समाचारं

"विश्वः ओलम्पिकं पश्यति" "ग्रीन एआइ" पेरिस् ओलम्पिकस्य कीवर्डस्य पृष्ठतः चीनीयशक्तिं विकोडयति

2024-08-11

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन-दैनिकः, अगस्त-मासस्य ८ - नेत्र-निमिषे एव पेरिस-ओलम्पिक-क्रीडायाः आयोजनं गत-कतिपय-प्रतियोगित-दिनेषु आगतं, अस्मिन् अर्धमासाधिक-कालस्य अस्मिन् लघु-कार्यक्रमे, ओलम्पिक-क्रीडकानां रङ्गमण्डपे अद्भुत-प्रदर्शनेन अस्मान् जयजयकारः कृतः | तथा तेषां कृते उद्घोषयन्तु। पेरिस्-नगरस्य पेरिस्-ओलम्पिकस्य च कृते "हरित" "स्मार्ट" च निःसंदेहं प्रभावशालिनौ कीवर्डौ स्तः ।
अनहुई अङ्काई कम्पनीद्वारा विकसिता एकः नूतनः शुद्धः विद्युत्-द्वि-स्तरीयः दर्शनीय-बसः पेरिस्-नगरस्य एफिल-गोपुरम् इत्यादिषु मनोरमस्थानेषु कार्यं कुर्वन् अस्ति (फोटो: चीन-दैनिकः)
पेरिसनगरस्य "हरित" सूचकाङ्कः अपूर्वः
"प्रियाः यात्रिकाः, पेरिस्-नगरे स्वागतम्!" प्रदूषणरहिता, अनुभवसमृद्धा एषा सवारीसेवा एतेषु सर्वविद्युत्वाहनेषु ओलम्पिकक्रीडायाः समये पेरिस्-नगरस्य प्रमुखपर्यटनस्थलानां भ्रमणार्थं क्रीडाप्रशंसकान्, पर्यटकान्, प्रशिक्षकान्, पत्रकारान् इत्यादीन् आकर्षयति
एतानि विश्वस्य प्रथमानि शुद्धविद्युत्-डबल-डेकर-ओपन-टॉप-दर्शन-बसानि सन्ति, येषां स्वतन्त्रतया चीनीय-अन्हुई-कम्पनी अङ्काई-आटोमोबाइल-द्वारा विकसिताः सन्ति, तथा च BYD-द्वारा निर्मिताः शुद्ध-विद्युत्-बसाः सन्ति ये ओलम्पिक-ग्रामस्य, क्रीडा-प्रशिक्षण-केन्द्रस्य च मध्ये अन्यैः चीनीय-नवीन-ऊर्जाभिः सह शटलं कुर्वन्ति vehicles, Paris ओलम्पिकं हरितं भवति। हरितरूपान्तरणस्य वैश्विकप्रवृत्तौ चीनस्य नूतनाः ऊर्जाबसाः वैश्विकविपण्ये प्रवेशं कुर्वन्ति।
अङ्काई कम्पनीयाः एशिया-प्रशांतक्षेत्रस्य महाप्रबन्धिका वाङ्ग लियन् अवदत् यत् - "वर्षेभ्यः अनुसन्धानस्य विकासस्य च अनन्तरं एषा शुद्धा विद्युत्बस् यूरोपीयसङ्घस्य १०० तः अधिकानि कठोरमानकानि प्राप्तवान् अस्ति" इति सा अपि अवदत् यत् आश्चर्यवत्, आदर्शरूपम् was almost ready in the first इदं शीघ्रमेव मूलमूल्ये उत्सुकैः यूरोपीयग्राहकैः विक्रीतम् अभवत्, शीघ्रमेव मार्गे प्रहारं च कृतवान् । "एतत् चीनस्य नूतनानां ऊर्जाबसानां व्यय-प्रभावशीलतां प्रतिस्पर्धां च वैश्विक-विपण्यं प्रति पूर्णतया प्रदर्शयति।"
यथा यथा चीनदेशः स्वस्य हरितरूपान्तरणं त्वरयति तथा च नूतन ऊर्जावाहनउद्योगः प्रफुल्लितः भवति तथा चीनीयविद्युत्बसाः वैश्विकविपण्ये तीव्रगत्या प्रवेशं कुर्वन्ति। चीनस्य बृहत्तमः विद्युत्बसनिर्माता इति नाम्ना युटोङ्गबस् घरेलुविदेशीयविपण्येषु विकासस्य गतिना सह घोरप्रतिस्पर्धायुक्ते विद्युत्वाहनविपण्ये अप्रत्याशितविजेता इति प्रतीयते। अस्य यूरोपीयक्षेत्रीयकर्मचारिणः अवदन् यत् २०२३ तमस्य वर्षस्य अन्ते तेषां कृते वैश्विकरूपेण १८०,००० तः अधिकाः एतादृशाः वाहनाः विक्रीताः । एतत् न केवलं परिवहनसमाधानस्य विकासं प्रवर्धयति, अपितु आर्थिकसामाजिककल्याणस्य अपि महत्त्वपूर्णं योगदानं ददाति ।
हाङ्गकाङ्गविज्ञानप्रौद्योगिकीविश्वविद्यालयस्य (गुआंगझौ) सहायकप्रोफेसरः वी वेइ इत्यनेन उक्तं यत् ऊर्जासुरक्षां सुनिश्चित्य देशस्य द्वयकार्बनलक्ष्याणां प्राप्तौ विद्युत्वाहनानां प्रमुखा भूमिका अस्ति। "चीनस्य नूतन ऊर्जावाहन-उद्योगः निरन्तरं किफायती उच्चगुणवत्तायुक्ता च उत्पादनक्षमताम् अयच्छति, यत् वैश्विक-हरित-विकासे महत्त्वपूर्णं योगदानं दास्यति" इति सा केन्द्रितस्य गैर-लाभकारी-सङ्गठनस्य परिवहन-विकास-नीति-संस्थायाः मुख्यकार्यकारी अवदत् on sustainable transportation solutions इति मुख्यकार्यकारी मुख्याधिकारी हीदर थॉम्पसन इत्यस्य मतं यत् "चीनदेशः सर्वेषां वाहनानां विशेषतः यात्रीकारानाम् कृते विद्युत्वाहनेषु संक्रमणे सफलतायाः अग्रणी अस्ति।
७ दिनाङ्के चाइना डेली इत्यस्य प्रतिवेदने पाङ्गु थिङ्क् टैङ्क् इत्यस्य वरिष्ठस्य शोधकर्तुः जियांग् हान इत्यस्य उद्धृत्य उक्तं यत् "वैश्विकरणनीतियुक्तानां चीनीयकम्पनीनां कृते ओलम्पिकक्रीडायां प्रमुखं उपस्थितिः ब्राण्ड् प्रभावं अन्तर्राष्ट्रीयविकासं च वर्धयितुं महत्त्वपूर्णं त्वरकं भवितुम् अर्हति" इति " " .
"प्रथमं कृत्रिमबुद्धि ओलम्पिकम्" ।
दक्षिणचाइना मॉर्निङ्ग पोस्ट् इत्यस्य हाले प्रकाशितस्य प्रतिवेदनस्य अनुसारं चीनीयप्रौद्योगिकीकम्पनी अलीबाबा इत्यस्य अलीबाबा क्लाउड् पारम्परिकानां उपग्रहाणां स्थाने कृत्रिमबुद्धिप्रौद्योगिक्याः उपयोगेन द्वितीयतृतीयाधिकं आयोजनप्रसारणस्य समर्थनं प्रदातुं प्रवृत्ता अस्ति। एताः प्रौद्योगिकयः आन्तरिककार्यप्रवाहं सुधरयन्ति, दर्शकस्य अनुभवं वर्धयन्ति, कथाकथनं समृद्धयन्ति तथा च केषाञ्चन क्रीडाणां सम्यक् व्याख्यानं कर्तुं साहाय्यं कुर्वन्ति, एतत् ऐतिहासिकं कदमः यत् विश्वस्य ओलम्पिकस्य प्रेक्षणस्य मार्गं परिवर्तयिष्यति। अन्तर्राष्ट्रीय ओलम्पिकसमितेः अध्यक्षः थोमस बाच् अवदत् यत्, "ओलम्पिकक्रीडायाः समये समर्थने एषा प्रौद्योगिकी महत्त्वपूर्णां भूमिकां निर्वहति, ओलम्पिकसञ्चालनस्य कार्यक्षमतायाः स्थायित्वस्य च महतीं सुधारं करोति।
प्रशिक्षणे, रेफरी-प्रसारणे, डोपिंग-विरोधी-उपायेषु च कृत्रिमबुद्धेः व्यापकप्रयोगस्य कारणात् २०२४ तमे वर्षे पेरिस्-ओलम्पिकं केभ्यः "प्रथम-कृत्रिम-बुद्धि-ओलम्पिक" इति नामाङ्कितम् उदाहरणार्थं, बैडु द्वारा विकसिता कृत्रिमबुद्धिप्रशिक्षणप्रणाली गोताखोरी-गतिषु जटिलविवरणं गृहीतुं शक्नोति यत् पारम्परिक-वीडियो-प्रणाल्याः ग्रहणं कर्तुं न शक्नोति, तत्क्षणं प्रतिक्रियां वास्तविक-समय-विश्लेषणं च प्रदातुं शक्नोति, पूर्व-उत्तम-प्रदर्शनैः सह विस्तृत-तुलनाम् अपि सक्षमं कर्तुं शक्नोति
अलीबाबा मेघ प्रौद्योगिकी प्रसारण
गोताखोराः क्वान् होङ्गचान्, चेन् युक्सी च क्रीडायाः पूर्वं उक्तवन्तौ यत् - "कृत्रिमबुद्धिप्रणाली वास्तविकसमये पुनः क्रीडितुं स्कोरं च कर्तुं शक्नोति। अहं तस्य उपयोगं मम तकनीकस्य उन्नयनार्थं करोमि। एआइ गतिविवरणं विभज्य समयस्य जलस्य च सूक्ष्मतासु निपुणतां प्राप्तुं साहाय्यं कर्तुं शक्नोति प्रवेशनियन्त्रणम्।"
पेरिस्-नगरे प्रदर्शितम् अन्यत् नेत्रयोः आकर्षकं चीनीय-नवीनीकरणं "स्मार्ट्"-फुटबॉल-क्रीडा अस्ति, यस्मिन् चिप्-सहितं निहितम् अस्ति, यत् प्रति सेकण्ड् ५००-परिचय-क्रियाः कर्तुं शक्नोति एषा प्रौद्योगिकी मैच-अधिकारिणः हस्तकन्दुक-अफसाइड्-इत्येतयोः समीचीनतया निर्धारयितुं साहाय्यं करोति, पारदर्शितायां, दण्डनिर्णयेषु च सुधारं करोति । अद्यतन-यूरोपीय-फुटबॉल-चैम्पियनशिप्-क्रीडायां अपि एतादृशस्य स्मार्ट-फुटबॉल-क्रीडायाः उपयोगः कृतः इति कथ्यते । कन्दुकस्य निर्माता कथयति यत् अस्मिन् वर्षे आरम्भात् यूरो २०२४, पेरिस् ओलम्पिक इत्यादिषु आयोजनेषु उपयोगाय, प्रशिक्षणार्थं च ४० लक्षाधिकानि स्मार्टकन्दुकं निर्यातितवती अस्ति।
बीजिंग-सामाजिकविज्ञान-अकादमीयाः शोधकर्त्ता वाङ्ग पेङ्गः अवदत् यत् "कृत्रिमबुद्धि-प्रौद्योगिक्याः निरन्तर-विकासेन पेरिस-ओलम्पिक-क्रीडायाः क्षेत्रे कृत्रिम-बुद्धेः परिवर्तनकारी-क्षमता सिद्धा अभवत् । सर्वेषु पक्षेषु कृत्रिम-बुद्धेः एकीकरणम् of sports shows that it can enhance participants and spectators sports experience.
पदकानां पृष्ठतः एआइ
प्रत्येकस्य चीनीयक्रीडकस्य तस्य दलस्य च चॅम्पियनशिप-विजयस्य मार्गे दिवारात्रौ प्रयत्नस्य अतिरिक्तं एआइ-प्रौद्योगिक्याः उद्भवेन क्रीडकानां दैनन्दिनव्यायामस्य वैज्ञानिकप्रकृतौ प्रासंगिकता च अपि महती उन्नतिः अभवत् गतिपर्वतारोहणस्य मैचपूर्वप्रशिक्षणस्य अभिलेखनार्थं चीनीयशिलारोहणदलस्य गतिविश्लेषणप्रणालीं गतिविश्लेषणप्रणाल्याः उपयोगं कुर्वन् अस्ति यथा गतिः कोणः च इति सॉफ्टवेयरः अस्मिन् वर्षे नवविमोचितं लेनोवो झाओयाङ्ग एआइपीसी चालयति।
इयं प्रणाली न केवलं एथलीट्-मुद्राणां ग्रहणं कर्तुं शक्नोति तथा च क्रिया-विश्लेषण-प्रणाल्या सह संयुक्तं सटीक-मात्रा-विश्लेषणं प्रदातुं शक्नोति, एथलीटानां व्यक्तिगत-शारीरिक-प्रशिक्षणस्य समये प्रशिक्षकाणां सहायतायै अन्तर्निर्मित-व्यक्तिगत-बुद्धिमान् तियानसी-प्रणाल्याः माध्यमेन शीघ्रमेव व्यक्तिगत-विशेष-प्रशिक्षण-रिपोर्ट्-निर्माणं च जनयितुं च शक्नोति .क्रीडकानां कृते सर्वोत्तमरूपेण कार्यं कुर्वन्ति इति पद्धतीनां उपयोगेन स्कन्धबलस्य निर्माणे सहायतार्थं शारीरिकप्रशिक्षणविश्लेषणं कुर्वन्तु।
एतत् अवगम्यते यत् चीनीयराष्ट्रीयशिलारोहणदलस्य अतिरिक्तं चीनीयराष्ट्रीयनौकायान-विन्डसर्फिंगदलेन चीनीयराष्ट्रीयशूटिंगदलेन च एतादृशमेव एआइ-प्रशिक्षणसहकार्यं प्रारब्धम् अस्ति अन्तर्राष्ट्रीय ओलम्पिकसमितेः अध्यक्षः बाखः एकदा अवदत् यत्, "कृत्रिमबुद्धिः अधिकान् क्रीडकान् व्यक्तिगतप्रशिक्षणपद्धतिं, उत्तमक्रीडासाधनं, अधिकव्यक्तिगतं फिटनेस-स्वास्थ्यसेवायोजनां च प्रदातुं शक्नोति इति पूर्वानुमानं भवति यत् पेरिस-ओलम्पिक-क्रीडायाः अनन्तरं एआइ+-क्रीडायाः विकासः अस्य अस्ति व्यापकप्रयोगसंभावनाः सन्ति तथा च भविष्ये क्रीडाउद्योगस्य मुखं परिवर्तयितुं अपेक्षा अस्ति।
(संकलक: मा रुई सम्पादक: गेंग वानरु हान हे)
स्रोतः चीन दैनिक डॉट कॉम
प्रतिवेदन/प्रतिक्रिया