2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
हमासस्य सशस्त्रनेतृणां वधस्य कारणेन मध्यपूर्वस्य स्थितिः पुनः तनावपूर्णा अभवत् तथा च इरान् इजरायल्-देशस्य "दण्डं" दातुं प्रतिज्ञां कृतवान् अस्ति इजरायलस्य समर्थनं कर्तुं, स्थितिः सम्भाव्यमानस्य वर्धनस्य च निवारणाय मध्यपूर्वः।
विगतदिनेषु इजरायल्-देशे इराणस्य सम्भाव्यसैन्य-आक्रमणस्य प्रतिक्रियारूपेण अमेरिका-इजरायलयोः सैन्यनियोजनसमायोजनेन बहिः जगतः महत् ध्यानं आकृष्टम् वस्तुतः इरान् अपि सक्रियरूपेण सैन्यसज्जतां कुर्वन् अस्ति, परन्तु तुल्यकालिकरूपेण एव अस्ति निम्न-कुंजी ।
इराणः रूसेन तत्कालं प्रदत्तं "मुर्मान्स्क-बीएन" इलेक्ट्रॉनिकप्रणालीं परिनियोजयति तस्य विनिमयरूपेण इरान् रूसदेशं शतशः "फतह-३६०" सामरिक-बैलिस्टिक-क्षेपणास्त्रं प्रदातुं शक्नोति ।
सर्वे दलाः सैनिकाः, सेनापतयः च नियोजयन्ति
गतमासस्य अन्ते मध्यपूर्वे द्वौ प्रमुखौ घटनाौ घटितौ प्रथमं ३० जुलै दिनाङ्के लेबनानदेशस्य हिजबुलसैन्यसेनापतिः शुकुर् इजरायलस्य वायुप्रहारेन मृतः, ततः जुलै ३१ दिनाङ्के हमासस्य नेता हनीयेहः... इजरायलस्य विमानप्रहारः राजधानी तेहराननगरे तस्य हत्या अभवत् । मध्यपूर्वस्य द्वयोः महत्त्वपूर्णयोः संस्थायोः महत्त्वपूर्णाः नेतारः क्रमेण मारिताः, मध्यपूर्वे पूर्वमेव अस्थिरस्य स्थितिः अधिका तीव्रा भविष्यति इति अपरिहार्यम् इरान्-देशः मन्यते यत् इजरायल्-देशः एव हत्यायाः योजनां कृतवान्, तत् च कृतवान्, प्रतिकारं कर्तुं च प्रतिज्ञां कृतवान् । हिजबुलस्य सशस्त्रसेना अपि "कठोरवचनानि" जारीकृतवन्तः यत् हिजबुलस्य वरिष्ठसैन्यसेनापतिः फुआद् शुकुरस्य हत्यायाः कृते इजरायल्-देशेन "दृढः प्रतिशोधः" भविष्यति