2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कथं डेविन् बुकरः स्वर्णपदकं प्राप्स्यति इति भविष्यवाणीं कृतवान्, सः यत् उक्तवान् तत् कृतवान् अपि च डुराण्ट् इत्यस्य ४ स्वर्णपदकानि अपि अतिक्रमितुं शक्नोति ।
डेविन् बुकरः २०२४ तमस्य वर्षस्य ग्रीष्मकालीन-ओलम्पिक-क्रीडायां अमेरिका-देशस्य स्वर्ण-प्राप्त्यर्थं साहाय्यं करिष्यति इति भविष्यवाणीं कृतवान् अस्ति ।
ननु शनिवासरे फ्रान्सदेशस्य उपरि ९८-८७ इति स्कोरेन विजयं प्राप्त्वा अमेरिकादेशः स्वर्णपदकं प्राप्तवान्, यस्य श्रेयः बहुधा डेविन् बुकरः सहितस्य तारकक्रीडकानां कृते दलस्य विजये सहायतां कर्तुं।
२०२० तमस्य वर्षस्य ओलम्पिक-क्रीडायां टीम यूएसए-सङ्घस्य स्वर्णपदकविजये बुकरः महत्त्वपूर्णां भूमिकां निर्वहति स्म, परन्तु अस्मिन् समये टीम यूएसए-क्रीडायां तस्य भूमिका तुल्यकालिकरूपेण अल्पा अस्ति, यस्य उद्देश्यं दलस्य शीर्षस्थानं प्राप्तुं साहाय्यं कर्तुं वर्तते
२०२३ तमे वर्षे फीबा-विश्वकप-क्रीडायां टीम यूएसए-सङ्घस्य हारस्य अनन्तरं काइल-कुज्मा-महोदयेन सितम्बर-मासे पुनः उल्लेखितम् यत् ओलम्पिक-स्वर्णं प्राप्तुं टीम-यूएसए-सङ्घस्य कृते एतादृशानां तारा-क्रीडकानां आवश्यकता वर्तते, ये भूमिकां कर्तुं जानन्ति बुकरः तदनन्तरं एकस्मिन् पोस्ट् मध्ये कुज्मा इत्यस्य प्रतिक्रियाम् अददात् यत् सः कार्यं स्वीकुर्वितुं सज्जः अस्ति इति ।