2024-08-11
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनसमाचारसेवा, पेरिस्, ११ अगस्त (रिपोर्टरः हाओ लिङ्ग्यु) ११ तमे स्थानीयसमये पेरिस् ओलम्पिकक्रीडायाः चीनीयक्रीडाप्रतिनिधिमण्डलेन पेरिस्नगरस्य "चाइनाहाउस्" इत्यत्र पत्रकारसम्मेलनं कृत्वा अस्मिन् ओलम्पिकक्रीडायां चीनीयदलस्य सहभागितायाः परिचयः कृतः। प्रतिनिधिमण्डलस्य उपप्रमुखः झोउ जिन्कियाङ्गः अवदत् यत् चीनदेशस्य प्रतिनिधिमण्डलेन पेरिस् ओलम्पिकक्रीडायां ४० स्वर्णपदकानि, २७ रजतपदकानि, २४ कांस्यपदकानि च प्राप्तानि, येन विदेशेषु स्पर्धानां कृते उत्तमं परिणामः प्राप्तः। "यदि अहम् अस्मिन् ओलम्पिकक्रीडायां चीनीयक्रीडाप्रतिनिधिमण्डलस्य प्रदर्शनलक्षणं एकेन शब्देन सारांशं कर्तुं शक्नोमि तर्हि तत् 'ब्रेकथ्रू' भविष्यति।"
प्रथमं, सहभागिनां परियोजनानां संख्या अतिक्रान्तवती अस्ति। झोउ जिन्कियाङ्ग इत्यनेन उक्तं यत् चीनीयक्रीडाप्रतिनिधिमण्डलेन अस्मिन् ओलम्पिकक्रीडायां कुलम् २३२ इवेण्ट्-मध्ये भागः गृहीतः, सर्वाधिक-विदेशीय-स्पर्धासु फ्रीस्टाइल-बीएमएक्स-सर्फिंग्-क्रीडासु, अन्येषु च अनेकेषु स्पर्धासु प्रथमवारं भागः गृहीतः The range of events included Athletes in विस्तृतक्रीडायाः ओलम्पिकक्रीडायां भागं ग्रहीतुं अवसरः भविष्यति।
द्वितीयं स्वर्णपदकानां कुलसङ्ख्यायां गुणवत्तायां च भङ्गः । झोउ जिन्कियाङ्ग इत्यनेन उक्तं यत् लण्डन् ओलम्पिकक्रीडायां ३९ स्वर्णपदकानि टोक्यो ओलम्पिकक्रीडायां ३८ स्वर्णपदकानि च अतिक्रान्तवन्तः। स्वर्णपदकं प्राप्तानां क्रीडकानां संख्या ६० यावत् अभवत्, विदेशेषु सहभागितायाः अभिलेखः उच्चतमः अभवत्, २००८ तमे वर्षे बीजिंग-ओलम्पिकस्य बराबरी च अभवत् । तदतिरिक्तं शूटिंग्, तैरणं, भारोत्थानक्रीडायां च एकं विश्वविक्रमं भङ्गं कृत्वा नव ओलम्पिकविक्रमाः अपि स्थापिताः ।
तृतीयः स्वर्णपदकपरियोजनानां कवरेजस्य सफलता अस्ति । झोउ जिन्कियाङ्ग इत्यनेन दर्शितं यत् अस्मिन् ओलम्पिकक्रीडायां चीनीयक्रीडाप्रतिनिधिमण्डलेन समन्वयिततैरणक्रीडायां, लयात्मकजिम्नास्टिकक्रीडायां, फ्रीस्टाइलबीएमएक्स-क्रीडायां च स्वर्णपदकं प्राप्तम्, यत् पूर्वं स्वर्णपदकं न प्राप्तवान् आसीत् of 17. पेरिस्-ओलम्पिक-क्रीडायां भागं गृहीत्वा मम देशस्य ओलम्पिक-क्रीडायां स्वर्णपदक-क्रीडायाः कुल-संख्या पूर्वस्य २१-तः २४-पर्यन्तं वर्धिता अस्ति तदतिरिक्तं टेबलटेनिस्, शूटिंग्, भारोत्तोलनं, तैरणं, समन्वयिततैरणं, लयात्मकजिम्नास्टिकं, टेनिस्, फ्रीस्टाइलबीएमएक्स, मुक्केबाजी च इत्यादीनां १४ स्पर्धासु प्रथमवारं ओलम्पिकस्वर्णपदकं प्राप्तम्
चतुर्थः स्वर्णपदकक्रीडकानां प्रशिक्षणं परिवहनं च कुर्वन्ति प्रान्तानां संख्यायां सफलता अस्ति । झोउ जिन्कियाङ्ग इत्यनेन उक्तं यत् अस्मिन् ओलम्पिकक्रीडायां स्वर्णपदकं प्राप्तवन्तः क्रीडकाः २० प्रान्तेभ्यः (स्वायत्तक्षेत्रेभ्यः नगरपालिकाभ्यः च) आगताः, पदकं प्राप्तवन्तः क्रीडकाः २४ प्रान्तेभ्यः (स्वायत्तक्षेत्रेभ्यः नगरपालिकाभ्यः च) आगताः स्वर्णपदकक्रीडकानां प्रशिक्षणं परिवहनं च कुर्वन्ति ये प्रान्ताः तेषां संख्या रियो-लण्डन्-ओलम्पिकक्रीडायाः अपेक्षया ३ अधिका अस्ति । तेषु न केवलं पूर्वतटीयप्रान्ताः यथा गुआङ्गडोङ्ग, झेजियांग, शाङ्घाई च समाविष्टाः सन्ति, अपितु मध्यपश्चिमप्रान्ताः गुइझोउ, युन्नान्, आन्तरिकमङ्गोलिया इत्यादयः प्रदेशाः च अत्र व्यापकसन्तुलितविकासस्य नवीनसाधनानि प्रदर्शयति मम देशे प्रतिस्पर्धात्मकक्रीडायाः, तथा च पेरिस-ओलम्पिकक्रीडायाः चयनकार्यस्य मुक्ततां, निष्पक्षतां, निष्पक्षतां च प्रतिबिम्बयति सर्वेभ्यः प्रतिभाशालिभ्यः क्रीडकेभ्यः ओलम्पिक-क्रीडायां स्वस्वप्नानां अनुसरणस्य अवसरं प्रदाति |.