समाचारं

क्वान्जुड् - कम्पनीयाः बहवः भण्डाराः कार्यसहायार्थं रोबोट्-इत्यस्य उपयोगं कृतवन्तः

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रत्येकं वारं एआइ न्यूज् पठितवान् तदा निवेशकस्य अन्तरक्रियाशीलमञ्चे एकः निवेशकः पृष्टवान् यत् - कम्पनीयाः कर्मचारिणां वेतनव्ययः प्रतिवर्षं ५० कोटिभ्यः अधिकः भवति, तथा च कृत्रिमबुद्धेः अनुप्रयोगः त्वरितः भवेत् इति द फिगर रोबोट् सर्वाधिकं शक्तिशाली रोबोट् इति प्रसिद्धः अस्ति , तथा च मस्कस्य ऑप्टिमस प्राइम रोबोट् अपि अस्ति, यत् कम्पनी आज्ञापयितुं शक्नोति यत् ते परिचारकाणां स्थाने अन्यं स्थापयितुं शक्नुवन्ति वा इति। उपर्युक्तैः कम्पनीभिः सह अपि अनुप्रयोगपरिदृश्यानि प्रदातुं सहकार्यं कर्तुं शक्नुवन्ति ।

Quanjude (002186.SZ) इत्यनेन ९ अगस्त दिनाङ्के निवेशक-अन्तर्क्रिया-मञ्चे उक्तं यत् कम्पनीयाः बहवः भण्डाराः कार्ये सहायतार्थं रोबोट्-इत्यस्य उपयोगं कृतवन्तः, तथा च "रोबोट्-कर्मचारिणः" "Happy Delivery" तथा "Bella" इत्यनेन Quanjude स्वादिष्टानि खाद्यानि निर्धारित-मेज-स्थानेषु वहन्ति , कुशलं बुद्धिमान् च वितरणं प्रदातुं अतिथिभिः सह एआइ-स्वर-अन्तर्क्रिया अपि करिष्यति, विनोदपूर्णानि टिप्पण्यानि करिष्यति, यत् अतीव रोचकम् अस्ति कम्पनी स्मार्ट एप्लिकेशन्स् इत्यस्य प्रयासं अन्वेषणं च निरन्तरं करिष्यति

(संवाददाता कै डिंग) २.

अस्वीकरणम् : अस्मिन् लेखे विद्यमानाः सामग्रीः आँकडाश्च केवलं सन्दर्भार्थं सन्ति तथा च निवेशसल्लाहं न भवन्ति कृपया उपयोगात् पूर्वं सत्यापयन्तु। तदनुसारं स्वस्य जोखिमेन कार्यं कुर्वन्तु।

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया