समाचारं

३००तमं स्वर्णम् ! अधुना एव चीनीयदलेन जापानीदलं पराजय्य पञ्चमवारं क्रमशः चॅम्पियनशिपं प्राप्तम्!

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव २०२४ तमे वर्षे पेरिस् ओलम्पिकस्य टेबलटेनिस् महिलादलस्य अन्तिमपक्षः
चीनदलेन जापानीयदलं पराजय्य स्वर्णपदकं प्राप्तम् ।
पञ्च क्रमशः चॅम्पियनशिप प्राप्त करें!
अस्मिन् ओलम्पिकक्रीडायां चीनीयप्रतिनिधिमण्डलस्य कृते एतत् ३७तमं स्वर्णपदकं अस्ति ।
एषः अपि समयः यदा चीनदेशस्य क्रीडाप्रतिनिधिमण्डलस्य...
ग्रीष्मकालीन ओलम्पिकक्रीडायां ३००तमं स्वर्णपदकं! ! !
अस्मिन् क्षणे अस्य ओलम्पिकक्रीडायाः सर्वाणि टेबलटेनिस् स्पर्धाः समाप्ताः, चीनीयदलेन ५ स्वर्णपदकानि प्राप्तानि ।
खेल 1: चेन मेंग / वांग मन्यु बनाम हिना हयाता / मिवा हरिमोटो
क्रीडायाः आरम्भे चीनीयदलः प्रथमं एकं क्रीडां हारितवान्, ९:११ वादने पराजितः च ।
द्वितीयक्रीडायां चेन् मेङ्ग्, वाङ्ग मन्यु च शीघ्रमेव स्वस्य स्थितिं समायोजयित्वा ११:६ इति समये विजयं प्राप्य पुनः क्रीडां प्राप्तवन्तौ ।
तृतीये क्रीडने चेन् मेङ्ग्, वाङ्ग मन्यु च ६:११ वादने हिना हयाता, मिवा हरिमोटो च नेतृत्वं कृतवन्तौ, प्रथमे क्रीडने १:२ समये अस्थायीरूपेण पृष्ठतः आस्ताम् ।
चेन् मेङ्ग्, वाङ्ग मन्यु च चतुर्थक्रीडायां ११:६ इति समये विजयं प्राप्तवन्तौ, पक्षद्वयं २:२ इति समये निर्णायकक्रीडायां प्रविष्टवन्तौ ।
स्थावर! चेन् मेङ्गः वाङ्ग मन्यु च निर्णायकक्रीडां १२:१० इति समये विजयं प्राप्तवन्तौ! राष्ट्रीय टेबलटेनिस महिला दल 1:0 जापानी महिला दल
खेल 2: सूर्य यिंगशा बनाम हिरानो मिउ
द्वितीयस्य क्रीडायाः प्रथमे क्रीडने सन यिङ्ग्शा आरम्भे हानिः अभवत् अपि च स्वस्य सुपर रिवर्सल् क्षमता पुनः प्रकटितवती, तथा च मिउ हिरानो इत्यस्य १३:११ इति समये पराजयं कृत्वा प्रथमं अंकं प्राप्तवती
द्वितीयक्रीडायां सन यिङ्ग्शा पुनः मिउ हिरानो इत्यस्य उपरि ११:६ इति क्रमेण पराजितवान्, द्वितीयक्रीडायां २:० इति अग्रतां प्राप्तवान् ।
सूर्य यिंगशा तृतीयं क्रीडां ११:६ इति समये विजयी अभवत्! चीनी महिलादलम् २:० जापानीमहिलादलम्!
गेम 3: वांग मन्यु बनाम झांग बेनमेइहे
तृतीये क्रीडने वाङ्ग मन्यु, झाङ्ग बेन्मेइ ​​च प्रथमं क्रीडां १२:१४ वादने पराजितवन्तौ ।
द्वितीयक्रीडायां वाङ्ग मन्युः पुनः स्पर्शं प्राप्य १२:१० वादने मिवा हरिमोटो इत्यस्य विजयं प्राप्य तृतीयक्रीडां १-१ इति स्कोरेन समं कृतवान् ।
तृतीये क्रीडने वाङ्ग मन्युः झाङ्ग बेन्मिवा इत्यस्य ११:७ इति समये पराजितवान्! २-१ अग्रतां प्राप्य क्रीडा समाप्तवती! इदं मेलबिन्दुः अस्ति!
वाङ्ग मन्युः झाङ्ग बेन्मिवा इत्यस्य ११:६ इति समये पराजितवान्
तृतीयं क्रीडां जितुम् !
चीनीय टेबलटेनिस् महिलादलस्य चॅम्पियनशिपं प्राप्तम्!
चीनीदलस्य अभिनन्दनम्!
स्रोतः - सिन्हुआ न्यूज एजेन्सी, पीपुल्स डेली, मिगु स्पोर्ट्स्
मानचित्रण झांग यान
सम्पादकः जिया काई इत्यनेन जियाङ्ग बो, डु हैफेङ्ग इत्येतयोः समीक्षा कृता
प्रतिवेदन/प्रतिक्रिया