समाचारं

साधारणजनानाम् कृते सरलं स्वच्छं च गृहं पर्याप्तम्!

2024-08-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् चञ्चल-कोलाहलपूर्णे जगति वयं सर्वदा सर्वविध-जटिल-विषयैः व्याकुलाः भवेम । तथापि यस्मिन् क्षणे वयं गृहं प्राप्तवन्तः तस्मिन् क्षणे एव अस्माकं सर्वाणि चिन्तानि अन्तर्धानं जातम् इव । यतः, सामान्यजनानाम् गृहाणि सरलाः स्वच्छाः च भवेयुः!



गृहम् अस्माकं उष्णतमं बन्दरगाहम् अस्ति। अस्य कृते आडम्बरपूर्णं अलङ्कारं महत् फर्निचरं वा न आवश्यकम् । अस्माकं केवलं आरामदायकं शय्या, उष्णः सोफा, तानि लघुवस्तूनि च आवश्यकानि ये असंख्यदिनरात्रौ अस्मान् सह गच्छन्ति । एते सरलतत्त्वानि अस्माकं हृदये सुन्दरतमं गृहं भवन्ति ।



गृहे वयं यथा इच्छामः तथा आरामं कर्तुं शक्नुमः। उच्चा एड़िम् उद्धृत्य आरामदायकं चप्पलं धारयतु, मुखौटं उद्धृत्य स्वस्य यथार्थं स्वं दर्शयतु। अत्र अस्माकं वेषस्य, आच्छादनस्य वा आवश्यकता नास्ति । यतः एषः अस्माकं स्वकीयः संसारः, सरलः स्वच्छः च संसारः।



केचन जनाः वदन्ति यत् गृहं आत्मानः आश्रयः अस्ति। ननु यदा वयं बहिः आहताः भवेम तदा गृहं अस्मान् सर्वदा महत्तमं आरामं दातुं शक्नोति। सरलं आलिंगनं वा उष्णं वचनं वा अस्मान् अनन्तप्रेमस्य अनुभवं कर्तुं शक्नोति। एतादृशी परिचर्या अस्मान् एतत् सरलं स्वच्छं च गृहं अधिकं पोषयितुं प्रेरयति।





अवश्यं सरलं स्वच्छं च गृहं कुकी-कटर इति न भवति । अस्माकं गृहेषु कालान्तरे परिवर्तनं निरन्तरं भवति। परन्तु एषः परिवर्तनः विलासस्य जटिलतायाः च अनुसरणं कर्तुं न, अपितु अस्माकं जीवनस्य आवश्यकतानां उत्तमरीत्या पूर्तये एव अस्ति । यथा, वयं किञ्चित् व्यावहारिकं फर्निचरं योजयितुं वा कक्षस्य विन्यासं परिवर्तयितुं वा शक्नुमः । परन्तु एते परिवर्तनाः सरल-स्वच्छ-सिद्धान्तेषु आधारिताः सन्ति, येन अस्माकं जीवनं अधिकं सुलभं, आरामदायकं च भवति ।







संक्षेपेण सामान्यजनानां गृहाणि सरलाः स्वच्छाः च भवेयुः । एतादृशं गृहं जीवनस्य सौन्दर्यं, उष्णतां च अनुभवति । अस्मिन् गृहे वयं स्वं मुक्तं कृत्वा अद्वितीयं शान्तिं आरामं च आनन्दयितुं शक्नुमः। अतः, वयं मिलित्वा एतत् सरलं स्वच्छं च गृहं पोषयामः! यतः अस्माकं जीवने बहुमूल्यं धनम् अस्ति।