शेन्झेन्-नगरस्य व्यावसायिकमहाविद्यालयस्य प्रवेशसूचना प्रेषिता अस्ति, सामान्यवर्गाणां प्रथमवर्षस्य प्रवेशरेखा स्नातकरेखां अतिक्रान्तवती
2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
शेन्झेन्-नगरस्य व्यावसायिकमहाविद्यालयात् संवाददाता ज्ञातवान् यत् २०२४ तमे वर्षे प्रथमं कनिष्ठमहाविद्यालयस्य नामाङ्कनं अद्यैव सम्पन्नम् अस्ति वर्तमानकाले शेन्झेन्-नगरस्य व्यावसायिकमहाविद्यालयस्य २०२४ तमस्य वर्षस्य नवीनशिक्षकाणां प्रवेशसूचनाः एकैकस्य पश्चात् जारीकृताः सन्ति। प्रथमवर्षे छात्राणां नामाङ्कनं कृत्वा शेन्झेन्-नगरस्य व्यावसायिकमहाविद्यालयस्य प्रवेशाङ्काः सामान्यवर्गस्य (भौतिकशास्त्रस्य) कृते क्रमशः ४६० अंकाः, सामान्यवर्गस्य (इतिहासस्य) कृते च ४४४ अंकाः प्राप्ताः, ये द्वौ अपि स्नातकप्रवेशसीमायाः अतिक्रान्तौ, तथा च प्रदर्शनं आसीत् अत्यन्तं प्रभावशाली।
विशेषतः गुआङ्गडोङ्गप्रान्ते प्रवेशितानां इतिहासस्य अभ्यर्थीनां सर्वाधिकं स्कोरः ४७६ अंकाः, न्यूनतमः स्कोरः ४४४ अंकाः, तथा च न्यूनतमः स्कोरः स्नातकमानकात् १८ अंकाः उपरि अस्ति; अंकाः, तथा च न्यूनतमः स्कोरः स्नातकस्तरात् १६ अंकाः उपरि भवति ।
शेन्झेन् नगरव्यावसायिकमहाविद्यालयः शेन्झेन् नगरपालिकाजनसर्वकारेण आयोजितः सार्वजनिकः पूर्णकालिकः सामान्यः उच्चव्यावसायिकमहाविद्यालयः अस्ति, यस्य अनुमोदनं गुआंगडोङ्गप्रान्तीयजनसर्वकारेण कृतम् अस्ति तथा च शिक्षामन्त्रालये दाखिलम् अस्ति एतत् शेन्झेन्-तकनीकीमहाविद्यालये आधारितम् अस्ति junior college in Shenzhen in 2024. महाविद्यालयाः।
अस्मिन् वर्षे शेन्झेन्-नगरस्य व्यावसायिकमहाविद्यालये प्रथमवारं ५ प्रमुखविषयाणां नामाङ्कनं भवति, यथा कम्प्यूटर-जाल-प्रौद्योगिकी, रसद-प्रबन्धनम्, आभूषण-निर्माणं प्रौद्योगिकी च, जैविक-उत्पाद-निरीक्षणं तथा च क्वारेन्टाइनं, तथा च कला-निर्माणं (आन्तरिक-निर्माणम्), यत्र कुल-नामाङ्कनं ३०० जनानां भवति .
वर्तमान समये विद्यालये ५६५ पूर्णकालिकशिक्षकाः सन्ति, येषु ३४८ स्नातकपदवीधारिणः अथवा ततः अधिकाः शिक्षकाः सन्ति, १८२ वरिष्ठव्यावसायिकपदवीधारिणः वा ततः अधिकाः शिक्षकाः सन्ति गुआंगडोङ्ग ३० प्रान्तीय-तकनीकी-विशेषज्ञाः, ६८ शेन्झेन्-तकनीकीविशेषज्ञाः, राज्यपरिषदः अनुदानस्य आनन्दं लभन्ते ३ विशेषज्ञाः, ३० शेन्झेन्-उच्चस्तरीयप्रतिभाः, ४ "पेङ्गचेङ्ग-शिल्पिनः", ६ "शेन्झेन्-कुशल-अभिजातवर्गाः" च सन्ति
(साक्षात्कारित-एककेन प्रदत्तं छायाचित्रम्)
(लेखकः शेन्झेन् विशेष आर्थिक क्षेत्र समाचार संवाददाता झुआंग रुइयु)