समाचारं

आर एण्ड एफ रियल एस्टेट् इत्यस्य नकदप्रवाहस्य दबावः भवति, तथा च यिलुए इत्यस्य नोट्स् परिपक्वतायाः पूर्वं नकदस्य व्याजं दातुं असफलाः अभवन्

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Xue Tingyang, Shenzhen Business Daily·Readchuang Client इत्यत्र प्रशिक्षु संवाददाता

११ अगस्तस्य सायंकाले आर एण्ड एफ प्रॉपर्टीज (०२७७७) इत्यनेन हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-मध्ये घोषितं यत् वर्तमानकाले समूहेन सम्मुखीकृतं नकद-प्रवाह-दबावं दृष्ट्वा प्रासंगिक-यिलु-नोट्-मध्ये व्याजं परिपक्वतायाः पूर्वं नकदरूपेण न दत्तम्

उपर्युक्ताः Yilue नोट्स् R&F Properties इत्यस्य सहायककम्पनी Yilue Co., Ltd. द्वारा जारीकृतानि 2025, 2027 तथा 2028 तमे वर्षे देयत्रयस्य नोट्स् इत्यस्य संदर्भं ददति, येषां सामूहिकरूपेण "Yilue Notes" इति उच्यते , Yilue Notes सिङ्गापुर विनिमयस्थाने सूचीबद्धाः सन्ति .

यिलुओ नोट्स् परिपक्वतायाः पूर्वं नकदव्याजं दातुं असफलः अभवत्

अगस्त ११ दिनाङ्कपर्यन्तं २०२५ तमस्य वर्षस्य नोटस्य मुख्यराशिः १,०३४.१६२१ मिलियन अमेरिकीडॉलर्, २०२७ तमस्य वर्षस्य नोटस्य मुख्यराशिः १.९२१८२७८ मिलियन अमेरिकीडॉलर्, २०२८ तमस्य वर्षस्य नोट्स् इत्यस्य मुख्यराशिः १,५७१.१६७० मिलियन अमेरिकी डॉलरः च अस्ति

शर्तानाम् अनुसारं प्रत्येकं यिलुए नोट्स् ६.५% वार्षिकदरेण व्याजं धारयति । २०२५ तमस्य वर्षस्य नोट्स् इत्यस्य अन्तर्गतं ३३.६१०३ मिलियन अमेरिकी डॉलरस्य व्याजं, २०२७ तमस्य वर्षस्य नोट् इत्यस्य अन्तर्गतं ६२.४५९४ मिलियन अमेरिकी डॉलरस्य व्याजं, २०२८ नोट्स् इत्यस्य अन्तर्गतं ५१.०६२९ मिलियन अमेरिकी डॉलरस्य व्याजं च परिपक्वं जातम् अस्ति, तस्य भुक्तिः २०२४ तमस्य वर्षस्य जुलै-मासस्य ११ दिनाङ्के नगदरूपेण करणीयम् यिलिउ इत्यस्य व्याजं दातुं ३० दिवसानां अनुग्रहकालः अस्ति । अस्याः घोषणायाः तिथ्याः यावत् अनुग्रहकालः समाप्तः अस्ति । समूहेन वर्तमानं नकदप्रवाहस्य दबावं दृष्ट्वा उपर्युक्तेषु यिलुए नोटेषु व्याजं परिपक्वतायाः पूर्वं नकदरूपेण न दत्तम्।