक्रमाङ्कस्य दलत्वेन इटालियनदलम् अस्मिन् ओलम्पिकक्रीडायां विजयं प्राप्तुं सर्वाधिकं प्रियं भवति । समूहचरणात् अन्तिमपर्यन्तं केवलं एकं क्रीडां हारितवन्तः, स्वस्य दृढरूपं, बलं च दर्शयित्वा प्रायः अजेयः अभवन् । इटालियनदलस्य पङ्क्तिः अत्यन्तं सन्तुलितः अस्ति, यत्र प्रत्येकस्मिन् स्थाने विश्वस्तरीयाः क्रीडकाः सन्ति, येन तेभ्यः चॅम्पियनशिपं जितुम् स्पष्टा क्षमता प्राप्यते ।

प्रथमे क्रीडने यद्यपि इटालियनदलस्य आरम्भे अंकाः हारिताः तथापि ते शीघ्रमेव समायोजितवन्तः, अन्तरं विस्तारयितुं क्रमशः गोलं कृतवन्तः, प्रथमक्रीडायां २५-१८ इति स्कोरेन सफलतया विजयं प्राप्तवन्तः अग्रिमेषु क्रीडाद्वयेषु इटालियनदलः क्रमशः २५-२०, २५-१७ इति स्कोरेन विजयं प्राप्य अन्ततः अमेरिकनदलं ३-० इति महता स्कोरेन पराजितवान् न केवलं प्रथमं ओलम्पिकस्वर्णपदकं प्राप्तवान् दलस्य इतिहासः, परन्तु अमेरिकनदलस्य भग्नं उपाधिं रक्षितुं अपि अनुमतिः दत्ता ।