समाचारं

०.००५ सेकेण्ड् मध्ये संकीर्णः विजयः! अमेरिकनतारकः लाइल्सः नूतनस्य ओलम्पिकस्य १०० मीटर्-राजस्य अभिषेकं कृतवान्

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इतिहासे अभिलेखितुं योग्ये १०० मीटर् "उड्डयनयुद्धे" अमेरिकनतारकः लाइल्सः ०.००५ सेकेण्ड् इत्यस्य किञ्चित् लाभं प्राप्य नूतनराजा अभिषिक्तः
अगस्तमासस्य ५ दिनाङ्के प्रातःकाले बीजिंगसमये पेरिस-ओलम्पिकक्रीडायाः पुरुषाणां १०० मीटर्-अन्तिम-क्रीडायां स्टेड्-डी-फ्रांस्-क्रीडायाः बैंगनी-पट्टिकायां स्वप्न-प्रदर्शनं कृतम्, केवलं ९.७९ सेकेण्ड्-पर्यन्तं व्यक्तिगत-उत्तम-समयेन चॅम्पियनशिपं प्राप्तवान् जमैकादेशस्य तारा थॉम्पसनः सहस्रे स्थाने ०.००५ इति स्कोरेन सेकेण्ड्-मात्रेषु अमेरिकन-तारकः कोर्ले ९.८१ सेकेण्ड्-समयेन कांस्यपदकं प्राप्तवान् । अमेरिकीदलेन २००४ तमे वर्षे एथेन्स-ओलम्पिक-क्रीडायाः अनन्तरं २० वर्षेषु प्रथमवारं पुरुषाणां १०० मीटर्-स्वर्णपदकं प्राप्तम् ।
पूर्वस्मिन् ओलम्पिकक्रीडासु विश्वट्रैक-फील्ड्-चैम्पियनशिपेषु च पुरुषाणां १०० मीटर्-अन्तिम-क्रीडासु एतत् सर्वाधिकं भयंकरं स्पर्धा भवितुम् अर्हति, अर्ध-अन्तिम-क्रीडा च एकघण्टायाः अधिककालपूर्वमेव तनावपूर्णा आसीत् प्रथमे समूहे जमैकादेशस्य खिलाडी सेवेल् ९.८१ सेकेण्ड् यावत् धावितवान्, द्वितीयसमूहे रक्षकः जैकोब्स् ९.९२ सेकेण्ड् यावत् धावितवान्, जमैकादेशस्य तारा थॉम्पसनः पुरुषाणां १०० मीटर् रजतपदकं धावितवान् टोक्यो ओलम्पिकक्रीडायां पदकविजेता, ९.८४ सेकेण्ड् धावितवान् । सेमीफाइनल्-क्रीडायां जापानस्य सानी ब्राउन् ९.९६ सेकेण्ड्-पर्यन्तं नूतनं व्यक्तिगतं सर्वोत्तमं कृतवान्, दक्षिण-आफ्रिका-देशस्य उदयमानः तारा रिचर्डसनः च ९.९५ सेकेण्ड्-पर्यन्तं धावितवान् तथापि पुरुषाणां १०० मीटर्-उड्डयन-प्रतियोगितायाः सीमा ९.९३ सेकेण्ड्-पर्यन्तं गता अस्ति
पुरुषाणां शतमीटर्-अन्तिम-स्पर्धायां आरम्भात् स्प्रिन्ट्-पर्यन्तं अष्टौ प्रतियोगिनः सर्वदा कण्ठ-कण्ठौ आसन् यस्मिन् क्षणे ते रेखां मारयन्ति स्म, तस्मिन् क्षणे नग्ननेत्रेण अन्तिमविजेता कः इति वक्तुं कठिनम् आसीत् उच्चगति-कॅमेरा-दृश्यानां माध्यमेन निर्धारितं यत् लाइल्सः ०.००५ इति सहस्रतमस्थानं प्राप्तवान् । अन्तिमपक्षे अष्टौ अपि प्रतियोगिनः दशसेकेण्ड्-अवरोधं भङ्गं कृतवन्तः, यत् ओलम्पिक-इतिहासस्य प्रथमवारं सप्तजनाः ९.९० सेकेण्ड्-अन्तर्गतं धावितवन्तः ।
यदा २००४ तमे वर्षे एथेन्स-ओलम्पिक-क्रीडायां अमेरिकी-दलस्य कृते पुरुषाणां १०० मीटर्-स्वर्णपदकं प्राप्तवान् तदा आरभ्य जमैका-देशस्य उसैन-बोल्ट्-क्लबः त्रयः वर्षाणि यावत् क्रमशः १०० मीटर्-क्रीडायां वर्चस्वं प्राप्तवान्, इटली-देशस्य जैकोब्स्-क्लबः टोक्यो-ओलम्पिक-क्रीडायां अमेरिकी-दलं व्यथितवान् २० वर्षाणि यावत् पुरुषाणां १०० मीटर् स्वर्णपदकं त्यक्तवान् अस्ति । बुडापेस्ट्-नगरे विश्वचैम्पियनशिप्-क्रीडायां पुरुषाणां १०० मीटर्-पुरुषाणां २०० मीटर्-विजेतृत्वस्य अनन्तरं अधुना लाइल्सः १०० मीटर्-क्रीडायाः नूतन-राजा इति अभिषिक्तः अस्ति men's 100 meters and 200 meters स्वस्य युगस्य निर्माणार्थं परिश्रमं कुर्वन्तु।
पाठ |
फोटो |.सिन्हुआ न्यूज एजेन्सी
प्रतिवेदन/प्रतिक्रिया