समाचारं

नवीनतमं परमाणुविमानवाहकं सफलतया प्रक्षेपणं जातम्, यस्य विस्थापनं ११०,००० टन अभवत्, शतशः युद्धविमानानाम् क्षमता च विश्वस्य अग्रणी अभवत्

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकादेशः विश्वं स्तब्धं कृतवती इति वार्ताम् अङ्गीकृतवान् अन्यत् विमानवाहकं जहाजम् अस्ति यत् त्वरितगत्या निर्मितम् अस्ति अस्य विस्थापनं ११२,००० टन अस्ति तथा च शताधिकं वाहक-आधारित-युद्धविमानं वहितुं शक्नोति रूस-माध्यमानां मतं यत् अमेरिका-देशस्य विमानवाहक-निर्माण-प्रौद्योगिकी अद्यापि विश्वस्य अग्रणी अस्ति ।

अमेरिकादेशे विश्वस्य बृहत्तमः विमानवाहकवाहकः अस्ति, अद्यापि सः शिपयार्डस्य सीमितनिर्माणक्षमतायाः अभावे अपि प्रगतेः त्वरिततायै सर्वान् उपायान् प्रयतते, अन्ते च फोर्ड-नं. २ विमानवाहकं समयात् पूर्वं प्रक्षेपणस्य समयसूचनायाः कृते।

अमेरिकादेशस्य नवीनतमं विमानवाहकं USS Ford II इत्येतत् एतावत् तात्कालिकं एकतः विमानवाहकयानानां संख्यां वर्धयितुं नूतनं विमानवाहकं बेडां निर्मातुं च अस्ति प्रथमस्य USS Ford विमानवाहकस्य मुद्देः विद्युत्चुम्बकीयगुलेलप्रणाल्याः विफलता अमेरिकी नौसेनायाः उन्मत्ततां जनयति स्म प्रथमस्य यन्त्रस्य दोषाणां सुधारणाय, पूर्णतायै च फोर्ड-वर्गस्य द्वितीयक्रमाङ्कस्य विमानवाहके इजेक्शन्-प्रणाल्याः उपयोगः कृतः ।