2024-08-11
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
1. अस्मिन् सप्ताहे नूतनानां स्टॉकानां समीक्षा
1.अस्मिन् सप्ताहे घोषणा
अस्मिन् सप्ताहे ए-शेयराः "शून्यघोषणा" इति निरन्तरं धारयन्ति स्म, तथा च शङ्घाई, शेन्झेन्, बीजिंग-विपण्यैः स्वीकृताः नूतनाः आईपीओ-अनुप्रयोगाः न आसन् परन्तु चत्वारि कम्पनयः स्वस्य सूचीकरण-अनुप्रयोग-समीक्षायाः स्थितिं अद्यतनं कृतवन्तः, एकया कम्पनीयाः वित्तीय-सूचना अपि अद्यतनं कृतम् ।
द्रष्टव्यं यत्अस्मिन् सप्ताहे विज्ञान-प्रौद्योगिकी-नवाचार-मण्डले सूचीकृत्य योजनां कुर्वन्तौ कम्पनीद्वयं समीक्षा-जिज्ञासानां प्रतिक्रियां दत्तवन्तौ ।
इत्यस्मिन्,हानबङ्ग टेक्नोलॉजी इत्यनेन ८ अगस्तदिनाङ्के प्रथमचरणस्य समीक्षापरीक्षायाः प्रतिक्रिया दत्ता।मुख्यव्यापारस्य दृष्ट्या, हानबङ्ग प्रौद्योगिकी एकः उच्चप्रौद्योगिकी उद्यमः अस्ति यस्य मूलरूपेण क्रोमैटोग्राफी प्रौद्योगिकी अस्ति तथा च अनुसंधानविकासः, उत्पादनं, विक्रयणं च एकीकृत्य मुख्यतया औषधनिर्माणस्य, जीवनविज्ञानस्य तथा च व्यावसायिकपृथक्करणस्य शुद्धीकरणस्य च उपकरणानि, उपभोग्यवस्तूनि, अनुप्रयोगप्रौद्योगिकीसेवाः च प्रदाति अन्यक्षेत्रेषु तथा तत्सम्बद्धाः तान्त्रिकसमाधानाः।
हानबङ्ग प्रौद्योगिकी अस्मिन् समये ९८० मिलियन युआन् संग्रहीतुं योजनां करोति, यस्य उपयोगः १,००० यूनिट् (१९३ मिलियन युआन्) इत्यस्य वार्षिकं उत्पादनेन सह तरल क्रोमैटोग्राफी श्रृङ्खला पृथक्करण उपकरणस्य उत्पादनपरियोजनाय भविष्यति, क्रोमैटोग्राफी पृथक्करण उपकरणस्य अनुसंधानविकासकेन्द्रस्य (२७१) निर्माणपरियोजना मिलियन युआन), तथा 2,000 इकाइयों वार्षिक उत्पादनं प्रयोगशाला क्रोमैटोग्राफिक पृथक्करण तथा शुद्धिकरण उपकरण उत्पादन परियोजना (225 मिलियन युआन), पूरक कार्यपुञ्ज (291 मिलियन युआन)।
पायनियर प्रिसिजन इत्यनेन अगस्तमासस्य ७ दिनाङ्के द्वितीयचक्रस्य समीक्षापरीक्षायाः प्रतिक्रिया दत्ता।पायनियर प्रिसिजन घरेलु अर्धचालक एचिंग् तथा पतली फिल्म अवक्षेपण उपकरण खण्डे प्रमुखघटकानाम् सटीकतानिर्माणे विशेषज्ञः अस्ति कम्पनी कतिपयेषु घरेलु आपूर्तिकर्तासु अन्यतमः अस्ति या 7nm तथा ततः न्यूनेषु घरेलु एचिंग उपकरणानां कृते प्रमुखघटकानाम् सामूहिकरूपेण उत्पादनं कृत्वा आपूर्तिं कृतवती अस्ति , अन्तर्राष्ट्रीयनिर्मातृभिः सह प्रत्यक्षतया स्पर्धां कुर्वन् .