2024-08-12
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य ९ दिनाङ्के गुआङ्गडोङ्ग हुआक्सिङ्गबैङ्कस्य “उच्चसभाभत्तां प्राप्यमाणाः निदेशकाः पर्यवेक्षकाः च” इति विषयः व्यापकं ध्यानं आकर्षितवान् । कारणं वार्षिकप्रतिवेदने अनुदानमानकानां पूर्तये विस्तृतप्रकाशनात् उद्भूतम् अस्ति। गणनाः दर्शयन्ति यत्: “ये निदेशकमण्डले, संचालकमण्डलस्य विशेषसमित्यासु च वर्षे पूर्णतया उपस्थिताः सन्ति, तेषां कृते ३६०,००० युआन् यावत् सहभागितायाः अनुदानं प्राप्स्यति।”.
गुआङ्गडोङ्ग हुएक्सिंग् बैंकेन चीनव्यापारसमाचारपत्राय प्रतिक्रिया दत्ता यत् सहभागितायाः अनुदानं केवलं स्वतन्त्रनिदेशकानां कृते एव अस्ति, तथा च स्वतन्त्रनिदेशकानां कृते निदेशकमण्डलस्य विशेषसमितीनां प्रत्येकस्मिन् वर्गे भागग्रहणं असम्भवम्।
सूचीकृतकम्पनीनां घोषणाभ्यः अपूर्णआँकडानां अनुसारं चीनव्यापारसमाचारः दर्शयति यत् अधिकांशकम्पनयः कम्पनीमण्डलस्य सभासु, भागधारकसभासु इत्यादिषु उपस्थितानां स्वतन्त्रनिदेशकानां यात्राव्ययस्य प्रतिपूर्तिपद्धतिं स्वीकुर्वन्ति हुआ ज़ियाबैङ्केन पूर्वं एतादृशं रूपं स्वीकृतम् अस्ति सहभागिता अनुदानं तथापि, , अस्मिन् वर्षे वास्तविकप्रतिपूर्तिं प्रति अपि समायोजितम् अस्ति।
सम्मेलने भागं ग्रहीतुं अधिकतमं अनुदानं प्रतिवारं १५,००० आरएमबी भवति
गुआङ्गडोङ्ग हुआक्सिङ्ग् बैंक् इत्यस्य स्थापना २०११ तमस्य वर्षस्य अगस्तमासे मिश्रितस्वामित्वयुक्तस्य वाणिज्यिकबैङ्कस्य रूपेण अभवत् । अस्य बैंकस्य पञ्जीकृतराजधानी ८ अरब युआन् अस्ति, तस्य मुख्यालयः शान्तौ-नगरे अस्ति ।
२०२३ तमस्य वर्षस्य वार्षिकप्रतिवेदने ज्ञायते यत् गुआङ्गडोङ्ग हुआक्सिङ्गबैङ्कस्य निदेशकानां पर्यवेक्षकाणां च पारिश्रमिकं मूलभूतभत्ता, यथोचितपरिश्रमभत्ता, सभाभत्ता च भवति इक्विटीनिदेशकानां भागधारकपर्यवेक्षकाणां च यथायोग्यपरिश्रमभत्ता प्रतिमासं प्रतिव्यक्तिं ५,००० युआन् भवति;
अनुदानस्य मानकानि पूरयितुं सन्ति: भागधारकसभानां स्थलगतसभासु भागं गृह्णन् प्रतिव्यक्तिं RMB 10,000, निदेशकमण्डलस्य/पर्यवेक्षकमण्डलस्य स्थलगतसभासु भागं गृह्णन् प्रतिव्यक्तिं RMB 15,000, विशेषस्य स्थलस्थसभासु भागं गृह्णन् प्रतिव्यक्तिं RMB 5,000 RMB समितिः संचालकमण्डलस्य/पर्यवेक्षकमण्डलस्य, तथा च निदेशकमण्डलस्य/पर्यवेक्षकमण्डलस्य स्थलगतसभासु भागं गृह्णन् प्रतिव्यक्तिं ५,००० आरएमबी-रूप्यकाणि, पर्यवेक्षकमण्डलस्य संचारमतदानसभायां उपस्थितः प्रत्येकः व्यक्तिः ५,००० आरएमबी-रूप्यकाणां प्रत्येकस्य हकदारः भवति time.